Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

श्री दिलीप: संघाणी (अध्यक्ष:)

श्री दिलीप संघाणी इफको संस्थाया: अध्यक्ष: अस्ति। सः तु एक प्रतिष्ठित: सहकारी अस्ति य: विगतेषु त्रय: दशकेषु भारतीय सहकारिता आंदोलनं दृढतां प्रददातुं गहनतया संलग्न: अस्ति। श्री संघाणी वर्तमाने एनएएफइडी , एनसीयुआइ , एवं गुजकोमासोल सदृशेषु विभिन्नेषु शीर्षेषु राष्ट्रीयेषु , राज्यस्तरीयेषु , सहकारीसंगठनेषु प्रमुख: पदेषु स्थित: अस्ति। श्री संघाणी 1991-2004 पर्यन्तं चतुर्वारं लोकसभायां अमरेली क्षेत्रे प्रतिनिधित्वं कृतवान्। अमरेली क्षेत्रात् विद्यायक रुपेण अपि कार्याणि कृतानि तथा गुर्जर प्रदेश कृषि: सहकार: पशुपालनम् इत्यादिना विविधानां प्रमुखानां मन्त्रालयानां नेतृत्वं कृतवान्। इफको संस्थाया: कृषकोन्मुखानां नीतीनां निर्माण श्री संघाणी महोदयैः विशिष्टम् अवदानं दत्तम् अस्तिा

डॉ. यु.एस. अवस्थी (प्रबंधं निदेशक: एवं मुख्य: कार्याधिकारी)

प्रतिष्ठिते बनारस हिन्दु विश्वविद्यालयत: रसायणशास्त्र विषयम् अधिकृत्य इन्जीनीयर उपाधि: प्राप्त: श्री डॉ अवस्थी विश्वप्रसिद्ध: व्यसायिक: एवं वैश्विके रासायणिके उर्वरक क्षेत्रे प्राधिकारिक: विद्वान: अस्ति। पञ्च दशकाधिकं अनुभवेन सह डॉ. अवस्थी महोदय: उर्वकोत्पादनं क्षेत्रे इफको संस्थां वैश्वीक - अग्रणीं कर्तुं महत्वपूर्णा भूमिका अस्ति। तस्य नेतृत्वे इफको सततं उन्नतिं प्राप्त: एवं समान्यवीमा , ग्रामीणदूरसंचार: , ग्राम्य लघुविक्रय: , सेझ सदृशेषु अन्येषु अनेकेषु क्षेत्रेषु स्वविस्तरणं कृतवान्। डॉ. अवस्थी इफको तथा अन्य अनेकानां भारतीयानां तथा वैश्विकानां संस्थानानां निदेशक: मण्डले स्व सेवा: प्रददाति।

Balvir Singh
श्री. बलवीर सिंह: (उपाध्यक्षः)

निदेशकः

आदर्श कृषि विप्रान सहकारी समिति लिमिटेड।

स्थानम् : जेवन, जनपदः : पुवायं, शाहजहाँपुर, उत्तर प्रदेशं - 242401.

अधिकम् पठतु
Prem Chandra Munshi
श्री. प्रेम चन्द: मुन्शी

निदेशक:

आदर्श कृषक: सेवा स्वावलम्बी सहकारी समिति: लिमिटेड

स्थानम् : ग्रामम् - वनतोला, खवासपुर, बीएल बहुहारा, आरा सदर, जनपदः - भोजपुरम्, बिहार – 802157.

अधिकम् पठतु
Prahlad Singh
श्री प्रह्लाद सिंहः

निदेशक:

गिल्लन खेरा फलानि / शाकानि उत्पादनं एवं विपणन सहकारी समिति लिमिटेड

स्थानम् : ग्राम एवं डाक कार्यालयः गिल्लन खेरा, जनपद: - फतेहाबाद, हरियाणा

अधिकम् पठतु
MR. SIMACHAL PADHY
श्री सीमाचल पाढी

निदेशकः

श्री कपिलास्वर एमपीसीएस लिमिटेड

स्थानम : आर के स्ट्रीट, राधा कांता स्ट्रीट, डाक कार्यालय: : पुरुषोत्तमपुरम्, गंजम: - 761018 (उड़ीसा)

अधिकम् पठतु
srinivasa-gowda
श्री के श्रीनिवास गौडा

निदेशकः

कुदुवनहल्ली ग्राहक सहकारी सोसायटी लिमिटेड

स्थानम् : कुदुवनहल्ली, डाक कार्यालयः एस.बी.हल्ली, कोलार, जनपद: कोलार - 563101 (कर्नाटक:)

अधिकम् पठतु
Balmiki Tripathi
श्री पी पी नागी रेड्डी

निदेशक:

पीसीएफ (प्रदेशिक सहकारी महासंघ)

स्थानम्:32,स्टेशन रोड, लखनऊ, उत्तर प्रदेश

अधिकम् पठतु
MS. SADHANA LAXMANRAO JADHAV
श्रीमती साधना लक्ष्मणराव जाधव

निदेशकः

कृषिसाधना महिला शेतमल उत्पादक खरेड़ी विक्री वी. प्रकिया सहकारी संस्था

स्थानम् : विंचूर, मण्डलः - निफाड, जनपदः- नासिक, महाराष्ट्र - 422305.

