
इफ्फ्को इत्यस्य मदर प्लांटः इति
इफ्फ्को इत्यस्य प्रथमः यूरिया एवं अमोनिया उत्पादन सुविधा केन्द्रः , कलोल उत्पादन प्लांटः तु 1974 वर्षे अमोनिया इत्यस्य 910 एमटीपीडी तथा यूरिया इत्यस्य 1200 एमटीपीडी उत्पादनक्षमतया सह आरम्भम् अभवत्। विगत 4 दशकेषु इफ्फ्को कलोल उत्पादन संयंत्रस्य विस्तारम् नवीकरणम् च कृतवान यत् उत्पादनक्षमतायाः प्रौद्योगिक्याः च दृष्ट्या आधुनिक उत्पादन संयंत्राणाम् समकक्षे स्थातुं शक्नोति। अद्य इफ्फ्को कलोल संयंत्रे अमोनियायाः उत्पादनक्षमता 1100एमटीपीडी, यूरियायाः उत्पादनक्षमता 1650 एमटीपीडी च अस्ति ।

उत्पादन क्षमता एवं प्रौद्योगिकी
इफ्फ्को कलोल् प्लांटः तु उत्पादनस्य ४० तमे वर्षे अस्ति, अद्यापि उत्पादनक्षमतायाः दृष्ट्या बृहत्तमेषु अन्यतमः अस्ति।
उत्पादाः | दैनिक उत्पादन क्षमता (मेट्रिक टन प्रतिदिनम्) (मेट्रिक टन प्रतिदिनम्) |
वार्षिक उत्पादन क्षमता(मेट्रिक टन प्रति वर्ष) (मेट्रिक टन प्रति वर्ष) |
प्रौद्योगिकी |
अमोनिया | 1100 | 363000 | केलोग, अमेरिका |
यूरिया | 1650 | 544500 | स्टैमिकार्बन, नीदरलैंड |
उत्पादन प्रवृत्तयः
ऊर्जा प्रवृत्तयः
प्लांट प्रमुखः

श्री संदीप घोष वरिष्ठ महाप्रबन्धक
श्री सन्दीप घोषः जादवपुरविश्वविद्यालयात् रसायनिक-इञ्जिनीयरिङ्ग-स्नातकः अस्ति । सः १९८८ तमे वर्षे स्नातक-इञ्जिनीयररूपेण IFFCO Kalol Unit इत्यत्र सम्मिलितः ।तस्य अनुभवः 36 वर्षाणि यावत् अस्ति, उत्पादनप्रबन्धनात् आरभ्य परियोजना परिकल्पनातः IFFCO Kalol इत्यत्र Ammonia & Urea plants इत्यस्य कमीशनं यावत्। सः पूर्वं इफ्फको इत्यत्र अनेकाः प्रमुखाः पदाः सन्ति येषु एनएफपी-द्वितीयपरियोजनायाः परियोजनाप्रमुखत्वेन, कलोलनगरे नैनो-उर्वरक-संयंत्रस्य इकाई-प्रमुखत्वेन च कार्यकालः अन्तर्भवति सम्प्रति सः वरिष्ठमहाप्रबन्धकस्य पदं धारयति, कलोल-एककस्य प्रमुखः च अस्ति ।
पुरस्कारा: उप्लब्धयश्च
प्रमाणीकरणम्
कलोल संयंत्रःनिम्नलिखितप्रमाणपत्राय गर्वम् करोति ।
- ऊर्जाप्रबन्धनप्रणाल्याः (EMS) कृते ISO 50001:2011
- गुणवत्ता प्रबन्धन प्रणाली (ISO 9001:2015) युक्ता एकीकृत प्रबन्धन प्रणाली (IMS)
- पर्यावरण प्रबन्धन प्रणाली (ISO 14001:2015)
- व्यावसायिक स्वास्थ्य एवं सुरक्षा प्रबन्धन प्रणाली (OHSAS 18001:2007)
- पर्यावरण प्रबन्धन प्रणाली इत्यर्थे कस्तूरीनगर टाउनशिप (ISO 14001:2015) तथा भारतीय ग्रीन बिल्डिंग काउंसिल (IGBC) इत्यस्य ग्रीन रेसिडेंशियल सोसाइटी रेटिंग सिस्टम इत्यन्तर्गते प्लेटिनम श्रेण्याम् इति ।
अनुपालन प्रतिवेदन
ईसी शर्तानाम् अनुपालनस्य स्थितिविषये षट् मासिकप्रतिवेदनानि
इतर उपक्रमः
कलोले ऊर्जाबचतपरियोजना (ESP)।
कलोल-संयंत्रे सद्यः (2016 - 18) अधिकं ऊर्जा-कुशलतां प्राप्तुं प्रयत्नाय अनेकाः उन्नयनाः तथा योजनाः कार्यान्विताः अभवन् ।
अमोनिया संयंत्रः
- नव द्वितीयक सुधारकबर्नरः
- प्राथमिक अपशिष्टतापबॉयलरस्य (101-CA/B) लाइनर प्रतिस्थापनम् उन्नत सामग्रिणा (MOC).
- सक्रियकार्बनस्य स्थाने फीडगैसस्य हाइड्रो डि-सल्फराइजेशन)।
- उन्नत निर्माण सामग्रिणा (MOC). सह नव प्रक्रिया एयर.स्टीम कॉइल।
- द्वयोः टरबाइनयोः स्थाने सिन गैस कम्प्रेसर कृते नवीनं एकलभाप-टरबाइनं (103-JT)
- उत्तम डिजाइनेन सह नवीनं मेथनेटर एग्जिट कूलरः (115-C)।
- एमपी प्रोसेस कंडेनसेट स्ट्रिपरस्य स्थाने एलपी प्रोसेस कंडेनसेट स्ट्रिपरः ।
- एलपी फ्लैश ऑफ गैस इत्यस्य सिन लूप इत्यस्मात् अमोनियायाः पुनर्प्राप्तिः
- उत्तमतापपुनर्प्राप्त्यर्थं अधिकक्षेत्रयुक्तं नवीनं न्यूनतापमानं एच पी भापसुपरहीटकुण्डली ।
यूरिया संयंत्रः
- यूरिया रिएक्टरे उच्चदक्षता ट्रे (HET)।
- CO2 शीतलनार्थं VAM संकुलम्।
- प्रत्यक्षसंपर्ककूलरस्य स्थाने नवीनं CO2 कूलरः।
- एचपी अमोनिया प्रीहीटर: (H 1250).
- एचपी स्प्लिट फ्लो लूपः तथा न्यू हाई प्रेशर कार्बामेट कंडेनसर: (HPCC)।
- एचपी लूपे एचपी कार्बामेट इजेक्टर: ।
- अधिकक्षेत्रयुक्तं नव द्वितीयचरणबाष्पीकरणीयतापविनिमयकः।
विस्तार परियोजना द्वितीयः चरणः
सम्पूर्ण सम्मिश्रणस्य आवश्यकताम् पूरयितुम् संबंद्ध: ऑफसाइट यूटिलिटीज तथा कैप्टिव पावर संयंत्रेण सह एकः अमोनिया-यूरिया कॉम्पेल्क्सः इति।