Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
IFFCO kick starts one of India’s largest nationwide tree plantation campaign IFFCO kick starts one of India’s largest nationwide tree plantation campaign

प्रेस विज्ञप्तयः

इफको एफ एम डी आइ "हरित वाहक" योजना अन्तर्गतं ड्रॉन इत्यस्य यन्त्रस्य उवरक क्षेत्रे वर्धयितुं प्रथमस्य समूहस्य प्रशिक्षणम् अकरोत।

  • सस्योपरि ड्रॉन द्वारा उर्वरका: कीटनाशकान् क्षेपयितुं दश दिवसीया कार्यशाला नवम्बर 28 तः दिसम्बर 2021 पर्यन्तम् आयोजिता।
  • इफको संस्थायाः उवरक प्रबंधन विकास विद्यालये , गुरुग्रामे 36 प्रतिभागिनः दिल्ली , हरियाणा , उत्तर प्रदेश , गुजराततः प्रशिक्षितवन्तः|

नूतना दिल्ली 9 दिसम्बर 2021: भारतीय कृषकः उर्वरक: सहकारी लिमिटेड इफको द्वारा वॉव गो ग्रीनस्य सहयोगेन 28 नवम्बर तः 8 दिसम्बर 2021 पर्यन्तं कृषि ड्रोन इत्यस्य प्रयोगोपरि दश दिवसीय कार्याशाला आयोजिता। एषा कार्यशाला उर्वरक प्रबन्ध संस्थाने आयोजिता। विकास संस्थानं (एफ एम डी आइ) , ग गुरुग्रामं या 1982 वर्षे स्थापिता प्रमुखा संस्था अस्ति। यत्र संपूर्ण देशस्य एवं । विदेशस्य आधुनिक कृष्यां रुचिपूर्णानां प्रगतिशीलानां कृषकानां प्रशिक्षणाय अत्याधुनिकाः सुविधाः सन्ति। दिल्ली ( 1 ) , हरियाणा (15) , उत्तर प्रदेशं (11) एवं गुजरात (9) राज्येषु प्रगति शीलाः कृषकाः , उद्योगिनः , एफ पी ओ , सहकारी समितयः आदि मिलित्वा 36 प्रतिभागिनः सफलतया अध्ययनं पूर्णंकृतवन्तः।

 

कार्यक्रमस्य उद्घाटनं प्रबंधन निदेशकः श्री डॉ . यू . एस . अवस्थी , इफको द्वारा संगणक माध्यमेन कृतम्। सः कृषकेषु उद्बोधितवान् यत् - कृष्यां ड्रोन यन्त्रस्य प्रयागेण न केवलं कृषकेषु व्ययः न्यूनं भविष्यति किन्तु उत्पाद वृद्धि: अपि भविष्यति| अतः एतेन प्रशिक्षणेन कृषकाणां बहुलाभं भविष्यति। योगेन्द्र कुमार: , विपणन निदेशकः , इफको , अपि प्रतिभागिषु अकथयत् - एतेन कार्यक्रमेण कृषिविकासाय नूतनाः मार्गाः अपि प्राप्तुं शक्नुमः।

अस्यां दश दिवसीय प्रशिक्षण कार्यशालायां प्रतिभागिनः वर्गखण्ड शिक्षणातिरिक्तं ड्रोन माध्यमेन व्यवहारिकं शिक्षणं यथा कृष्यां ड्रोन यन्त्रस्य प्रयोगः , संचालनं , अनुरक्षणं , इत्यादीनां प्रशिक्षणं प्राप्तवन्तः। अस्मिन् प्रशिक्षण कार्यक्रमे समाविष्टाः प्रमुखाः विषयाः यथा :

  • परिचयः . इतिहासः , प्रकाराः , प्रयोगः एवं ड्रोन यन्त्रस्य भविष्यम् ।
  • डीजीसीए नागरिक उड्डयनस्प विनिमयनम्
  • उड्डयनस्य मूल सिद्धान्ताः
  • ड्रोन यन्त्रं विना प्रदेशाः एतै: सह वायुक्षेत्रसंरचना तथा वायुक्षेत्रप्रतिबंध:I
  • उड्डयनायोजनम्
  • अकस्मात् परिहार: रेडियो दूरभाषः ( RT ) तन्त्राणि मानकाः रेडियो शब्दाः,
  • पे लोड प्रस्थापनं तथा प्रयोगः इत्यादयः।
  • उर्जया गतिनियन्त्रका: उड्डयन नियन्त्रकाः ।
  • ड्रॉन यन्त्रस्य संचालनम् अनुप्रयोगश्च।

