
एक संयुक्तं ध्येयं प्रति कार्यरताः
कृषकाणां समृद्धिः सुनिश्चितं कर्तुं तेषां सेवा च आचरितुं ध्येयं मनसि घृत्वा प्रस्थापितः; इफको परिवार: विगतेषु पञ्च दशकेषु उर्जा कुशलानां उर्वरकाणाम् उत्पादने, तन्त्र ज्ञानं प्रदातुम्, सुस्थिराः प्रथाः स्थापयितुम् एवं कृषकान् आत्मनिर्भरता प्राप्तं कर्तुं सहायतायै अविश्रम्य कार्यं कृतवन्तः।

इफको मध्ये जनाः
इफको संस्थाया: 28 क्षेत्रीय कार्यालयाः, उत्पादन परिसराः एवं मुख्यालयेषु 4,500 सुदृढः दलः अस्ति।

उत्पादन परिसराः
भवतां उन्नतेः मूलभूता कार्यसंस्कृतिः
जन केंद्रिता कार्य संस्कृतिना सह, इफको संस्थया सह एतादृशी वृत्तिः प्रत्येक जनेभ्यः प्रशिक्षणं, वृद्धिः एवं उन्नत्यै अनेके अवसराः जनयति; देशस्य कृषकान् सशक्तान् कर्तुं संयुक्त ध्येयेऽस्मिन् अवदानं कुर्वन्। इफको मध्ये कार्य संस्कृति: निर्मातुं कृताः षड् सिद्घांताः

इफको प्रत्येकानां जनानां प्रगतेः अधिकारं स्वीकरोति, सम्मानं च करोति, गौरवेण सह च जीवितुं प्रेरयति , संगठने तस्य व्यक्तिगतं आर्थिकस्थितिः यादृशी भवेत् तन्न ध्यातव्यम्।

प्रत्येकस्य जनस्य संरक्षा सुरक्षा च, कल्याणं एवं उन्नति: सुनिश्चितं कर्तुं कर्त्तव्यस्य आह्वानात् परे गन्तव्यम्।

वयं सर्वे अस्माकं कृतस्य कार्यस्य सर्वदा अग्रे चलितुं प्रयतमानाः समग्रं संगठनं तेनैव ध्येयेन अग्रे चलति। अत्र इफको मध्ये प्रत्येकः कर्मचारी स्वामित्व भावेन एवं सततं उत्कृष्टता अन्वेषयितुं प्रेरिताः सन्ति।

सूचनायाः मुक्तेन प्रवाहेन नवविचारणां नवाचारणां एवं प्रामाणिकतायाः आदानं - प्रदानं प्रेरयति।

कौशल्य विकासं शीघ्रतया निरीक्षणं कर्तुं प्रशिक्षण कार्यक्रमाणां सततं कार्यान्वयनं , येन भविष्यदर्थे कार्यबल वृद्धिः स्यात्।
पथ-प्रदर्शकाः मूल्याः
इफको जीवनमार्गः
इफ्फको परिवारे सम्मिलितं भवन्तु
राष्ट्रीय सहकारी निर्यात लिमिटेड (NCEL) इत्यत्र वर्तमान उद्घाटनानि
1. प्रबन्धकः ─ IT कार्याणि सेवाश्च
2. प्रबन्धक – वित्त, कोष एवं अनुपालन
3. कृषि स्नातक प्रशिक्षु (AGT) पद हेतु रिक्त पद advt