
-
गतिविधिः
एकमेव स्थाने कृषिसम्बन्धितसर्वाणिसूचनानि प्रदातुं
-
कॉर्पोरेट कार्यालयः
नई दिल्ली
-
इफ्फ्को'स शेयरधारकता
100%
IFFCO e-Bazar Limited (IeBL), IFFCO इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी, वित्तीयवर्षे 2016-17 तमे वर्षे स्वस्य परिचालनं आरब्धवती यत् ग्रामीणभारते आधुनिकखुदरा अनुभवं प्रदातुं उद्देश्यं कृत्वा कृषिनिवेशसमुदायस्य कृते एकस्य अन्तर्गतं कृषिनिवेशान् सेवां च वितरितुं शक्नोति छाद। कृषकाणां कृते उपलब्धाः उत्पादाः बीजानि, उर्वरकं, जैव-उर्वरकं, कीटनाशकं, जैव-उत्तेजकाः, स्प्रेयर इत्यादयः कृषि-उपकरणाः सन्ति ।
वित्तवर्षे २०२३-२४ मध्ये IeBL इत्यनेन प्रायः 1000 रुप्यकाणां कारोबारः प्राप्तः । ₹ २,३५० कोटि। नैनो यूरिया तथा नैनो डीएपी इत्येतयोः विक्रयः अपि उल्लेखनीयः आसीत् यत्र इफ्फको नैनो यूरिया तथा नैनो डीएपी इत्येतयोः कुलविक्रये १२% योगदानम् आसीत् ।
वर्षे IeBL इत्यस्य ई-वाणिज्य-मञ्चः २७,००० पिन-कोड्-आच्छादयन् सर्वेषु राज्येषु तेषां द्वारे २ लक्षाधिक-आदेशानां आपूर्तिं कृत्वा कृषकाणां सेवां कृतवान्
किसान-कॉल-केन्द्रेण १२ भारतीयभाषासु संवादं कर्तुं शक्नुवन्तः तकनीकीविशेषज्ञानाम् माध्यमेन कृषिसमाधानमपि प्रदत्तं भवति ।