BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.

Listening voice...



इफको कृषकः सेवा संस्था
आइ के एस टी इति इफको एवं तेषां संस्थया सह संयुक्तो पक्रमेण निर्मिता संस्था अस्ति। तस्य कर्मचारिणः दारिद्र्यं रेखायाः अधः जीवन्तं एवं कृषकेषु साहायतार्थं तथा प्राकृतिक विपदया प्रभावितेषु आर्थिकं सहाय्यं कुर्वान्त।



भारतीय कृषि वन विकास सहकारी लिमिटेड
शुष्कभुमे: विकासार्थं तथा वृक्षारोपणार्थं स्थायी भूमि संसाधनम् एवं प्रबंधार्थं तथा च शुष्क भूमिषु कृषि: एवं वृक्षारोपणार्थं एवं उच्च स्थान प्राप्त्यर्थं तेन च ग्रामीणानां दरिद्राणां च सामाजिकार्थिकं स्थिते: सुधारार्थं अयं विशिष्टोद्दीश्यमानायं संस्था 1993 तमे वर्षे स्थापिता।



सहकारिता ग्राम्य विकास संस्थानम्
सहकारी ग्रामीण विकास ट्रस्टस्य स्थापना पंचसु विनिर्माणसंयंत्रेषु कृषकाणाम् उपस्थित्या तेषाम् प्रशिक्षणम् शिक्षाम् दातुम् उद्देश्याय अभवत्।