Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

इफको उत्पादनम् परिसराः

कलोल (गुजरात)

kalol kalol

इफ्फ्को इत्यस्य मदर प्लांटः इति

इफ्फ्को इत्यस्य प्रथमः यूरिया एवं अमोनिया उत्पादन सुविधा केन्द्रः , कलोल उत्पादन प्लांटः तु 1974 वर्षे अमोनिया इत्यस्य 910 एमटीपीडी तथा यूरिया इत्यस्य 1200 एमटीपीडी उत्पादनक्षमतया सह आरम्भम् अभवत्। विगत 4 दशकेषु इफ्फ्को कलोल उत्पादन संयंत्रस्य विस्तारम् नवीकरणम् च कृतवान यत् उत्पादनक्षमतायाः प्रौद्योगिक्याः च दृष्ट्या आधुनिक उत्पादन संयंत्राणाम् समकक्षे स्थातुं शक्नोति। अद्य इफ्फ्को कलोल संयंत्रे अमोनियायाः उत्पादनक्षमता 1100एमटीपीडी, यूरियायाः उत्पादनक्षमता 1650 एमटीपीडी च अस्ति ।

1200 एमटीपीडी इत्यस्य डिजाइनक्षमतायुक्तः यूरिया प्लांटः नीदरलैण्ड्देशस्य मेसर्स स्टैमिकार्बन् बी वी इत्यस्मात् प्रौद्योगिक्याः आधारे 1975 तमे वर्षे जनवरीमासे 31 दिनाङ्के आरम्भम् अभवत् ।

910 एमटीपीडी इत्यस्य डिजाइनक्षमतायुक्तः अमोनिया- प्लांटः अमेरिकादेशस्य मेसर्स केलॉग् इत्यस्य प्रौद्योगिक्याः आधारे 1974 तमे वर्षे नवम्बर्-मासस्य 5 दिनाङ्के प्रारम्भम् अभवत् ।
Year 1975

क्षमतावर्धनपरियोजना तु 29 अगस्त, 1997 दिनाङ्के प्रारम्भम् अभवत् तथा च कलोल- संयंत्रस्य डिजाइन-उत्पादनक्षमता तु अमोनियायाः 1100 एमटीपीडी - यूरियायाः 1650 एमटीपीडी यावत् वर्धिता अभवत्।

Year 1997

ऊर्जासंरक्षण परियोजना द्विचरणे कार्यान्वितम् अभवत्। ईएसपी प्रथमः चरणः 2005 तमे वर्षे जूनमासस्य 30 दिनाङ्के सम्पन्नम् अभवत् तथा ईएसपी द्वितीयः चरणः 2006 तमे वर्षे मईमासस्य 17, दिनाङ्के ।

Year 2005 - 2006

जनवरी,2015 तः नीमलेपितयूरिया इत्यस्य शतप्रतिशतम् उत्पादनं आरब्धम् ।

Year 2015

ऊर्जासंरक्षणपरियोजना चरण-3 कार्यान्वितम् अभवत् तथा अमोनिया-यूरिया- प्लांटयोः अपि योजना अंगीकृता। प्राप्तम् शुद्ध ऊर्जासंरक्षणम् तु अमोनियायाः 0.365 Gcal/ MT यूरियायाः.297 Gcal/MT च आसीत्। M/s Casale S.A., स्विट्जरलैण्ड मूलभूत: अभियांत्रिकी सलाहकारः आसीत् तथा च M/s परियोजनाः विकासः च इण्डिया लिमिटेड्, नोएडा विस्तृताभियांत्रिकी सलाहकारः आसीत्।

Year 2015 - 2017

5 केएलपीएच क्षमतया पायलट डीजल एक्जास्ट फ्लूइड प्लांटः प्रारम्भम् अभवत्। वाणिज्यिक उत्पादनं 2 सितम्बर 2019 दिनाङ्के आरब्धम् ।

Year 2019
kalol

उत्पादन क्षमता एवं प्रौद्योगिकी

इफ्फ्को कलोल् प्लांटः तु उत्पादनस्य ४० तमे वर्षे अस्ति, अद्यापि उत्पादनक्षमतायाः दृष्ट्या बृहत्तमेषु अन्यतमः अस्ति।

उत्पादाः दैनिक उत्पादन क्षमता (मेट्रिक टन प्रतिदिनम्)
(मेट्रिक टन प्रतिदिनम्)
वार्षिक उत्पादन क्षमता(मेट्रिक टन प्रति वर्ष)
(मेट्रिक टन प्रति वर्ष)
प्रौद्योगिकी
अमोनिया 1100 363000 केलोग, अमेरिका
यूरिया 1650 544500 स्टैमिकार्बन, नीदरलैंड

