Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

लाभ विहीनोपक्रमा:

भारतीय कृषि वन विकास सहकारी लिमिटेड

१९९३ तमे वर्षे स्थापिता भारतीय कृषि वन विकास सहकारी लिमिटेड (आइएफएफडीसी) बहुराज्यसहकारी संस्था अस्ति या तु ग्रामीणदरिद्राणां, आदिवासीसमुदायस्य विशेष रूपे नारीणाम् सामाजिक-आर्थिक-स्थितिं वर्धयन् सामूहिककार्यमाध्यमेन स्थायीप्राकृतिकसंसाधनप्रबन्धनद्वारा पर्यावरणस्य संरक्षणं जलवायुपरिवर्तनं न्यूनीकर्तुं च मुख्य उद्देश्यं मत्वा आरब्धा।

राज्यानां दूरतमकोणेषु प्रविष्टिंतुम् 19,331 सदस्यैः सह 152 ग्रामस्तरीयाः प्राथमिककृषिवानिकीसहकारीसङ्घाः (पीएफएफसीएस) स्थापिताः उत्तरप्रदेशे, मध्यप्रदेशे, राजस्थाने, उत्तराखण्डे च अद्यपर्यन्तं 29, 420 हेक्टेयर अपशिष्टम् च शुष्कभूमिः बहुउद्देश्यवनरूपेण विकसिता। अद्य आइएफएफडीसी देशस्य सर्वेषु प्रमुखेषु राज्येषु वर्तते, यत्र तु 18 कोटितः अधिकमूल्यानां विविधाः परियोजनाः कार्यान्विताः सन्ति।

सम्प्रति आइएफएफडीसी 16,974 हेक्टेयरक्षेत्रे 9 राज्येषु प्रायः 9,495 ग्रामेषु आजीविकाविकासः, कृषिः, उद्यानविज्ञानं, प्राकृतिकसंसाधनप्रबन्धनं, महिलासशक्तिकरणं च इति विषये नवविंशत्याः अधिकाः परियोजनाः तथा 16,974 हेक्टेयरक्षेत्रे जलप्रवाहपरियोजनानि कार्यान्विताः सन्ति। नाबार्ड इत्यनेन सह सहभागीरूपेण कृषि-उद्यान-कार्यक्रमस्य अन्तर्गते आइएफएफडीसी द्वारा 3406 हेक्टेयर-भूमिषु 8,515 वाडयः (लघु-फल-उद्यानानि) विकसितानि सन्ति । विभिन्नपरियोजनानां अन्तर्गते आइएफएफडीसी 1,715 स्वसहायतासमूहान् (एसएचजी) पोषयति यस्य कुलसदस्यता 18,229 अस्ति, येषु 95 प्रतिशत महिलासदस्याः सन्ति । आइएफएफडीसी विषये अधिकं ज्ञातुं अत्र क्लिकम् इति करोतु

2
3
4
1

कृषकोपक्रमा:

सामाजिक गतिविधयः सामाजिक पृष्ठेषु वर्तते।