Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
banner primary

सहयोगेन उज्ज्वल

भविष्यस्य निर्माणम्

प्राथमिक पोषकतत्वानि

एकस्मै पादपाय संभवतः 18 पोषक तत्वानि आवश्यकानि सन्ति , ये पादपस्य वृद्धिः एवं विकासाय आवश्यकानि सन्ति। एतेषु प्राथमिकः माध्यमिकः एवं सूक्ष्म पोषकतत्वैःवर्गीकृत कृतमस्ति। ये पोषकतत्वानि प्राथमिकं वृद्धयर्थं अवरोधं कुर्वन्ति एवं पादपानां महत्त्वपूर्णाः प्रक्रियाः नियन्त्रयति , ते च प्राथमिकाः पोषकाः कथ्यन्ते। पादपानां वृद्धिः एवं समुचितासु क्रियासु एतेषां पोषक तत्वानां अत्यधिकाः आवश्यकाः सन्ति। सामान्यतः , ते एतान् पोषक तत्वान् मृत्तिका वा वायुना विभिन्नया रासायणिक प्रक्रियया प्राप्यन्ते ये च तेषां उचितं विकासाय पर्याप्ताः न भवन्ति एवं अस्य परिणामः अभावः जायते। अनेन अभावेन संरक्षणार्थं इफको संस्थायाः उर्वरकाणां प्रयोगेण पादपेषु एतेषां पोषक तत्वानां आपूर्तिः जायते।