अधिकम् पठतु
P P Nagi Reddy
श्री पी पी नागी रेड्डी

निदेशक:

आन्ध्रप्रदेश राज्य सहकारी विपणन संघः लिमिटेड

स्थानम् : आन्ध्रप्रदेश राज्य सहकारी विपणन संघः लिमिटेड डी . संख्या. 55- 17- 2 , पञ्चमः स्तरः , स्टालिन कोर्पोरेट , सीजीओ भवनं औद्योगिक: भवनं निकषा , ऑटो नगरम् , विजयवाडा आन्ध्र प्रदेश - 520007

अधिकम् पठतु
Amit Pratap Singh
डॉ. अमितः प्रताप सिंघ

निदेशक:

वैशपुरम् (लहर) सेवा सहकारी संस्था मर्यादिति

स्थानम् : भाठपुरम् मण्डल: - लहर , जनपदः - भीण्डः , मध्यप्रदेश - 477445.

अधिकम् पठतु
mn-rajendra-kumar
डॉ. एम एन राजेन्द्र: कुमार

निदेशक:

कर्नाटक राज्य सहकारी विपणन संघः लिमिटेड

स्थानम्: नं .8, कनिंघम मार्ग:, बेंगलूरु- 560 052 (कर्नाटक:)

अधिकम् पठतु
Jayeshbhai
श्री जयेशभाई वी रादडिया

निदेशकः

जाम कण्डोरणा मण्डल सहकारी क्रय विक्रय संघ लिमिटेड

स्थानम् - जाम कंडोरणा | मण्डलः जामकंडोराणा जनपदः - राजकोट, गुजरात - 360405

अधिकम् पठतु
Jagdeep Singh Nakai
श्री जगदीप सिंधः नकाइ

निदेशक:

पुंजराज एग्रो मार्केटिंग सहकारी सासायटी लिमिटेड, भटिंडा, पंजाब

अधिकम् पठतु
Manvendra Singh
श्री मानवेन्द्रः सिंह

निदेशकः

दून कृषि उत्पादन एवं उर्वरक विपणं एस.एस. लिमिटेड, देहरादून, उत्तराखंड

अधिकम् पठतु
Vijay Shankar Rai
श्री विजयः शंकर राय

निदेशकः

अधिकम् पठतु
Bhavesh Radadiya
श्री भावेशः रादडिया

निदेशक:

अधिकम् पठतु
MR. RAKESH KAPUR
श्री राकेशः कपूर

संयुक्त प्रबंधन निदेशकः एवं मुख्य वित्तीय अधिकारी

श्री राकेशः कपूर इफको संस्थायाः संयुक्त प्रबंध निदेशकः एवं मुख्य वित्तीय अधिकारी पदम् अधिगृह्णाति। पूर्व आइ आर एस अधिकारी एवं आई आई टी दिल्ली संस्थानात् यांत्रिकी अभियन्ता अध्ये तम् अस्ति। श्री कपूरः इफको संस्थायां 2005 तमे वर्षे प्रबंधन निदेशकः एपं मुख्य कार्याधिकारी पदे नियुक्तोऽभवत् । अस्मात् पूर्वं सः भारत सर्वकारस्य आयकर विभागे तथा सर्वकारस्य एवं सार्वजनिक क्षेत्राणाम् उपक्रमेषु वरिष्ठेषु पदेषु कार्य कृतमस्ति। प्रबंधन क्षेत्रे स्नातकोत्तर:, श्री कपूर: इफको संस्थाया: विभिन्नासु सहायक संस्थासु यथा इफको कृषकः विशेष आर्थिक क्षेत्रम् (आईकेएसईजेड), नेल्लोर एवं इफको कृषकः दूरसंचार लिमिटेड (आईकेएसएल) सहित अनेकासु संस्थासु बोर्ड सदस्यः अस्ति।

