
-
गतिविधिः
कृषि--रासायनिक व्यवसायः
-
कॉर्पोरेट कार्यालयः
गुरुग्राम, हरियाणा
-
इफ्फ्को'स शेयरधारकता
51%
28 अगस्त 2015 को निगमित, IFFCO-MC Crop Science Pvt. लिमिटेड (IFFCO-MC) इण्डियन फार्मर्स फर्टिलाइजर कोआपरेटिव लिमिटेड (IFFCO) तथा मित्सुबिशी कार्पोरेशन, जापान इत्येतयोः संयुक्त उद्यमः अस्ति यस्य इक्विटी होल्डिंग् क्रमशः ५१:४९ अनुपातेन अस्ति इफ्फको-एमसी इत्यस्य दृष्टिः अस्ति यत् “उचितमूल्येषु उत्तमगुणवत्तायुक्तानि सस्यसंरक्षणपदार्थानि प्रदातुं कृषकाणां आयं वर्धयितुं” इति।
स्वस्य दृष्टेः अनुरूपं इफ्फको-एमसी सुरक्षा, स्वास्थ्यं, पर्यावरणं च केन्द्रीकृत्य समीचीनकीटनाशकस्य, समीचीनमात्रायाः, समीचीनपद्धतेः, प्रयोगस्य समीचीनसमयस्य च उपयोगविषये कृषकशिक्षायाः विकासाय कार्यं कुर्वन् अस्ति। कम्पनी कृषकसभाः, प्रदर्शनानि, क्षेत्रदिनानि, समाजकर्मचारिप्रशिक्षणकार्यक्रमाः, तकनीकीज्ञानस्य प्रसारार्थं संगोष्ठयः इत्यादयः कार्यक्रमाः कार्यान्विताः सन्ति। कम्पनी “किसान सुरक्षा बीमायोजना” इति नाम्ना नवीनबीमायोजनायाः माध्यमेन कृषकाणां कृते निःशुल्कं आकस्मिकबीमाकवरं अपि प्रदाति।
कम्पनीयाः सर्वभारतीयसञ्चालनं १७ प्रमुखराज्येषु ७,००० तः अधिकाः चैनलसाझेदाराः सन्ति तथा च दूरस्थक्षेत्रेषु अपि कृषकाणां अधिकांशसस्यक्षेत्रस्य आवश्यकतानां पूर्तिं कुर्वन् ६६ उत्पादानाम् एकः टोकरी अस्ति
कम्पनी आरम्भादेव सकारात्मकं तलरेखां निर्वाहयति।