
सन्ततं विकासस्य ऊर्ध्वस्थाः
इफको आवला अमोनिया एवं यूरिया उर्वरकाणां निर्माणकार्ये सलग्नः अस्ति। अमोनिया उर्वरकस्य 3480 एम् टी पी डी एवं यूरिया उर्वरकस्य 6060 एम् टी पी डी की च संयुक्तं द्वे निर्माणगृहे ात्र स्थापितौ स्तः। इफको आवला उत्पादनगृहम् उत्पादनकार्ये ऊर्ध्वस्थो भूत्वा पर्यावरण सन्तुलनं अपि मनसि स्थापयित्वा यथोचितान् उपायान् अपि आचरति। एतत् उत्पादनगृहम् 694.5 एकर भूमौ स्थापितोऽस्ति।

उत्पादन क्षमता एवं तान्त्रिकी
उत्पादनं | दैनिक उत्पादन क्षमता (मेट्रिक टन दैनिकः) | वार्षिक उत्पादन क्षमता (मेट्रिक टन वार्षिकः) | तन्त्रम् |
आवला उत्पादनगृहम् 1 | |||
अमोनिया | 1740 | 5,74,200 | हल्दौर टॉप्स, डेनमार्क |
यूरिया | 3030 | 9,99,900 | स्नमप्रोगेती, इटली |
आवला उत्पादनगृहम् 2 | |||
अमोनिया | 1740 | 5,74,200 | हल्दौर टॉप्स, डेनमार्क |
यूरिया | 3030 | 9,99,900 | स्नमप्रोगेती, इटली |
उत्पादन स्थितिः
ऊर्जा स्थितिः
उत्पादन स्थितिः
ऊर्जा स्थितिः
Plant Head

Mr. Satyajit Pradhan Sr. General Manager
Senior General Manager Shri Satyajit Pradhan is currently the head of IFFCO Amla unit.
During his vast experience of 35 years in Aonla Unit Plant, Engineer Mr. Satyajeet Pradhan has executed various work projects in Oman (OMIFCO) Plant from 20th September 2004 to 21st October 2006.
Engineer Satyajit Pradhan, who started his career as Graduate Engineer Trainee on 28th November 1989, is a professional and experienced Chemical Engineer.
पुरस्काराः उपलब्धयश्च
अनुपालनप्रतिवेदनानि
परियोजनायाः कृते प्रदत्तस्य पर्यावरणनिष्कासनस्य प्रतिलिपिः “इफ्फको आओन्ला इत्यत्र नैनो उर्वरकसंयंत्रस्य आधुनिकीकरणं, आओन्ला इकाई
2024-02-05परियोजनायाः “इफ्फको आओन्ला इत्यत्र नैनो उर्वरकसंयंत्रस्य आधुनिकीकरणं, आओन्ला इकाई” अप्रैल २०२४ तः सितम्बर २०२४ पर्यन्तं षट् मासिक अनुपालनस्थितिप्रतिवेदनम्।
2024-07-12वित्तीयवर्षस्य २०२३-२४ कृते पर्यावरणविवरणम्
2024-23-09