अधिकम् पठतु
RP Singh
श्री आर. पी. सिंहः

निदेशक: मानव संसाधनम् एवं वैधानिकम्

श्री आर.पी. सिंहः साम्प्रतं प्रधान कार्यालयम् , नव देहल्याम् निदेशक: ( मानव संसाधनम् एवं वैधानिकम्) रूपेण रतोऽस्ति। श्री सिंहः पटना विश्व विद्यलयात् स्नातकोतर उपाधिः एवं बिहार सर्वकारेण पी.जी. डिप्लोमा कृतमस्ति। एतादृशः अनुभवी एवं व्यावसायिकः श्री सिंह: इफको संस्थया सह 1996 वर्षात् अस्ति। इफको मध्ये सः संगठनस्य एच.आर निती विकसयितुं एवं संघैः सह दीर्घकालीन संव्यवहाराणां निश्चितं कर्तुं सहायकः अस्ति। वैधानिक प्रबुद्धः ज्ञानी , इफको द्वारा कृतानां विलय अधिग्रहण मध्ये कार्यान्वयनं एवम् पारिश्रमिकी गतिविधिसु सम्मिलितो आसीत्। श्री सिंहः एडलवाइस-टोकियो लाइफ इंश्योरेंस कंपनी लिमिटेड, पीएचडी चैंबर ऑफ कॉमर्स, इफको-एमसी क्रॉप साइंस प्राइवेट लिमिटेड ,इफको ई-बाजार लिमिटेड,कृषक अन्तराष्ट्रीय क्रय विक्रय दुबई, इंण्डियन काउन्सील ऑफ आर्बिट्रेशन आदि संस्थासु बोर्ड सदस्येसु अस्ति।

अधिकम् पठतु
MR. MANISH GUPTA
श्री मनीषः गुप्ता

निदेशकः (रणनीतिः एवं संयुक्तोउद्यम)

श्री गुप्ता आई आई टी देहली एवम् आई आई एम कलकत्ता प्रतिष्ठितयो: संस्थानयो: पूर्व छात्रः अस्ति। इफको संस्थायां पूर्णकालीन निदेशकः भूतो पूर्वं श्री गुप्ता महोदयैः भारत सर्वकारस्य एवं विभिन्नेषु उपक्रमेषु वरिष्ठेषु पदेषु आइ आर एस अधिकारी रूपेण कार्यं कृतमस्ति। इक को संस्थायाः वैविध्य करणे तथा अन्यानां सहायिकासंस्थानां पुनगठनाय अस्य महत्त्वपूर्णा भूमिका अस्ति। श्री गुप्ता इफको संस्थायाः भगिनी संस्थासु बोर्ड सदस्येषु अपि स्थानं धारयति।

अधिकम् पठतु
Yogendra Kumar
श्री योगेन्द्रः कुमारः

विपणनं निदेशक:

श्री योगेन्द्रः कुमार इफको संस्थायाः विपणन निदेशकः पदे कार्यं करोति। सः संभवतः सम्पूर्णे देशे विस्तृत्याः सहकारी समित्याः विस्तृतेण संगठनेन स्वदेशी एवं आयातितानां उर्वरकाणां एवं विक्रयणायोजनम् तथा वितरणार्थं नियोजितोऽस्ति। इफको संस्थायाः पोर्टफोलियो विस्तरणे तस्य महत्त्व पूर्णम् अवदानम् अस्ति। श्री कुमारः इफको ईबाजार लिमिटेड, आईएफएफडीसी, इफको-एमसी क्रॉप साइंस प्राइवेट लिमिटेड, कॉर्डेट इत्यादिसु संस्थासु बोर्ड सदस्येषु अपि स्थानं धारयति। श्री कुमारः व्यापक रूपेण यात्रां कृतवान् तथा कृषि आधारिताः अनेके लेखाः अपि लिखता:। सः सहकारी विकासस्य एवं भारतीय कृषकाणां सामाजिकार्थिकश्च उत्थानस्य प्रबलः समर्थकोऽस्ति।

अधिकम् पठतु
birinder-singh
श्री बिरिन्दरः सिंहः

निदेशकः (निगमित सेवा)

श्री बिरीन्दरसिंह: साम्प्रतं देहल्यां स्थित प्रधा ने कार्यालये निदेशकः पदे निगमित सेवा विभागे कार्यरतोऽस्ति। सः नूतनानां योजनानां परिस्करणे तथा पूर्णं कर्तुं तथा च पूर्व योजनायाः गतिविधयः संपूरयितुं , समाजस्य लाभप्रदता एवं निगमित सेवासु उर्वरकाणां प्रभावस्य विश्लेषणार्थं उत्तरदायित्वं संचालयति। सः कलोल एवं अन्य स्थानेषु सूक्ष्म उर्वरक संयांत्राणि प्रस्थापितुम् अपि अधिकरोति। श्री सिंहः भारते एवं विदेशेषु विभिन्नेषु स्थानेषु विभिन्नानां कार्याणां नेतृत्वं कुर्वन् इफको संस्थायां तस्य चत्वारः दशकस्य समयः यापितम् अस्ति। सः एकः अनुभवी तन्त्रज्ञः एवं विविधानां उद्योगानाम् आयोजने प्रशिक्षणेषु नित्य वक्तापि अस्ति।

अधिकम् पठतु
G K Gautam
श्री जी.के. गौतम:

निदेशक: (तान्त्रिकी)

