
-
गतिविधिः
फॉस्फोरिक अम्ल संयंत्र उत्पादनः (1500 एमटीपीडी)
-
निगम कार्यालय
अम्मानः, जॉर्डन
-
संयंत्र स्थलः
एशिदिया, जॉर्डन
-
इफ्फ्को'स शेयरधारकता
27%
जिफ्को इफ्फ्को तथा जॉर्डन् फॉस्फेट् खनन कम्पनी (JPMC) इत्येतयोः संयुक्त उद्यमः अस्ति । इफ्फ्को (२७%) तथा किसान इन्टरनेशनल् ट्रेडिंग् (KIT), इफ्फको इत्यस्य सम्पूर्णस्वामित्वयुक्ता सहायककम्पनी (२५%) च मिलित्वा ५२% इक्विटी धारयन्ति, यदा तु जेपीएमसी जिफ्को इत्यस्मिन् ४८% इक्विटी धारयन्ति जॉर्डनदेशस्य एशिदिया इत्यत्र कम्पनीयाः फॉस्फोरिक-अम्ल-संयंत्रे P2O5 इत्यस्य दृष्ट्या ४.७५ लक्षटन-फॉस्फोरिक-अम्लस्य उत्पादनस्य वार्षिकक्षमता अस्ति।
जेपीएमसी दीर्घकालीन रॉक फॉस्फेट आपूर्तिसमझौतेन कम्पनीं प्रति फीडस्टॉक् आपूर्तिं करोति। दीर्घकालीन उत्पाद-अवग्रहण-सम्झौतेः अन्तर्गतं जेपीएमसी इत्यस्य फॉस्फोरिक-अम्लस्य उत्पादनस्य ३०% पर्यन्तं क्रयणस्य अधिकारः अस्ति तथा च केआईटी शेष-उत्पादनस्य क्रयणं करोति
२०२३ तमे वर्षे जिफ्को इत्यनेन पी२ओ५ इत्यस्य दृष्ट्या ४.९८ लक्षटनं फॉस्फोरिक अम्लस्य उत्पादनं कृतम्, येन १०४.९% क्षमतायाः उपयोगः प्राप्तः ।