
जागरूकताअभियान
मृत्तिका संरक्षणं
मृत्तिका संरक्षण अभियानं मृत्तिका संरक्षणं, सस्य उत्पादनं वृद्धि: एवं पर्यावरणानुकूलं संहरण आदि कार्यार्थं निर्मितः आसीत्। एषः अभियान: मृत्तिका परीक्षणं तथा च परिवर्तनम् एवं संरक्षणं, पोषकतत्वानां संतुलनं तथा एकीकृत्य तस्य च विप्रयोगः, जलस्य संसाधनानां उन्नतिः तथा जलस्य संरक्षणं, सस्य प्रणालिषु उरदादिकानां योजनम्, सस्य वैविध्यीकरणम् एवं कृषिकार्ये मशीनानां प्रयोगस्य उत्साहवर्धनं करोति।
जागरूकता आंदोलनं विहाय कुदरती वायु परिसरः एम आई एस जलबिन्दुभि: कृषिकार्य सिंचनं, जलेन सिंचनं माध्यमः, प्लास्टिक मल्चिंग इत्यादि कृषिक्षेत्रं आधारिता मशीना: आदिनां तान्त्रिकीकरणं तथा तंत्राणि विषयेषु कृषकेभ्यः शिक्षा दातुं सहायताम् अपि करोति।
अनेन अभियानेन इफको विशेषेण प्रतिष्ठत: अभवत् यथा - अधिकं सस्यं, प्रति जलबिंदुभि: इति अभियानमपि प्रतिष्ठत: जातः येन जलसंसाधनानां विकासः एवं अधिक कुशलतया प्रबंधनं, भूमिगतजलस्य विकासः एवं च अधिकाधिकं प्रदेशः सिंचाई मध्ये आगन्तुं शक्यते।
अनेन अभियानेन सस्यानां 15% - 25% पर्यंतं उत्पादनवृद्धि:, मृत्तिकास्वास्थयस्य सुदृढ़ता तथा च उन्नत- स्थिर तन्त्राणां विकासः साधयितुं परिणाम रूपेण प्राप्त: जातः।