श्री जी.के. गौतमः साम्प्रतं देहल्यां स्थित प्रधाने कार्यालये निदेशकः (तान्त्रिकी) रूपेण नियुक्तोऽस्ति। अस्य कार्यस्य पूर्वं सः आवला स्थितस्य इफको संस्थायाः अमोनिया - युरिया संयंत्रस्य नेतृत्वं करोति स्म। आइ आइ टी रूरकी संस्थानात् यान्त्रिकी अभियन्ता उपाधि प्राप्तः सः नवम्बर 1981 तमे वर्षे इफको संस्थायाः फुलपुरं परिसरे नियुक्तो अभवत्। तेन इफको संस्थायाः आवला एवं फुलपुर परिसरे संयंत्राणां विभिन्नेषु पदेषु कार्यं कृतवान् एवं ओमान इण्डिया उर्वरक कंपनी एस ए ओ सी ( ओमिफ्को) मध्ये यान्त्रिकी , क्रयणं एवं निर्माण समये गुणवत्ता नियन्त्रणस्य कार्ये संलग्न: आसीत्।

अधिकम् पठतु
A K Gupta
श्री ए.के. गुप्ता

निदेशक:  (सूचना एवं प्रौद्योगिकी सेवा)

श्री ए.के. गुप्ता निदेशकः (सूचना एवं प्रौद्योगिकी सेवा) पदे इफको संस्थायाः प्रधान कार्यालये नव दे हल्याम् सूचना एवं प्रौद्योगिकी सेवा एवं इ वाणिज्य विभागस्य अध्यक्षः अस्ति। एनआईटी, कुरुक्षेत्रात् तान्त्रिकी स्नातक उपाधि प्राप्तः , श्री गुप्ता व्यावसायिक प्रक्रियायाः अनुकूलने , संगठनस्य उत्पादकता एवं लाभप्रदता सुधारयितुं सूचना एवं प्रौद्योगिक्या: लाभः प्राप्तुं सहायकः जातः। व्यापकरूपेण यात्रां कृत्वा, अनेन महोदयेन संपूर्णे विश्वे अनेके प्रतिष्ठिताः सूचना एवं प्रौद्योगिकी आधारिताः अनेके प्रशिक्षण क्रार्यक्रमा: को संबोधिताः कृताः सन्ति एवं इफको संस्थायाः कृते अनेके राष्ट्रीयान्ताराष्ट्रीयश्च आईटी पुरस्काराः जेताः ।

अधिकम् पठतु

निदेशकाः

US Awasthi
डॉ . यु.एस. अवस्थी
प्रबन्धं निदेशक: एवं मुख्यः कार्याधिकारी

डॉ. उदयशंकर: अवस्थी प्रबन्धं निदेशक: एवं मुख्यः कार्याधिकारी पदे 1993 वर्षात् कायरतोऽस्ति । इफको संस्थायां सः नैत्यिकानां कार्याणां समग्रं दायित्वं तस्मिन् एव निहितम् अस्ति।

अधिकम् पठतु
Rakesh Kapur
श्री राकेशः कपूर
संयुक्त प्रबंधन निदेशकः एवं मुख्य वित्तीय अधिकारी

श्री राकेशः कपूर इफको संस्थायाः संयुक्त प्रबंध निदेशकः एवं मुख्य वित्तीय अधिकारी पदम् अधिगृह्णाति। पूर्व आइ आर एस अधिकारी एवं आई आई टी दिल्ली संस्थानात् यांत्रिकी अभियन्ता अध्ये तम् अस्ति। श्री कपूरः इफको संस्थायां 2005 तमे वर्षे प्रबंधन निदेशकः एपं मुख्य कार्याधिकारी पदे नियुक्तोऽभवत् । अस्मात् पूर्वं सः भारत सर्वकारस्य आयकर विभागे तथा सर्वकारस्य एवं सार्वजनिक क्षेत्राणाम् उपक्रमेषु वरिष्ठेषु पदेषु कार्य कृतमस्ति। प्रबंधन क्षेत्रे स्नातकोत्तर:, श्री कपूर: इफको संस्थाया: विभिन्नासु सहायक संस्थासु यथा इफको कृषकः विशेष आर्थिक क्षेत्रम् (आईकेएसईजेड), नेल्लोर एवं इफको कृषकः दूरसंचार लिमिटेड (आईकेएसएल) सहित अनेकासु संस्थासु बोर्ड सदस्यः अस्ति।

