
इफको १९६७ तमे वर्षे नवम्बर माहस्य तृतीय(३)तारिकायां बहुपरिसरात्मकः सहकारी समितिः रूपेण पञ्जीकृतं जातम्। विगतेषु त्रि पञ्चाशत ५३ वर्षेषु इफको भारत मध्ये सर्वोच्च एवं सफला सहकारी समितिषु एकतमः आसीत्। सर्वान् सशक्तान् कर्तुं उद्दिश्यमानाः ध्येयं प्रति सत्यनिष्ठां दर्शयन्। भारतस्य ग्रामीणाः समुदायाः अस्माकं दृढविश्वासः अस्ति यत् सहकारिता प्रारूप समृद्धेः उत्तमः अग्रदूतः अस्ति।
अन्तर्राष्ट्रीय सहकारी संगठनं (आइ सी ए ) सहाकारितायाः संयुक्तरूपेण नियन्त्रितोद्यम माध्यमेन स्व सामान्य आर्थिकः, सामाजिकः एवं सांस्कृतिकावश्यकताः एवं आकांक्षाः पूर्णं कर्तुं स्वेच्छया एकत्रितानां जनानां एकः स्वायत्त संघरूपेण परिभाषितो करोति।
(प्राप्तिः - आइ सी ए)
सहकारी प्रारूपः, व्याख्यया सरलतया ज्ञायते कार्यकर्तृषु उद्यमस्य स्वामित्वं प्रस्थापनम्। एषः स्व मूलसिद्धांतानां विरोधं विहाय पूंजीवादी मानसिकतायाः यथास्थितिं आह्वयति। एकः एतादृशः पारिस्थिकः तंत्रः रचयति यः सम्मिलित लाभः , सम्मिलित नियन्त्रणं तथा संयुक्तलाभाय कार्यं करोति। सहकारी प्रारूपः न केवलं लाभप्रदः किन्तु सम्पूर्णस्य समाजस्य उन्नतिम् अपि करोति।
सहकारितायाः आधुनिकावधारणा स्वतंत्रता पश्चात् भारते स्वस्थानं कृतमस्ति। अस्य मूलानि प्राचीन भारते प्राप्तुं शक्नुमः।”महाउपनिषदि” वर्णितं संस्कृत श्लोकस्य शाब्दिकार्थो ‘सम्पूर्णः विश्वं एकः विशालः परिवारः। सहकारिता प्रारूपस्य मूलानि भारतीय जीवन पद्धत्यां अतिगहनः अस्ति ततः च युगेषु प्रचलति।

स्वतंत्रता युगः एका नूतना प्रगतिः एवं बुभुक्षितभारतस्य उदयः दृष्टः , यः औद्योगिक क्रान्तेः तरङ्गैः सह चलितुम् उत्सुकः आसीत्। प्राप्तनूतनः महत्वकांक्षये सहकारी आन्दोलनं सुदृढं कृतम् , येन ते पञ्च (५) वर्षीया योजनायाः अभिन्नः अंगः अभवत्।
१९६० अस्य दशक पर्यन्तं सहकारी आंदोलनः कृषिः, दुग्धोत्पादाः, उपभोक्तापूर्तिः एवं तत्पर्यन्तं यत् नगरीय बैंकिंग प्रारूपोपरि चलन्तं केषांचित् औघोगिक दिग्गजैः सह सुदृढः आधारः प्रस्थापितः।

स्वतन्त्रे भारते आर्थिकः वृद्धिः एवं विकासं प्राप्तुं नूतना ऊर्जा संचारिता आसीत्। सहकारी समितयः अति महत्वं प्राप्तवन्त्यः एवं अस्माकं पञ्च (५) वर्षीयायोजनायाः अभिन्नः अंगः अभवत्। प्रथम पञ्चवर्षीया योजनायाः (१९५१-१९५६) सफलतायाः श्रेयः सहकारी संगठनैः कार्यान्वयाय प्रदत्तः। अनेन प्रकारेण भारतीयार्थाव्यवस्थायां एकं विशिष्टं खंडमभवत्।
पण्डितः जवाहरलालः नेहरूः भारतस्य प्रथमः प्रधानमंत्री

सहकारिता भारतीयजीवनपद्धतेः अतिमहत्वपूर्णम् एवं केन्द्रीयतत्वमस्ति। अस्याधारेण वयं आर्थिकनीतिनां पुनर्निर्माणाय प्रयत्नं करणीयम्।
श्री पण्डितः दीनदयालः उपाध्यायः दूरंदेशी विचारकः

Cooperative Information Officer : Ms Lipi Solanki, Email- coop@iffco.in