उत्पादन प्रवृत्तयः

ऊर्जा प्रवृत्तयः

प्लांट प्रमुखः

श्री संदीप घोष

श्री संदीप घोष वरिष्ठ महाप्रबन्धक

श्री सन्दीप घोषः जादवपुरविश्वविद्यालयात् रसायनिक-इञ्जिनीयरिङ्ग-स्नातकः अस्ति । सः १९८८ तमे वर्षे स्नातक-इञ्जिनीयररूपेण IFFCO Kalol Unit इत्यत्र सम्मिलितः ।तस्य अनुभवः 36 वर्षाणि यावत् अस्ति, उत्पादनप्रबन्धनात् आरभ्य परियोजना परिकल्पनातः IFFCO Kalol इत्यत्र Ammonia & Urea plants इत्यस्य कमीशनं यावत्। सः पूर्वं इफ्फको इत्यत्र अनेकाः प्रमुखाः पदाः सन्ति येषु एनएफपी-द्वितीयपरियोजनायाः परियोजनाप्रमुखत्वेन, कलोलनगरे नैनो-उर्वरक-संयंत्रस्य इकाई-प्रमुखत्वेन च कार्यकालः अन्तर्भवति सम्प्रति सः वरिष्ठमहाप्रबन्धकस्य पदं धारयति, कलोल-एककस्य प्रमुखः च अस्ति ।

प्रमाणीकरणम्

कलोल संयंत्रःनिम्नलिखितप्रमाणपत्राय गर्वम् करोति ।

  • ऊर्जाप्रबन्धनप्रणाल्याः (EMS) कृते ISO 50001:2011
  • गुणवत्ता प्रबन्धन प्रणाली (ISO 9001:2015) युक्ता एकीकृत प्रबन्धन प्रणाली (IMS)
  • पर्यावरण प्रबन्धन प्रणाली (ISO 14001:2015)
  • व्यावसायिक स्वास्थ्य एवं सुरक्षा प्रबन्धन प्रणाली (OHSAS 18001:2007)
  • पर्यावरण प्रबन्धन प्रणाली इत्यर्थे कस्तूरीनगर टाउनशिप (ISO 14001:2015) तथा भारतीय ग्रीन बिल्डिंग काउंसिल (IGBC) इत्यस्य ग्रीन रेसिडेंशियल सोसाइटी रेटिंग सिस्टम इत्यन्तर्गते प्लेटिनम श्रेण्याम् इति ।
Kalol1
kalol2
kalol3
kalol4
kalol5
kalol6
kalol7
kalol8
kalol9
kalol10
kalol11
kalol12

अनुपालन प्रतिवेदन

ईसी शर्तानाम् अनुपालनस्य स्थितिविषये षट् मासिकप्रतिवेदनानि

इतर उपक्रमः

कलोले ऊर्जाबचतपरियोजना (ESP)।

कलोल-संयंत्रे सद्यः (2016 - 18) अधिकं ऊर्जा-कुशलतां प्राप्तुं प्रयत्नाय अनेकाः उन्नयनाः तथा योजनाः कार्यान्विताः अभवन् ।

अमोनिया संयंत्रः

  • नव द्वितीयक सुधारकबर्नरः
  • प्राथमिक अपशिष्टतापबॉयलरस्य (101-CA/B) लाइनर प्रतिस्थापनम् उन्नत सामग्रिणा (MOC).
  • सक्रियकार्बनस्य स्थाने फीडगैसस्य हाइड्रो डि-सल्फराइजेशन)।
  • उन्नत निर्माण सामग्रिणा (MOC). सह नव प्रक्रिया एयर.स्टीम कॉइल।
  • द्वयोः टरबाइनयोः स्थाने सिन गैस कम्प्रेसर कृते नवीनं एकलभाप-टरबाइनं (103-JT)
  • उत्तम डिजाइनेन सह नवीनं मेथनेटर एग्जिट कूलरः (115-C)।
  • एमपी प्रोसेस कंडेनसेट स्ट्रिपरस्य स्थाने एलपी प्रोसेस कंडेनसेट स्ट्रिपरः ।
  • एलपी फ्लैश ऑफ गैस इत्यस्य सिन लूप इत्यस्मात् अमोनियायाः पुनर्प्राप्तिः
  • उत्तमतापपुनर्प्राप्त्यर्थं अधिकक्षेत्रयुक्तं नवीनं न्यूनतापमानं एच पी भापसुपरहीटकुण्डली ।

यूरिया संयंत्रः

  • यूरिया रिएक्टरे उच्चदक्षता ट्रे (HET)।
  • CO2 शीतलनार्थं VAM संकुलम्।
  • प्रत्यक्षसंपर्ककूलरस्य स्थाने नवीनं CO2 कूलरः।
  • एचपी अमोनिया प्रीहीटर: (H 1250).
  • एचपी स्प्लिट फ्लो लूपः तथा न्यू हाई प्रेशर कार्बामेट कंडेनसर: (HPCC)।
  • एचपी लूपे एचपी कार्बामेट इजेक्टर: ।
  • अधिकक्षेत्रयुक्तं नव द्वितीयचरणबाष्पीकरणीयतापविनिमयकः।

विस्तार परियोजना द्वितीयः चरणः

सम्पूर्ण सम्मिश्रणस्य आवश्यकताम् पूरयितुम् संबंद्ध: ऑफसाइट यूटिलिटीज तथा कैप्टिव पावर संयंत्रेण सह एकः अमोनिया-यूरिया कॉम्पेल्क्सः इति।