अधिकम् पठतु
RP Singh
श्री आर.पी.सिंहः
निदेशक: मानव संसाधनम् एवं वैधानिकम्

श्री आर.पी. सिंहः साम्प्रतं प्रधान कार्यालयम् , नव देहल्याम् निदेशक: ( मानव संसाधनम् एवं वैधानिकम्) रूपेण रतोऽस्ति। श्री सिंहः पटना विश्व विद्यलयात् स्नातकोतर उपाधिः एवं बिहार सर्वकारेण पी.जी. डिप्लोमा कृतमस्ति। एतादृशः अनुभवी एवं व्यावसायिकः श्री सिंह: इफको संस्थया सह 1996 वर्षात् अस्ति। इफको मध्ये सः संगठनस्य एच.आर निती विकसयितुं एवं संघैः सह दीर्घकालीन संव्यवहाराणां निश्चितं कर्तुं सहायकः अस्ति। वैधानिक प्रबुद्धः ज्ञानी , इफको द्वारा कृतानां विलय अधिग्रहण मध्ये कार्यान्वयनं एवम् पारिश्रमिकी गतिविधिसु सम्मिलितो आसीत्। श्री सिंहः एडलवाइस-टोकियो लाइफ इंश्योरेंस कंपनी लिमिटेड, पीएचडी चैंबर ऑफ कॉमर्स, इफको-एमसी क्रॉप साइंस प्राइवेट लिमिटेड ,इफको ई-बाजार लिमिटेड,कृषक अन्तराष्ट्रीय क्रय विक्रय दुबई, इंण्डियन काउन्सील ऑफ आर्बिट्रेशन आदि संस्थासु बोर्ड सदस्येषु अस्ति।

अधिकम् पठतु
Manish Gupta
श्री मनीषः गुप्ता
निदेशकः ( रणनीतिः एवं संयुक्तोउद्यम )

श्री गुप्ता 2010 तमे वर्षे दिसम्बर माहे इफको संस्थायां निदेशकः ( रणनीतिः एवं संयुक्तोउद्यम) पदे नियुक्तोऽभवत्। सः आई आई टी देहली एवम् आई आई एम कलकत्ता प्रतिष्ठितयो: संस्थानयो: पूर्व छात्रः अस्ति। इफको संस्थायां पूर्णकालीन निदेशकः भूतो पूर्वं श्री गुप्ता महोदयैः भारत सर्वकारस्य एवं विभिन्नेषु उपक्रमेषु वरिष्ठेषु पदेषु आइ आर एस अधिकारी रूपेण कार्यं कृतमस्ति। इक को संस्थायाः वैविध्य करणे तथा अन्यानां सहायिकासंस्थानां पुनगठनाय अस्य महत्त्वपूर्णा भूमिका अस्ति। श्री गुप्ता इफको संस्थायाः भगिनी संस्थासु बोर्ड सदस्येषु अपि स्थानं धारयति।

अधिकम् पठतु
Yogendra Kumar
श्री योगेन्द्र: कुमार
निदेशक: - (विपणनं)

श्री योगेन्द्रः कुमार इफको संस्थायाः विपणन निदेशकः पदे कार्यं करोति। सः संभवतः सम्पूर्णे देशे विस्तृत्याः सहकारी समित्याः विस्तृतेण संगठनेन स्वदेशी एवं आयातितानां उर्वरकाणां एवं विक्रयणायोजनम् तथा वितरणार्थं नियोजितोऽस्ति। इफको संस्थायाः पोर्टफोलियो विस्तरणे तस्य महत्त्व पूर्णम् अवदानम् अस्ति। श्री कुमारः इफको ईबाजार लिमिटेड, आईएफएफडीसी, इफको-एमसी क्रॉप साइंस प्राइवेट लिमिटेड, कॉर्डेट इत्यादिसु संस्थासु बोर्ड सदस्येषु अपि स्थानं धारयति। श्री कुमारः व्यापक रूपेण यात्रां कृतवान् तथा कृषि आधारिताः अनेके लेखाः अपि लिखता:। सः सहकारी विकासस्य एवं भारतीय कृषकाणां सामाजिकार्थिकश्च उत्थानस्य प्रबलः समर्थकोऽस्ति।

अधिकम् पठतु
Birinder Singh
श्री बिरिन्दरः सिंहः
निदेशकः (निगमित सेवा)

श्री बिरीन्दरसिंह: साम्प्रतं देहल्यां स्थित प्रधा ने कार्यालये निदेशकः पदे निगमित सेवा विभागे कार्यरतोऽस्ति। सः नूतनानां योजनानां परिस्करणे तथा पूर्णं कर्तुं तथा च पूर्व योजनायाः गतिविधयः संपूरयितुं , समाजस्य लाभप्रदता एवं निगमित सेवासु उर्वरकाणां प्रभावस्य विश्लेषणार्थं उत्तरदायित्वं संचालयति। सः कलोल एवं अन्य स्थानेषु सूक्ष्म उर्वरक संयांत्राणि प्रस्थापितुम् अपि अधिकरोति। श्री सिंहः भारते एवं विदेशेषु विभिन्नेषु स्थानेषु विभिन्नानां कार्याणां नेतृत्वं कुर्वन् इफको संस्थायां तस्य चत्वारः दशकस्य समयः यापितम् अस्ति। सः एकः अनुभवी तन्त्रज्ञः एवं विविधानां उद्योगानाम् आयोजने प्रशिक्षणेषु नित्य वक्तापि अस्ति।

