
-
गतिविधिः
कृषि सेवाः
-
कॉर्पोरेट कार्यालयः
नई दिल्ली
-
इफ्फ्को'स शेयरधारकता
72.99%
इफ्फको इत्यनेन दूरसंचारप्रमुखेन भारती एयरटेल्, स्टार ग्लोबल रिसोर्सेस् लिमिटेड् इत्यनेन सह मिलित्वा इफ्को किसान सुविधा लिमिटेड् (इफ्फ्को किसान) इत्यस्य प्रचारः कृतः अस्ति ।
कम्पनी कृषिपरामर्शसेवाद्वारा सम्पूर्णे भारते कृषकाणां सेवां कुर्वती अस्ति।
कम्पनीयाः “IFFCO Kisan Agriculture'' इति मोबाईल-अनुप्रयोगः नवीनतम-कृषि-प्रौद्योगिकी, मौसम-सूचना, कृषि-आधारित-उपग्रह-सेवाः, क्रेता-विक्रेता-मॉड्यूल् च नवीनतम-मण्डी-मूल्यानां सह प्रदाति
कम्पनीयाः कृषि-प्रौद्योगिकी-सेवाः समग्र-पारिस्थितिकीतन्त्रस्य दक्षतां, उपजं, लाभप्रदतां, उपयोगिताञ्च वर्धयितुं अत्याधुनिक-प्रौद्योगिक्याः लाभं लभन्ते, तथा च निवेश-निर्गम-प्रक्रियासु निरन्तरं सुधारं कुर्वन्ति इफ्फको किसानः नाबार्ड, बिल एण्ड मिलेण्डा गेट्स् फाउण्डेशन (बीएमजीएफ), आईडीएच इत्यादिभिः संस्थाभिः सह प्रौद्योगिकी-सक्षम-खेतानां विकासाय, सल्लाहकारं प्रेषयितुं, स्थायि-कृषि-प्रथानां निर्माणाय च कार्यं कुर्वन् अस्ति यत् कृषकाणां निवेश-व्ययस्य न्यूनीकरणाय, अधिक-उत्पादनस्य, वृद्धि-करणाय च सहायतां कर्तुं शक्नोति कृषकाणां आयः।