Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Statistics & Financial Reports Statistics & Financial Reports

सांख्यिकी एवं
वित्तीय प्रतिवेदनानि

केवलं 57 सहकारी समितिभ्यः आरब्धः 1967 तमे वर्षे आरब्धः इफको अद्य 36,000 अधिकं सहकारी समितीनां सम्मेलन म अस्ति यस्मिन् उर्वरक उत्पादनात आरभ्यः सामान्य बीमा , खाद्य प्रसंस्करणं , जैविक खाद्यानाम् उत्पादनं , लघु वित्तीयम् ग्रामीण दरसञ्चार: सम्मिलितः अस्ति। विगतेषु पञ्च दशकेषु इफको संस्थायाः व्याप्तिः अनेक गुणितं वृद्धिं प्राप्य 5.5 कोटि अधिकं भारतीयैः कृषकै: सम्मिलिता समितयः सञ्जाता। ३६,००० तः अधिकानां सहकारीसंस्थानां नेटवर्क्
विगते दशके इफको संस्थाया: मूल्यवृद्वेः उन्नतिः
Annual Production
Annual Production
वार्षिक उत्पादनः
९५.६१ एल.एम.टी

वित्तीयवर्षे 2021-22 मध्ये इफ्फ्को इत्यनेन स्वस्य पंचनिर्माणसुविधासु 87.02 लक्ष मैट्रिकटनाधिकम् उर्वरकम् तथा संबद्धउत्पादकम् उत्पादितम् ।

LMT
LMT
वार्षिक विक्रयः
१२८.०७ एल एम टी

वित्तीयवर्षे 2021-22 मध्ये इफ्फ्को इत्यनेन 123 लक्ष मैट्रिकटनाधिकम् उर्वरकम् तथा संबद्धउत्पादकम् विक्रीतम्।

Profit before Tax
Profit before Tax
करात् पूर्वे लाभः
४१०७ क्र

2021-22 वित्तीयवर्षे प्राथमिक व्यापारैः, सहायककम्पनिभिः संयुक्तोद्यमैः च इफ्फ्को संस्थायाः 2501 कोटिभिः उपरि वार्षिकम् आयम् प्राप्तम्।

Annual Turnover
Annual Turnover
वार्षिक कारोबारः
६०,३२४ क्र

2021-22 वित्तीयवर्षे इफ्फ्को संस्थायाः कारोबारः 40172 कोटिः

Annual Profit
Annual Profit
करपश्चात् लाभः
३,०५३ क्र

इफ्फ्को इत्यनेन 1000 रुप्यकाणां शुद्धलाभः पञ्जीकृतः। ३०५३ क्र. वित्तीयवर्षे २०२२-२३ करस्य अनन्तरं

अन्तिमे पञ्च वर्षे धनलाभा:

कर पूर्वम् एवं पश्चात् धनलाभा:

कोटि घनेषु

उत्पादनम् प्रदर्शनम्

(लक्ष मेट्रिक टने)
उत्पादनं विवरणम्
(लक्ष मेट्रिक टने)

विक्रयण प्रदर्शनम्

(लक्ष मेट्रिक टने)
विक्रयणं विवरणम्
(लक्ष मेट्रिक टने)

वार्षिक: वृतान्तः

इफको संस्थायाः वाषिक वृत्तान्तेन सह विस्तृताः तथ्याः एवं गणना प्राप्यन्तु। संबंधितस्य एकस्य वर्षस्य चयन करोतु।

एक दृष्ट्या इफको

IFFCO AT GLANCE