अधिकम् पठतु
GK Gautam
श्री जी.के. गौतमः
निदेशकः - (तान्त्रिकी)

श्री जी.के. गौतमः साम्प्रतं देहल्यां स्थित प्रधाने कार्यालये निदेशकः (तान्त्रिकी) रूपेण नियुक्तोऽस्ति। अस्य कार्यस्य पूर्वं सः आवला स्थितस्य इफको संस्थायाः अमोनिया - युरिया संयंत्रस्य नेतृत्वं करोति स्म। आइ आइ टी रूरकी संस्थानात् यान्त्रिकी अभियन्ता उपाधि प्राप्तः सः नवम्बर 1981 तमे वर्षे इफको संस्थायाः फुलपुरं परिसरे नियुक्तो अभवत्। तेन इफको संस्थायाः आवला एवं फुलपुर परिसरे संयंत्राणां विभिन्नेषु पदेषु कार्यं कृतवान् एवं ओमान इण्डिया उर्वरक कंपनी एस ए ओ सी ( ओमिफ्को) मध्ये यान्त्रिकी , क्रयणं एवं निर्माण समये गुणवत्ता नियन्त्रणस्य कार्ये संलग्न: आसीत्।

अधिकम् पठतु
AK Gupta
श्री ए.के. गुप्ता
निदेशक:

श्री ए.के. गुप्ता निदेशकः (सूचना एवं प्रौद्योगिकी सेवा) पदे इफको संस्थायाः प्रधान कार्यालये नव दे हल्याम् सूचना एवं प्रौद्योगिकी सेवा एवं इ वाणिज्य विभागस्य अध्यक्षः अस्ति। एनआईटी, कुरुक्षेत्रात् तान्त्रिकी स्नातक उपाधि प्राप्तः , श्री गुप्ता व्यावसायिक प्रक्रियायाः अनुकूलने , संगठनस्य उत्पादकता एवं लाभप्रदता सुधारयितुं सूचना एवं प्रौद्योगिक्या: लाभः प्राप्तुं सहायकः जातः। व्यापकरूपेण यात्रां कृत्वा, अनेन महोदयेन संपूर्णे विश्वे अनेके प्रतिष्ठिताः सूचना एवं प्रौद्योगिकी आधारिताः अनेके प्रशिक्षण क्रार्यक्रमा: को संबोधिताः कृताः सन्ति एवं इफको संस्थायाः कृते अनेके राष्ट्रीयान्ताराष्ट्रीयश्च आईटी पुरस्काराः जेताः ।

अधिकम् पठतु
DG Inamdar
श्री डी.जी. इनामदार
निदेशक:

श्री डी.जी. इनामदारः , निदेशकः , वर्ष 2017 पश्चात् इफको कलोल परिसरे अध्यक्षः पदे कार्यं करोति। तेन फुलपुरम् एवं कलोल परिसरे अनुरक्षण विभागे विभिन्नेषु पदेषु कार्यं कृतमस्ति तं संयन्त्राणां अनुरक्षणस्य विस्तृतः अनुभवः अस्ति। कलोल विस्तार परियोजना , उर्जा संरक्षण परियोजना च विविधेषु चरणेषु पूर्णं कर्तुं महत्वपूर्णा भूमिका प्रदत्तोऽस्ति।

अधिकम् पठतु
KJ Patel
श्री के.जे. पटेलः
निदेशक:

श्री के.जे. पटेल:, निदेशक, इफको संस्थायाः पारादीप परिसरस्य के अध्यक्षः अस्ति। सः सौराष्ट्र विश्वविद्यालय:, गुजरात तः तान्त्रिकी अभियन्ता कृतमस्ति एवं सः नाइट्रोजन एवं फॉस्फेटिक उर्वरक संयंत्राणां अनुरक्षणस्य 32 वर्षोत्कृष्टः अनुभव: अस्ति। 2012 तमे वर्षे पारादीप परिसरे आगमन पूर्वं, तेन कलोल परिसरे 23 वर्ष पर्यन्तं विभिन्नेषु पदेषु कार्यं कृतमस्ति। व्यापकरूपेण यात्रां क्रियमाणः तन्त्रज्ञः, श्री पटेल: अनेके प्रारूपाः दत्ता: सन्ति , एवं संयंत्राणां अनुरक्षण प्रौद्योगिकीक्षेत्रे विभिन्नाः राष्ट्रीया न्तर्राष्ट्रीयेषु मञ्चेषु अनेकेषु पत्रेषु अवदानं दत्तमस्ति।

अधिकम् पठतु

वरिष्ठा: कार्यकर्तारः

Nakul Pathak
श्री नकुलः पाठक
वरिष्ठः कार्यकारी निदेशक: (मानव संसाधनम्)

