Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO'S NAME. IFFCO DOES NOT CHARGE ANY FEE FOR THE APPOINTMENT OF DEALERS.
Start Talking
Listening voice...
banner image banner

सहयोगेन उज्ज्वल

भविष्यस्य निर्माणम्

जैविक एवं जैव उर्वरकाः

जैव-उर्वरकं पर्यावरणानुकूलं, व्ययप्रभावी च वनस्पतिपोषकाणां नवीकरणीयस्रोतः अस्ति, यत् उर्वरकस्य पूरकम् अस्ति । जैव-उर्वरकेषु जीविताः अथवा सुप्तसूक्ष्मजीवकोशिकाः सन्ति ये वायुमण्डलीयपोषकान् स्थिरीकर्तुं वा अविलेयपोषकं पादपस्य अवशोषणाय विलेयककर्तुं वा समर्थाः सन्ति। मृत्तिकायां पोषकद्रव्याणां उपलब्धतां वर्धयितुं अपि ते उत्कृष्टाः सन्ति ।

विशिष्टपोषकं विलीययितुं उर्वरकक्षमतायाः आधारेण एतेषां वर्गीकरणं भवति ।

नाइट्रोजनयुक्तः जैव-उर्वरक: वायुमण्डलीयनाइट्रोजनं निश्चयकर्तुं समर्थाः नाइट्रोजनयुक्तजैव उर्वरके उपस्थिताः जीवाणुजीवाः वायुमण्डलीयनाइट्रोजनं स्थापयन्ति अथवा मृदापोषकद्रव्याणां अघुलनशीलरूपं घुलनशीलरूपे परिवर्तयन्ति वा । इफ्फ्को इत्यस्य नाइट्रोजन-निर्धारण-जैव-उर्वरकं राइजोबियम, एजोटोबैक्टर एसिटोबैक्टर च सन्ति ।

फॉस्फेट घुलनशीलजीवाणुः (पीएसबी): फॉस्फोरसस्य निश्चयकर्तुं समर्थः भवति तथा च फॉस्फेटस्य अघुलनशीलरूपं घुलनशीलम् कृत्वा वनस्पतयः अवशोषणार्थं उपलब्धं करोति।

पोटेशियमसंयोजकजैवउर्वरकम् (केएमबी): अघुलनशीलयौगिकेभ्यः पोटेशियमविलयनं कृत्वा वनस्पतयेः उपभोगार्थं प्रदातुं समर्थः ।

जस्ता घुलनशील जैव-उर्वरक: (जेड एस बी): अघुलनशीलयौगिकेभ्यः जिंकं विलयनं कर्तुं समर्थः भवति तथा च वनस्पतेः अवशोषणार्थं इदम् प्रदातुं समर्थः भवति।

एनपीके तरलसङ्घटनम्: नाइट्रोजन, फास्फोरस - पोटेशियम इति घुलनशीलसूक्ष्मजीवानां संघटनः।