Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

इफको उत्पादनम् परिसराः

फूलपुरम् (उत्तर प्रदेशः)

phulpur phulpur

इफको संस्थायाः द्वितीयः अमोनिया एवं यूरिया उत्पादन परिसरः

इफको फूल पुरम् परिसरः अमोनिया एवं यूरिया उर्वरकाणां उत्पादनं करोति एवं 1980 तमे वर्षे स्थापितः अभवत्। तस्य उत्पादनं क्षमता अस्ति 900 MTPD अमोनिया एवं 1500 MTPD यूरिया। अत्र फूलपुर परिसरे समयान्तरे उर्जायाः संरक्षणं मनसि अवधार्य उत्पादनं विस्तारयितुं सततं प्रयतते एवं नूतनानि ऊर्जा संरक्षण साधनानि तंत्राणि च प्रयोजितानि। इदानीं इफको परिसरे द्वे उत्पादनगृहे स्त:, यत्र द्वयोः मिलित्वा उत्पादन क्षमता 2955 MTPD अमोनिया एवं 5145 MTPD यूरिया अस्ति।

अस्य शिलान्यासः पूर्व प्रधानमंत्री श्री इंदिरा गान्धि महोदयया जनवरी मासस्य 16 तारिकायम् अकरोत्।

Year 1974

1980 तमे ख्रिष्टाब्दे अक्टूबर मासस्य 15 तिथौ यूरिया उत्पादन गृहं 1500 MTPD क्षमतया सह प्रस्थापितः जातः। एषा तान्त्रिकी सनांप्रोगेटी, इटली द्वारा अनुज्ञा प्राप्त: अस्ति।

1980 तमे ख्रिष्टाब्दे अक्टूबर मासस्य 10 तिथौ अमोनिया उत्पादन गृहं 900 MTPD क्षमतया सह स्थापितः जातः। एषा तान्त्रिकी एम् डब्ल्यू केलॉग यु. एस. ए. द्वारा अनुज्ञा प्राप्त: अस्ति।
Year 1980

1997 तमे ख्रिष्टाब्दे अक्टूबर मासस्य 31 तिथौ यूरिया - 2 उत्पादनगृहं 2200 MTPD क्षमतया सह तान्त्रिकी ऍम./ एस सनांप्रोगेटी, इटली द्वारा सहायतया प्रतिष्ठत: अभवत्।

फूलपुरस्य उत्पादनगृहस्य क्षमता द्विगुणी कर्तुं ब्राउनफील्ड प्रयोजना स्वीकृता। 1997 तमे ख्रिष्टाब्दे दिसम्बर मासस्य 18 तिथौ अमोनिया - 2 उत्पादनगृहं 1350 MTPD क्षमतया सह तान्त्रिकी ऍम. /एस हल्दौर टॉपसे, डेनमार्क द्वारा सहायतया प्रतिष्ठत: अभवत्।
Year 1997

ऊर्जा रक्षणं योजना अमोनिया - 1 एवं अमोनिया - 2 भाग द्वयेषु विभज्य प्रस्थापिता कृता।सामान्य तंत्र अभियन्ता हल्दौर टॉपसे , डेनमार्क एवं विस्तृत अभियन्ता अभिमर्शदाता एम्/एस पीडीआईएल नॉएडा आसीत्। GTR माध्यमेन 0.695 जीसीएएल/एम् टी अमोनिया - 1 परिसरे एवं 0.157 जीसीएएल/एम् टी अमोनिया - 2 परिसरे उत्पादनगृहे ऊर्जा सञ्चय परियोजनया ऊर्जा सुरक्षिता कृता।

Year 2005-2006

450 MTPD क्षमता युक्त कार्बन डाई ऑक्साइड पुनः प्राप्ति तान्त्रिकी दिसम्बर, 2006 तमे वर्षे स्थापिता, येन च इफको प्रथमा संस्था जाता येन एषा पद्धति: स्वीकृता। अनेन च तन्त्रेण यूरिया क्षेत्रे प्राथमिकेन फ्लू वायुना CO 2 पुनः प्राप्तुं तंत्रस्य स्वीकुर्वाण: देशस्य प्रथमा संस्था जाता।