उत्तेजकै: प्रारब्धं प्रशिक्षणं शनैः शनैः लघ ड्रोन पर्यन्तं पश्चात् अंततः पूर्णाकृतीय कृषि ड्रोन यन्त्र पर्यन्तम् आगतः। प्रशिक्षणस्य केषुचित् दिनेषु एव एते सर्वे प्रतिभागिनः ये पूर्वं कदापि एतत् ड्रोनयन्त्रं न स्पृष्टवन्तः त सर्वे कुशलतापूर्वकं अस्य यन्त्रस्य उड्डयन प्रयोगं कर्तुं समर्थाः जाताः। कृषि ड्रोन यन्त्रस्य प्रयोगेण सफलतापूर्वकं प्रशिक्षिताः प्रतिभागिनः ' हरित वाहकाः' नाम्ना ज्ञायन्ते। एतै: हरित वाहकै: न केवलं स्व कृषिक्षेत्रेषु अस्य तन्त्रस्य प्रयोगः कर्तुं संकल्पः कृतवन्तः अपितु अस्य संबंधितक्षेत्रेषु अन्य कृषकान् जागरूकाः कर्तुम् अपि वर्घयितुं एवं स्वज्ञानं दृढी कर्तुमपि संकल्पः कृतवन्तः।

कृषिड्रोन यन्त्रस्य प्रयोगार्थं नीति निर्मातुं सर्वकारस्य योजनया सह अत्यधिकं महत्वपूर्णं यत् - कृषकाः अस्य तन्त्रस्य प्रयोगाय प्रशिक्षिताः भवेत् येन अघिकृत तया यदा अस्य तन्त्रस्य प्रयोगं घोषणां भवेत् शीघ्रं ही अस्य तन्त्रस्य स्वीकारं भवेत्। अनेन कृषि ड्रोन यन्त्रेण 15 क्षणैः 2.5 एकर क्षेत्रे उर्वरक प्रक्षेपणं भवितुं शक्यते। माननीय प्रधानमन्त्री महोदयस्य 2025 पर्यन्तं कृषि आयः द्विगुणितं कर्तुं दृष्टिकोणः पूरयितुं इफको संस्थया उर्वरक अनुप्रयोगस्य प्रभावशीलता वर्धयितुं आत्मनिर्भरः कृषिः एवं आत्मनिर्भरः भारतं विचार्य ए कं पदं अग्रे कृतमस्तिI अनेन भारतं आधुनिकं कृषि प्रति अग्रे सारयामः।

इफको संस्थाया: एते प्रयासाः भारत सर्वकारस्य कृषि मन्त्रालयस्य उर्वरक विभागस्य अग्र सचिव: श्री सचिन कुमार महोदयै: एफ एम डी आइ भ्रमणकाले हरित वाहकान् संबोधन समये प्रशंसिताः।

इफको संस्थायाः जे एम डी श्री राकेशः कपूर महोदयः प्रशिक्षण कार्यक्रमस्य समापन समारोहे स्व संबोधने कथितवान् यत् - उद्यमीनां कृते इफको संस्थया एवं वाउ द्वारा निर्मितः उद्योग परिरूपः एकः साध्यः परिरूपः अस्ति एवं अस्मिन् सफलतायाः अनेके संभावनाः सन्ति । अस्मिन् अवसरे इफको संस्थायाः विपणन निदेशक: श्री योगेन्द्र: कुमार: सर्वैः हरित वाहकैः उपदिष्टं यत् - यूयं सर्वे अस्य यन्त्रस्य उद्योगं कर्तुं विस्मृत्य कृषकाणां सेवाकर्तुम् उद्दीश्य कर्तव्यम् ।

इफको संस्थाया: एफ एमडी आइ कृष्या: विभिन्नेषु भागेषु सहस्त्राधि कं कृषकान् एवं कृषिं प्रति उत्साहितान् प्रशिक्षितवान्। एफ एम डी आइ ,इफको द्वारा निर्मिता एतादृशा संस्था नास्ति यत्र कृषि क्षेत्रे संलग्नाः सर्वे जनाः कृषि आधारितं सेवां प्राप्तुं शक्नुवन्ति|इफको केवलम् एकम् उद्योगम् नास्ति, एतत् तु कृषकैः , कृषकेभ्यः , एवं कृषाकाणां एकः व्यवसायः अस्ति|एफ एम डी आइ ,इफको द्वारा निर्मिता एतादृशा संस्था नास्ति यत्र कृषि क्षेत्रे संलग्नाः सर्वे जनाः कृषि आधारितं सेवां प्राप्तुं शक्नुवन्ति|