
-
गतिविधिः
समाप्त-उर्वराणां तथा उर्वरक-कच्चामालस्य जहाज-प्रवाहः रसदः च नूतन-विदेशीय-संयुक्त-उद्यमेषु निवेशः च।
-
कॉर्पोरेट कार्यालयः
दुबई
-
इफ्फ्को'स शेयरधारकता
100%
किसान इन्टरनेशनल् ट्रेडिंग् (KIT) इफ्फ्को इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति । केआईटी इत्यनेन 31 मार्च 2024 दिनाङ्के परिचालनस्य 19तमं वित्तीयवर्षं सम्पन्नम् अस्ति।केआईटी इत्यस्य मिशनं उर्वरककच्चामालस्य उर्वरकउत्पादानाञ्च प्रमुखवैश्विकनिर्मातृभिः सह दीर्घकालीनव्यापारसम्बन्धानां निर्माणं विकासं च कर्तुं तथा च उर्वरकस्य पहिचानं, रणनीतिकं कर्तुं च अस्ति संयुक्त उद्यमानाम् माध्यमेन निवेशं करोति तथा च दीर्घकालीनरूपेण स्थायिरूपेण च उर्वरककच्चामालस्य सुरक्षिततायै स्वसञ्चालनेषु विविधतां जनयति।
केआईटी विश्वव्यापीरूपेण कार्यं करोति तथा च अन्तर्राष्ट्रीयग्राहकवितरकाणां आवश्यकतां पूरयन्तः विविधाः उर्वरककच्चामालाः उर्वरकउत्पादाः च आच्छादयितुं स्वस्य व्यापारविभागस्य विस्तारं कृत्वा स्वव्यापारस्य विकासे सफलः अस्ति। स्वस्य व्यापारिककार्यक्रमेषु मूल्यं योजयितुं केआईटी उर्वरक-उद्योगाय शुष्क-बल्क-उत्पादानाम्, तरल-रसायनानां, गैसीय-अमोनिया-इत्यस्य च शिपिङ्गार्थं रसदसेवाः प्रदाति
कम्पनी स्वस्य आरम्भात् प्रतिवर्षं लाभं अर्जयति स्म तथा च महत्त्वपूर्णं सामरिकं वित्तीयमूल्यं च निर्मितवती अस्ति।