Year 2006

क्षमता वृद्धि परियोजना लक्षीकृता फूलपुरं -1 एवं फुलपुरं - 2 उत्पादनगृहे।

उत्पादनं क्षमता 1215 एम टी पी डी अमोनीयायाः पर्यंतं एवं 2115 एम टी पी डी पर्यन्तं युरियायाः फूलपुर - 1 एवं च 1740 एम टी पी डी अमोनीयायाः पर्यंतं एवं 3030 एम टी पी डी पर्यन्तं युरियायाः फूलपुर - 2 मध्ये वृद्धि कृता।
Year 2008

ऊर्जा संरक्षण योजना तृतीयचरणे फूलपुरं - 1 मध्ये एवं फूलपुरं - 2 अंगीकृता।मिलित्वा ऊर्जासंचयं अभवत् यथा - जी टी आर 0.935 जीसीएएल/एम टी युरियायाः फूलपुरं - 1 मध्ये एवं 0.386 जीसीएएल/एम टी युरियायाः फूलपुरं - 2 मध्ये। प्राथमिक तंत्र अभियंता एम /एस कसाले, स्विट्ज़रलैंड एवं विस्तृत तंत्र अभियंता एम/एस पीडीआइएल, नोएडा आसीत्।

Year 2015-2017
phulpur

इफको फुलपुरस्य उत्पादन क्षमता

इफको फूलपुरं भवनं योजयित्वा 16.98 लक्ष एम टी यूरिया आसीत्।

उत्पादं उत्पादनं क्षमता
(दैनिक मेट्रिक टन)
उत्पादन क्षमता
(वार्षिक मेट्रिक टन)
तंत्रम्
उत्पादन गृहं 1
अमोनिया 1215 4.0 एम/एस एम.डब्ल्यू केलॉग, यू एस ए
यूरिया 2115 6.98 एम/एस स्नांप्रोगेटी, इटली
उत्पादन गृहं 2
अमोनिया 1740 5.74 एम/एस एच टी ए एस , डेनमार्क
यूरिया 3030 10.0 एम/एस स्नांप्रोगेटी, इटली

उत्पादन स्थितिः

ऊर्जा स्थितिः

उत्पादन स्थितिः

ऊर्जा स्थितिः

प्लांट प्रमुखः

Mr. Sanjay Kudesia

श्री संजय कुडेसिया (कार्यकारी निदेशकः)

श्री संजय कुडेसिया, कार्यकारी निदेशकः, फुलपरं परिसरे साम्प्रतं उत्पादन अध्यक्षः रूपेण कार्यरत: अस्ति। सः बी.टेक. रसायण विज्ञानस्नातकः आई आई टी, बी एच यू तः कृतमस्ति। सः इफको जी ई टी माध्यमेन 1985 वर्षस्य नवंबर माहे नियुक्त: अभवत्। ततः एव तेन आवला परिसरे एवं ओ एम आई एफ सी ओ ओमान मध्ये विविध क्षमतभ्यः कार्यं कृतं वर्तते। सः 2005 वर्षे अधिगृहित नूतन भवने पारादीप भवने उर्वरकाणां परिवर्तनम् एवं पुनर्वसन कार्ये अपि सन्निहितः अभवत्। सः परिसरस्य अध्यक्षः पदोन्नतिः प्राप्तवान् तत्पूर्वं पी एन्ड ए अध्यक्षः रूपेण कार्ये नियुक्तः अभवत्।

phulpur1
phulpur2
phulpur3
phulpur4
phulpur5
phulpur6
phulpur7
phulpur8
phulpur9
phulpur10

Compliance Reports

Compliance Report of EC-2006 ( Oct. 2022- March- 2023)

Environment Statement (2022-23)

NEW EC Compliance Report (Six Monthly Compliance_IFFCO Phulpur)

MOEF- Compliance Report ( April - Sept, 2023)

New EC Compliance Report (April to Sept 2023)

Old and New EC Compliance Report (April - Sept 2023)

MOEF- Compliance Report (Oct 2023- March 2024)

New EC Compliance - Final ( Oct 2023- March 2024)

New EC Compliance-Annexure (Final) ( Oct 2023- March 2024)