Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
पूर्वसमयं पश्यतु
इफको संस्थायाः इतिहासः उदय मानस्य भारतस्य इतिहासस्य पर्यायरूपः
कृषकाणां सशक्तिकरणस्य तथा तृणमूलानां संयोजनस्य 54 चतुर्पञ्चाशत वर्षाणि
wave-agri
भारतस्य हरितक्रान्तेः दशकेषु प्रशस्तिकरणम्
wave-agri
कृषकाणां स्वामित्वं युक्ता उर्वरक सहकारी संस्थायाः बीजं भारतस्य भूमौ प्रस्थापितम् अस्ति , यश्च खाद्यान्नं उत्पादयितुं आत्मनिर्भरः कर्तुं महत्त्वपूर्णं योगदानं प्रददाति।
कंडला एवं कलोल मध्ये द्वे अत्याधुनिके संयंत्रे स्थापयित्वा इफको भारते औद्योगिक क्रान्तेः महत्त्वपूर्णः संभागः अभवत्।
इफको संस्थया फुलपुरे एवं आवला मध्ये द्वे युरिया संयंत्रे प्रस्थापिते एवं भारतीय उवरक उद्योगे स्वस्थानं दृढं कृतम्।
इफको संस्थायाः नूतनं प्रबन्धनं इफको संस्थानं वास्तवे आधुनिकं, कुशलम् एवं प्रौद्योगिकी संचालिते संगठने परिवर्तयितुं नेतृत्वं करोति।
इफको अघुना एका स्वायत्ता सहकारी संस्था सञ्जाता। स्व उत्पादानां प्रस्तुतिकरणे वैविध्य आनयति एवं लक्षीकृत अधिग्रहणं एवं संयुक्त उद्यमानां माध्यमेन स्थानीय: एवं अंतर्राष्ट्रीय: विपण्यां स्वउपस्थितिं विस्तारयति।
इफको भारतस्य कृषिक्षेत्रस्य विकासार्थं को माइक्रो-फाइनेंस, कृषि-बीमा उत्पादं, खाद्य प्रसंस्करणं, कौशल्यविकासं, ज्ञानप्रसाराय आईसीटी माध्यमस्य प्रयोगः, अल्पशः विक्रयं एवं डिजिटल अनुभवानां क्षेत्रेषु नूतना विचारधारा आरब्धा।
इफको संस्थायाः उद्देश्यं कृषकसमुदायस्य उत्थान करणं तथा उन्नतकृषि पद्धतयः , दक्षतायां वृद्धि:, आधुनिक तन्त्राणां प्रयोग:, अन्येषु क्षेत्रेषु वैविध्यीकरणं एवं पर्यावरणीय स्थिरतया सह कृषक: समृद्धि: प्राप्तव्यम्।
कृषकाणां स्वामित्वं युक्ता उर्वरक सहकारी संस्थायाः बीजं भारतस्य भूमौ प्रस्थापितम् अस्ति , यश्च खाद्यान्नं उत्पादयितुं आत्मनिर्भरः कर्तुं महत्त्वपूर्णं योगदानं प्रददाति।
कंडला एवं कलोल मध्ये द्वे अत्याधुनिके संयंत्रे स्थापयित्वा इफको भारते औद्योगिक क्रान्तेः महत्त्वपूर्णः संभागः अभवत्।
IFFCO AONLA
इफको संस्थया फुलपुरे एवं आवला मध्ये द्वे युरिया संयंत्रे प्रस्थापिते एवं भारतीय उवरक उद्योगे स्वस्थानं दृढं कृतम्।
इफको संस्थायाः नूतनं प्रबन्धनं इफको संस्थानं वास्तवे आधुनिकं, कुशलम् एवं प्रौद्योगिकी संचालिते संगठने परिवर्तयितुं नेतृत्वं करोति।
Oman Jordan India Senegal
इफको अघुना एका स्वायत्ता सहकारी संस्था सञ्जाता। स्व उत्पादानां प्रस्तुतिकरणे वैविध्य आनयति एवं लक्षीकृत अधिग्रहणं एवं संयुक्त उद्यमानां माध्यमेन स्थानीय: एवं अंतर्राष्ट्रीय: विपण्यां स्वउपस्थितिं विस्तारयति।
Nano Fertiliser
इफको भारतस्य कृषिक्षेत्रस्य विकासार्थं को माइक्रो-फाइनेंस, कृषि-बीमा उत्पादं, खाद्य प्रसंस्करणं, कौशल्यविकासं, ज्ञानप्रसाराय आईसीटी माध्यमस्य प्रयोगः, अल्पशः विक्रयं एवं डिजिटल अनुभवानां क्षेत्रेषु नूतना विचारधारा आरब्धा।
Nano Fertiliser Drone Technology
इफको संस्थायाः उद्देश्यं कृषकसमुदायस्य उत्थान करणं तथा उन्नतकृषि पद्धतयः , दक्षतायां वृद्धि:, आधुनिक तन्त्राणां प्रयोग:, अन्येषु क्षेत्रेषु वैविध्यीकरणं एवं पर्यावरणीय स्थिरतया सह कृषक: समृद्धि: प्राप्तव्यम्।
परंपरा प्रचलति …..