Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
NCDEX NCDEX

राष्ट्रीय वस्तूनां एवं व्युत्पन्नानां विनिमयं लिमिटेड

  • गतिविधिः
    ऑन लाइन बहुवस्तुविनिमयः
  • कॉर्पोरेट कार्यालयः
    मुम्बई
  • इफ्फ्को'स शेयरधारकता
    10%

कृषकाणां जीवनं परिवर्तयन्

नेशनल् कमोडिटी एण्ड् डेरिवेटिव्स् एक्सचेंज लिमिटेड (NCDEX) इति सार्वजनिकसीमितकम्पनी अस्ति, या कम्पनी अधिनियम, १९५६ इत्यस्य अन्तर्गतं २३ अप्रैल २००३ दिनाङ्के निगमितम् अस्ति ।इत्यस्याः परिचालनं १५ दिसम्बर् २००३ तमे वर्षे आरब्धम् ।इफ्फको इत्यस्य अतिरिक्तं अन्ये भागधारकाः केनरा बैंक्, पंजाब नेशनल् सन्ति बैंक (PNB), भारतीय जीवनबीमा निगम (LIC), राष्ट्रीय कृषि तथा ग्रामीण विकास बैंक (NABARD), ICICI Bank Limited तथा National Stock Exchange of India Limited (NSE) तथा CRISIL Limited (पूर्व भारतस्य क्रेडिट रेटिंग सूचना सेवाएँ)। सीमित)।

एनसीडीईएक्स एकं राष्ट्रियस्तरं, प्रौद्योगिकी चालितं वि-म्युचुअलाइज्ड ऑन-लाइन बहुवस्तूनाम् आदानप्रदानं स्वतन्त्रेन निदेशकमण्डलेन सह व्यावसायिकप्रबन्धनेन च अस्ति - द्वयोः अपि वस्तुबाजारेषु कोऽपि निहितः स्वार्थः नास्ति

इफ्फ्को इत्यस्य प्रयासः सर्वदा एव आसीत् यत् कृषकाः किफायतीमूल्येन उत्तमगुणवत्तायुक्तं उर्वरकं निवेशं प्राप्नुयुः इति। एषः संघः कृषकाणां कृते सेवानां व्याप्तेः वर्धनं सुलभं करोति यत्र कृषकाः अधिकमूल्यानां साक्षात्कारं कर्तुं शक्नुवन्ति, जोखिमं न्यूनीकर्तुं शक्नुवन्ति, विश्वसनीयविपण्यस्थितीनां कृते प्रयतन्ते च।