


डीएपी 18-46-0
-
इफ्फ्को इत्यस्य डीएपी (डायअमोनियम फॉस्फेट) इति सान्द्रं फॉस्फेट.आधारितं उर्वरकं अस्ति। फास्फोरसः नाइट्रोजनेन सह आवश्यकम् पोषकतत्वम् अस्ति तथा च नूतनवनस्पतिनाम् ऊतकानाम् विकासे सस्येषु प्रोटीनसंश्लेषणस्य नियमने च महत्त्वपूर्णां भूमिकां निर्वहति।
डीएपी सम्पूर्णे सस्यवृद्धिविकासचक्रे फास्फोरसपोषणं प्रदाति तथा च सस्यानां नाइट्रोजनस्य सल्फरस्य च प्रारम्भिकं आवश्यकतां पूरयति। इफ्फ्को इत्यस्य डीएपी सम्पूर्णं सस्यपोषणसङ्कुलं यस्य परिणामेन प्रचुरं सस्यं भवति ।
प्रमुखाः लाभा:
वनस्पतिवृद्ध्यर्थं समग्रं पोषणम्
शीघ्रं मूलवृद्धिं सुनिश्चितं करोति, पादपस्य वृद्धौ च सहायकं भवति
स्वस्थतरं स्तम्भम् विकसितुं साहाय्यं करोति तथा च उपजं हरिततरं करोति

डीएपी 18-46-0 इत्यस्य उपयोगम् कथं क्रीयते
सस्यचक्रस्य स्थापनं, अनुपातम, समयम् च इत्यादीन् महत्त्वपूर्णकारकान् विचार्य मृत्तिकायां डीएपी-प्रयोगः करणीयः ।
डीएपी-प्रयोगः पर्युप्ति पूर्वम-कृषौ, कृषौ वा सस्यानां वपन-काले वा कर्तुं शक्यते ।
मात्रा तु सस्यस्य मृत्तिकायाः च अनुसारेण भवेत् (स्थितेः सामान्यानुशंसानाम् अनुसारं)। स्थितसस्यान् उपरि डीएपी-प्रयोगः न कर्तव्यः इति परामर्शःः ।
बीजानां समीपे एतत् प्रयोक्तव्यं यतः डीएपी मृत्तिकायां विलीयते तथा च मृदायाः पीएच इत्येते अस्थायी क्षारीकरणं प्रदाति अतः प्रारम्भिकसस्यवृद्धिचक्रे उर्वरकस्य उत्तमशोषणे सहायकं भवति।