
-
गतिविधिः
कृषि - निर्देशाः एवं जैविक कृषिः
-
कॉर्पोरेट कार्यालयः
नई दिल्ली
-
इफ्फ्को'स शेयरधारकता
51%
सिक्कीम इफको ऑर्गेनिक्स लिमिटेड (एस आइ ओ एल) 2018 तमे वर्षे प्रस्थापिता। इफको संस्थायाः (51%) एवं सर्वकार मध्ये संयुक्त उद्यम: रूपेण जाता। सिक्कीम राज्यस्य ( 49%), सिक्कीम राज्यस्य जैविक उत्पादानां संवर्धनाय, प्रचारम् एवं विपणनस्योद्देश्येन जाता - भारतस्य प्रथमः राज्यः यस्तु जैविक राज्य उद्घोषितं जातम्। कृषि निर्देशानां सुविधा युक्तं कर्तुं तथा सम्पूर्णस्य राज्यस्य कृषि उत्पादकता वर्धनस्यां दिशि ( एस आइ ओ एल ) कार्यं करोति|
मूल्यवर्धनाय प्रथ मे समूहे चत्वारः उत्पादानां चयनं कृतम् - आर्द्रकं , हरिद्रा , गोधूमम् एला च। संस्थायाः योजना पोर्टफोलियो मध्ये अधिकाधिकानि उत्पादनानि संयोजनं तथा अन्येषु उत्तर पूर्वय राज्येषु स्व उपस्थितिः विस्तरणं कर्तुं आयोजनं करोति, यत्र जैविकानाम् आन्दोलनम् आरब्धमस्ति।
सिक्किमस्य रंगपोनगरे जैविकपदार्थानाम् प्रसंस्करणार्थं एकीकृतप्रसंस्करणसुविधाद्वयं शीघ्रमेव सम्पन्नं भविष्यति इति अपेक्षा अस्ति।