
भारतदेशे सहकारिता आन्दोलनस्य रत्नानि ज्ञातुम् एवं सम्मनयितुं, इफको संस्थया क्रमेण 1982-83 एवं 1993-94 तमे वर्षे 'सहकारिता रत्नम्' एवं च 'सहकारिता बन्धु:' एतयोः द्वयोः पुरस्कारायोः स्थापना कृता। एतौ द्वौ पुरस्कारौ प्रसिद्धसहकारिषु तेषां विचाराणां प्रचारप्रसारार्थं एवं सहकारी आंदोलनं दृढीकर्तुं तेषां अद्वितीयाय योगदानाय प्रदीयते।
प्रत्येकेन पुरस्कारेण सह प्रशस्तिपत्रं तथा एकादश लक्ष परिमितं धनं दीयते। एते पुरस्काराः प्रत्येकवर्षे इफको द्वारा नवम्बर माहस्य 14 तः 20 तारिका पर्यन्तं समायोजिते समारोहे प्रदीयते।
एतेषां पुरस्कारणां कृते राज्यस्थाः सहकारी संघा:, भारतीयाः राष्ट्रीय सहकारी संघा: एवं इफको संस्थायाः निदेशकमण्डलस्था: कर्मचारिणः प्रस्तौतुं मंडलं निर्मितम् अस्ति।
अस्य मंडलस्य रचनानन्तरं 35 (पञ्च त्रिंशत्) अधिकाः सहकारी समितयः एतेन सहकारी रत्न पुरस्कारेण पुरस्कृता: जाता: एवं 26 (षड् विंशति:) सहकारी समितयः एतेन सहकारिता बन्धु: पुरस्कारेण पुरस्कृता:।
1983 वर्षतः, इफको भारतस्य प्रथम: प्रधानमंत्रिणः एवं भारतीयायाः सांस्कृतिक लोकाचारस्य सम्पूर्ण विकासार्थं श्री जवाहरलाल नेहरू: स्मृति: व्याख्यानानां समायोजनं करोति।

जवाहरलाल नेहरूः इत्यस्य स्मृम्यौ आरब्धाः
जवाहालाल नेहरू स्मारक इफ्फ्को व्याख्यानस्य आयोजनम् सामान्यतया सहकारी सप्ताहे/समन्ततः भवति यत् तु प्रतिवर्षे नवम्बर मासस्य 14-20 दिनांकेषु आचर्यते।

पं. नेहरू राष्ट्रनिर्माणाय सहकारीसामर्थ्यम् प्रति प्रखरविश्वासी आसीत्। जनसमूहाय सहकारीणाम् सामर्थ्यसूचना तथा समाजे अर्थव्यवस्थायाम् च विभिन्न वर्गस्य उत्थाने तेषां भूमिकाम् ज्ञापितुम् इच्छा एव व्याख्यानस्य पृष्ठतः विचारः अस्ति ।
प्रारम्भात् एव वार्षिक आयोजने डॉ. डेसमंड एम टुटू, डॉ. पी. जे. कुरियन, डॉ. ए. पी. जे. अब्दुल कलाम इत्यादिभिः देशस्य कतिभिः प्रतिभाशालिभिः व्यक्तिभिः व्याख्यानानि प्रदत्तानि।