Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
banner image banner

सहयोगेन उज्ज्वल

भविष्यस्य निर्माणम्

जैविक एवं जैव उर्वरकाः

जैव-उर्वरकं पर्यावरणानुकूलं, व्ययप्रभावी च वनस्पतिपोषकाणां नवीकरणीयस्रोतः अस्ति, यत् उर्वरकस्य पूरकम् अस्ति । जैव-उर्वरकेषु जीविताः अथवा सुप्तसूक्ष्मजीवकोशिकाः सन्ति ये वायुमण्डलीयपोषकान् स्थिरीकर्तुं वा अविलेयपोषकं पादपस्य अवशोषणाय विलेयककर्तुं वा समर्थाः सन्ति। मृत्तिकायां पोषकद्रव्याणां उपलब्धतां वर्धयितुं अपि ते उत्कृष्टाः सन्ति ।

विशिष्टपोषकं विलीययितुं उर्वरकक्षमतायाः आधारेण एतेषां वर्गीकरणं भवति ।

नाइट्रोजनयुक्तः जैव-उर्वरक: वायुमण्डलीयनाइट्रोजनं निश्चयकर्तुं समर्थाः नाइट्रोजनयुक्तजैव उर्वरके उपस्थिताः जीवाणुजीवाः वायुमण्डलीयनाइट्रोजनं स्थापयन्ति अथवा मृदापोषकद्रव्याणां अघुलनशीलरूपं घुलनशीलरूपे परिवर्तयन्ति वा । इफ्फ्को इत्यस्य नाइट्रोजन-निर्धारण-जैव-उर्वरकं राइजोबियम, एजोटोबैक्टर एसिटोबैक्टर च सन्ति ।

फॉस्फेट घुलनशीलजीवाणुः (पीएसबी): फॉस्फोरसस्य निश्चयकर्तुं समर्थः भवति तथा च फॉस्फेटस्य अघुलनशीलरूपं घुलनशीलम् कृत्वा वनस्पतयः अवशोषणार्थं उपलब्धं करोति।

पोटेशियमसंयोजकजैवउर्वरकम् (केएमबी): अघुलनशीलयौगिकेभ्यः पोटेशियमविलयनं कृत्वा वनस्पतयेः उपभोगार्थं प्रदातुं समर्थः ।

जस्ता घुलनशील जैव-उर्वरक: (जेड एस बी): अघुलनशीलयौगिकेभ्यः जिंकं विलयनं कर्तुं समर्थः भवति तथा च वनस्पतेः अवशोषणार्थं इदम् प्रदातुं समर्थः भवति।

एनपीके तरलसङ्घटनम्: नाइट्रोजन, फास्फोरस - पोटेशियम इति घुलनशीलसूक्ष्मजीवानां संघटनः।