श्री नकुल: पाठक वर्तमाने देहल्यां इफको संस्थायाः प्रधान कार्यालये वरिष्ठ: कार्यकारी निदेशक: (मानव संसाधनम्) पदे कार्यरतोऽस्ति। श्री पाठक: 1985 तमे वर्षे इफको संस्थायां जीईटी के रुपेण आगतः आसीत् एवं संगठने स्व त्रिदशक युक्ते अतिविस्तृते कार्यकाले विभिन्नेषु पदेषु विभिन्नप्रमुखपदेषु आसीत्। तेन भारते एवं ओमाने उर्वरक संयंत्राणां निर्माणं, प्री-कमीशनिंग और कमीशनिंग सदृश्यः अनेके तान्त्रिकी परियोजनासु कार्य कृतमस्ति। वर्तमान भूमिकायां श्री पाठक: मानव संसाधन विभागे संभवतः सर्वेभ्यः प्रमुख कार्येभ्यः उत्तरदायी अस्ति एवं 2012 तमे वर्षे मानव संसाधनं समारोहे सम्मिलितो भूत्वा पश्चात् तेन विभिन्नानां पथ-प्रवर्तकानां परिरूपाणां सफलतापूर्वकं नेतृत्वं कृतमस्ति। सः एनएचआरडीएन, एआईएमए, डीएमए सदृशः व्यावसायिक कार्येषु संलग्नः अस्ति। एनआईपीएम एवं प्रबंधनं विकास संस्थानैः एवं उद्योगमञ्चैः सत्राणां अध्यक्षतायाः कृते नियमितरूपेण आमंत्रणं प्राप्नोति।

अधिकम् पठतु
Rakesh Puri
श्री राकेशः पुरी
वरिष्ठः कार्यकारी निदेशक:

श्री राकेश: पुरी रसायण अभियन्ता स्नातकः अस्ति , तस्य च परियोजना प्रबंधनं, तान्त्रिकी एवं अमोनिया संयंत्राणां संचालनं सदृशानां विभिन्नेषु क्षेत्रेषु व्यापक: अनुभव: अस्ति एवं तेन आवला विस्तार परियोजना, ऊर्जा संरक्षण एवं क्षमता वृद्धि परियोजनया सहित विभिन्नानां .परियोजनानां निष्पादने महत्वपूर्णा भूमिका प्रदर्शिता अस्ति। व्यापकरूपेण यात्रां कुर्वन्तं तन्त्रज्ञ:, श्री पुरी उर्वरक प्रौद्योगिकीषु विभिन्नेषु राष्ट्रीय और अंतर्राष्ट्रीयश्च मञ्चेषु पत्राणां माध्यमेन प्रस्तुतयः प्रदता एवं समृद्ध: अनुभव: प्राप्तोऽस्ति। स: इफको संस्था मध्ये 35 वर्षाधिकात् उर्वरक उद्योगे योगदानं प्रददाति। साम्प्रतं, सः वरिष्ठ कार्यकारी निदेशक: पदे स्थितोऽस्ति एवं आवला परिसरस्य नेतृत्वं करोति।

अधिकम् पठतु
Devendra Kumar
श्री देवेन्दर: कुमार
कार्यकारी निदेशकः (वित्तीयं एवं लेखा)

श्री देवेन्दर: कुमार वर्तमाने कार्यकारी निदेशक: (वित्तीयं एवं लेखा) पदे स्थितः अस्ति एवं इफको संस्थायाः वित्तीयकार्ये अधिष्ठितः अस्ति। श्री कुमार: वाणिज्ये स्नातकस्य उपाधिं धारयति एवं सः इंस्टीट्यूट ऑफ चार्टर्ड एकाउंटेंट्स ऑफ इंडिया संस्थानस्य सहसदस्य: अस्ति। 1987 तमे वर्षे इफको संस्थायां सम्मिलितः जातः एवं इफको संस्थया सह स्व 35 वर्षस्य कार्यकाले निगमित अर्थोत्पत्ति:, निगमिता लेखा, कार्यशीलम् धनसञ्चयं प्रबंधनं एवं लेखापरीक्षा संबंधितेषु विभिन्नेषु प्रमुखपदेषु आसीत्। श्री कुमार: भारते एवं विदेशेषु वित्त एवं सामान्य प्रबंधनोपरि विभिन्नेषु कार्यक्रमेषु भाग गृहीतवान् एवं भारते एवं विदेशेषु इफको संस्थाया: विभिन्नानां सहायक संस्थानानां बोर्ड एवं समितिषु एक: सक्रिय: सदस्य: अस्ति।

अधिकम् पठतु
Tomgee Kallingal
श्री तोम्गी कलिंगल
वरिष्ठः कार्यकारी निदेशकः (परिवहनम्)

