,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
DAP 18-46-0
DAP 18-46-0

डीएपी 18-46-0

  • इफ्फ्को इत्यस्य डीएपी (डायअमोनियम फॉस्फेट) इति सान्द्रं फॉस्फेट.आधारितं उर्वरकं अस्ति। फास्फोरसः नाइट्रोजनेन सह आवश्यकम् पोषकतत्वम् अस्ति तथा च नूतनवनस्पतिनाम् ऊतकानाम् विकासे सस्येषु प्रोटीनसंश्लेषणस्य नियमने च महत्त्वपूर्णां भूमिकां निर्वहति।

    डीएपी सम्पूर्णे सस्यवृद्धिविकासचक्रे फास्फोरसपोषणं प्रदाति तथा च सस्यानां नाइट्रोजनस्य सल्फरस्य च प्रारम्भिकं आवश्यकतां पूरयति। इफ्फ्को इत्यस्य डीएपी सम्पूर्णं सस्यपोषणसङ्कुलं यस्य परिणामेन प्रचुरं सस्यं भवति ।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • Composite Nutrition for plant growthवनस्पतिवृद्ध्यर्थं समग्रं पोषणम्
  • Ensures rapid root growth and aids in the growth of the plantशीघ्रं मूलवृद्धिं सुनिश्चितं करोति, पादपस्य वृद्धौ च सहायकं भवति
  • Helps develop healthier stem and makes the yield greenerस्वस्थतरं स्तम्भम् विकसितुं साहाय्यं करोति तथा च उपजं हरिततरं करोति
plant

डीएपी 18-46-0 इत्यस्य उपयोगम् कथं क्रीयते

सस्यचक्रस्य स्थापनं, अनुपातम, समयम् च इत्यादीन् महत्त्वपूर्णकारकान् विचार्य मृत्तिकायां डीएपी-प्रयोगः करणीयः ।

डीएपी-प्रयोगः पर्युप्ति पूर्वम-कृषौ, कृषौ वा सस्यानां वपन-काले वा कर्तुं शक्यते ।

मात्रा तु सस्यस्य मृत्तिकायाः च अनुसारेण भवेत् (स्थितेः सामान्यानुशंसानाम् अनुसारं)। स्थितसस्यान् उपरि डीएपी-प्रयोगः न कर्तव्यः इति परामर्शःः ।

बीजानां समीपे एतत् प्रयोक्तव्यं यतः डीएपी मृत्तिकायां विलीयते तथा च मृदायाः पीएच इत्येते अस्थायी क्षारीकरणं प्रदाति अतः प्रारम्भिकसस्यवृद्धिचक्रे उर्वरकस्य उत्तमशोषणे सहायकं भवति।

नीम लेपित यूरिया (एन)
नीम लेपित यूरिया (एन)

यूरिया नाइट्रोजनस्य स्रोतः अस्ति, यत् सस्यवृद्ध्यर्थं विकासाय च महत्त्वपूर्णः आवश्यकः पोषकः अस्ति। यूरिया देशे सर्वाधिकं महत्त्वपूर्णं नाइट्रोजनयुक्तं उर्वरकं अस्ति यतः अत्र एन-सामग्री अधिका अस्ति (46%N)) अस्य औद्योगिकप्रयोगाः सन्ति यथा प्लास्टिकोत्पादने अपि च , पशुभ्यः पोषणपूरकरूपे च।

अधिकं जानातु
एनपीके 10-26-26
एनपीके 10-26-26

एनपीके डीएपी आधारितं समग्रं उर्वरकं अस्ति तथा च इफ्फ्को कण्डला यूनिट् इत्यत्र उत्पाद्यते, यत् एनपीके 10:26:26 इत्यस्य अतिरिक्तं एनपीके 10-26-26 इत्यपि उत्पादयति ।

अधिकं जानातु
एनपीके 12-32-16
एनपीके 12-32-16

एनपीके 12-32-16 डीएपी आधारितं समग्रं उर्वरकं अस्ति तथा च इफ्फ्को कण्डला यूनिट् इत्यत्र उत्पाद्यते एनपीके 12-32-16 इत्यनेन सह ।

एनपीके 12-32-16 मृत्तिकायां फास्फोरसस्य पोटेशियमस्य च सामग्रीं स्थिरम् करोति तथा च लीचिंगस्थितौ मृदासु अत्यन्तं प्रभावी भवति । उत्पादः कणिकाकारः अस्ति तथा च आर्द्रता प्रतिरोधी एच् डी पी पेटकम् मध्ये आगच्छति येन नियन्त्रणं भण्डारणं च सुलभम् भवति ।

अधिकं जानातु
एन पी (एस) 20-20-0-13
एन पी (एस) 20-20-0-13

इफ्फ्को एनपी ग्रेड 20-20-0-13, अमोनियम फॉस्फेट सल्फेट उर्वरकं निर्माति। द्वयोः स्थूलपोषकयोः (नाइट्रोजनः फास्फोरसः च) अतिरिक्तं सल्फरं प्रदाति यत् आवश्यकम् पोषकम् वनस्पतयः वृद्ध्यर्थं आवश्यकं अस्ति तथा च क्लोरोफिलसंश्लेषणे सहायकं भवति। न्यूनास्थिरफास्फोरसयुक्तानां, उच्चपोटेशियमयुक्तानां, न्यूनाअस्थिरगन्धकस्य च मृदाणां पोषकद्रव्याणां आवश्यकतां विचार्य एनपी(एस) 20-20-13 इत्यस्य निर्माणम् कृतम् ।

अधिकं जानातु