Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO'S NAME. IFFCO DOES NOT CHARGE ANY FEE FOR THE APPOINTMENT OF DEALERS.
Start Talking
Listening voice...

जागरूकता
अभियान

मृत्तिका संरक्षणं

मृत्तिका संरक्षण अभियानं मृत्तिका संरक्षणं, सस्य उत्पादनं वृद्धि: एवं पर्यावरणानुकूलं संहरण आदि कार्यार्थं निर्मितः आसीत्। एषः अभियान: मृत्तिका परीक्षणं तथा च परिवर्तनम् एवं संरक्षणं, पोषकतत्वानां संतुलनं तथा एकीकृत्य तस्य च विप्रयोगः, जलस्य संसाधनानां उन्नतिः तथा जलस्य संरक्षणं, सस्य प्रणालिषु उरदादिकानां योजनम्, सस्य वैविध्यीकरणम् एवं कृषिकार्ये मशीनानां प्रयोगस्य उत्साहवर्धनं करोति।

जागरूकता आंदोलनं विहाय कुदरती वायु परिसरः एम आई एस जलबिन्दुभि: कृषिकार्य सिंचनं, जलेन सिंचनं माध्यमः, प्लास्टिक मल्चिंग इत्यादि कृषिक्षेत्रं आधारिता मशीना: आदिनां तान्त्रिकीकरणं तथा तंत्राणि विषयेषु कृषकेभ्यः शिक्षा दातुं सहायताम् अपि करोति।

अनेन अभियानेन इफको विशेषेण प्रतिष्ठत: अभवत् यथा - अधिकं सस्यं, प्रति जलबिंदुभि: इति अभियानमपि प्रतिष्ठत: जातः येन जलसंसाधनानां विकासः एवं अधिक कुशलतया प्रबंधनं, भूमिगतजलस्य विकासः एवं च अधिकाधिकं प्रदेशः सिंचाई मध्ये आगन्तुं शक्यते।

अनेन अभियानेन सस्यानां 15% - 25% पर्यंतं उत्पादनवृद्धि:, मृत्तिकास्वास्थयस्य सुदृढ़ता तथा च उन्नत- स्थिर तन्त्राणां विकासः साधयितुं परिणाम रूपेण प्राप्त: जातः।

अन्य उपक्रमा:

सामाजिक गतिविधयः सामाजिक पृष्ठेषु प्राप्यते