श्री कलिंगल: वर्तमाने वरिष्ठः कार्यकारी निदेशक: (परिवहनम्) रुपेण कार्यं करोति एवं रेल एवं सडक परिवहनम्, रेक संचालनं, भंडारसंचालनम्, उर्वरकाणां तटीय एवं अंतर्देशीय नदी आवागमनेन सहितं इफको संस्थायाः अंतर्देशीय रसदकार्याणां संचालनं करोति। श्री कलिंगल जीईसीटी, कालीकट विश्वविद्यालय तः इलेक्ट्रिकल इंजीनियरिंग विषये बी.टेक उपाधि: प्राप्तवान्। 1986 तमे वर्षे जनवरी माहे सः इफको फूलपुरे जीईटी माध्यमेन स्व कार्यारम्भः कृतः। तत्पश्चात् तेन इफको संस्थायाः प्रधाने कार्यालये एवं विपणन प्रभागे विभिन्नेषु पदेषु कार्यं कृतम्। तेन केरल प्रदेशे इफको संस्थायाः विपणन संचालनस्य षड वर्ष पर्यन्त एसएमएम रूपेण एवं पश्चात् राजस्थाने एकस्मै संक्षिप्तावध्यै नेतृत्वं कृतवान्। सः परिसर यन्त्राणांअनुरक्षणं, भूमि स्तरे उर्वरक विपणनं, अनुबंध प्रक्रिया, शिपिंग, बंदरगाह संचालन, भंडारण, रसद और उर्वरकों के परिवहन के क्षेत्र में काफी अनुभव है। सः उर्वरक उद्योगाय वैकल्पिकं परिवहनं माध्यमरूपेण इफको संस्थायाः तटीय आन्दोलनस्य अग्रपदे सम्मिलितः आसीत्।

अधिकम् पठतु
Mr. Sanjay Kudesia
श्री संजयः कुडेसीया
वरिष्ठः कार्यकारी निदेशक:

श्री संजय कुडेसीया, वरिष्ठः कार्यकारी निदेशक:, साम्प्रतं फूलपुर परिसरे संयंत्रअध्यक्षः रुपेण कार्यरत:। श्री कुडेसीया आईआईटी, बीएचयू संस्थानात् रसायण शास्त्रे बी.टेक. उपाधिः अस्ति। सः 1985 तमे वर्षे जीईटी रुपेण इफको संस्थायां सम्मिलितः जातः। तत: सः आवला परिसरे एवं ओमिफको, ओमाने विभिन्नासु क्षमतासु कार्य कृतमस्ति। 2005 तमे वर्षे मूतनमे अधिगृहीत पारादीप भवने उर्वरक क्षेत्रस्य परितः एवं पुनर्वसनस्य कार्ये सम्मिलितः आसीत्। स: 2021 तमे वर्षे परिसराध्यक्षः पदे पदोन्नतिं पूर्वं फूलपुरे पीएण्डए प्रमुख रुपेण कार्य करोति स्म।

अधिकम् पठतु
KN Joshi
श्री के.एन. जोशी
कार्यकारी निदेशक: -(वाणिज्यम्)

श्री के.एन. जोशी साम्प्रतं कार्यकारी निदेशक : (वाणिज्यम्) रुपेण कार्यरतोऽस्ति। श्री जोशी 1982 तमे वर्षे इफको संस्थायां सम्मिलितःजातः, सः इफको संस्थाया: आवला एवं कलोल परिसरे विभिन्नासु क्षमतासु संभवतः 30 वर्षाणां अनुभव: अस्ति एवं मिस्रे अंतर्राष्ट्रीय नियोजनम् अपि अस्ति। 2012 वर्षतः, सः निगमित कार्यालये नियुक्तोऽस्ति एवं मुख्य रूपेण इफको संस्थायाः सर्वैः उर्वरक संयंत्रै: घनिष्ठ समन्वये अपक्व सामग्रीणाम् आयात, वाणिज्यिक और क्रयणं गतिविधयः पश्यति निर्दिशति च।

अधिकम् पठतु
O.P Dayama
श्री ओ.पी. डायमा
कार्यकारी निदेशक:

कार्यकारी निदेशक: श्री ओ.पी. डायमा महोदयेन 01.11.2019 दिनात् इफको कंडला परिसरस्य प्रभारं गृहितम् अस्ति। तेन बी.ई ( रसायण विज्ञाने) स्नातकस्य अध्ययनं कृतमस्ति एवं इफको संस्थायाः फूलफुर परिसरे ग्रेजुएट इंजीनियर अपरेंटिस रूपेण स्व व्यवसायः आरब्धः। इफको संस्थया सह त्रिदशकाधिके स्व व्यवसाये, श्री डायमा फुलपुर ए एवं कलोल संयंत्रेषु परियोजना:, संयंत्र कमीशनिंग एवं संचालने अधिकाधिकं कार्यं कृतमस्ति। तेन इफको संस्थायाः विदेशी संयुक्तोद्यम: ओमिफको, ओमाने अपि स्व विशेषज्ञतायाः अवदानं प्रदत्तम्।

अधिकम् पठतु