
लाभ विहीनोपक्रमः
सहकारिता ग्राम्य विकास संस्थानम्
सहकारिता ग्राम्य विकास संस्थानस्य (CORDET) स्थापना 1978 तमे वर्षे इफको द्वारा संपुर्णे भारते कृषकाणां शिक्षा एवं प्रशिक्षणार्थं कृतासीत्। CORDET फुलपुरम्, कलोल, कंडला, आवला, एवं पारादीप स्व केन्द्रेषु संचालितः भवति।
CORDET माध्यमेन इफको कृषि पणाल्याः स्वरूपं दर्शयित्वा एवं च विभिन्नानां प्रशिक्षण कार्यक्रमान् आयोजयित्वा कृषकेभ्यः आय वृद्धयर्थं सहायता कृता। CORDET माध्यमेन इफको सर्वेषु परिसरेषु कृषि उत्पादनप्रणाली, दुग्धारितं उत्पादनं, सन्तुलितम् उर्वरीकरणं, जैविक उर्वरकाणां प्रयोगः मधुमक्षिका संवर्धनं, मत्स्य पालनं, सङ्गणक यन्त्रस्य प्रयोगः, पट मुद्रणं, लौह संयोजनं, वयनं-सूचिकर्माणि, प्रौढशिक्षणं, फलानां शाकानां च सरक्षणार्थं प्रशिक्षणं दत्तमस्ति।
2018-19 वित्तीय वर्ष मध्ये CORDET द्वारा 363 अधिकाः प्रशिक्षणकार्यक्रमाः समायोजिताः जाताः, येन च भिन्नेषु राज्येषु 26,137 अधिकाः कृषकाः स्त्रिभिः सह प्रशिक्षिताः जाताः। वित्तीयवर्ष 2018-19 मध्ये फूलपुर एवं कलोल परिसरे CORDET द्वारा निःशुल्कं मृदा परीक्षण कार्यं मृदा परीक्षण प्रयोगशाला माध्यमेन कृषकाणां हिताय कृतम्। अनेन CORDET वित्तीय 2018-19 तमे वर्षे 95,706 मुख्य प्रतिदर्शानां विश्लेषणं तथा च 127,740 सूक्ष्मतत्त्वानां विश्लेषणं कृतवन्तः।
CORDET विशिष्ट कृषितन्त्रं उद्धृत्य 25 प्रतिदर्शानां प्रदर्शनं प्रदत्तवन्तः।
CORDET फूलपुर परिसरे 1800 एम् टी पश्वाहारं तथा च 2008 ltr नीम तैलस्य उत्पादनं अजायत।
भारतीय देशी प्रजाति आधारितानां धेनूनां प्रचारार्थं 72,258,50 लीटर परिमितं दुग्धोत्पादनं फूलपुर परिसरे जातमासीत्।
एकीकृत ग्रामीण विकास कार्यक्रम (IRDP) माध्यमेन CORDET द्वारा ग्रामाणि स्वाङ्के गृहीताः। एतेषु ग्रामेषु विभिन्नानि समाजोत्थान कार्याणि यथा समुदाय भवनानि निर्मितानि, पेय जल सुविधा, वृक्षारोपणं, मृदा परीक्षणम्, पश्वाहारम्, कीटनिर्मित उर्वरकाणां, लघु पुटिका वितरणं(CIP), इत्यादिनी कार्याणि कृतानि आसीत्। विभिन्नानां क्षेत्राणां 255 कार्यक्रमाणां समायोजनं वित्तीय वर्ष 2018-19 मध्ये कृतमत्र।