Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
IFFCO kick starts one of India’s largest nationwide tree plantation campaign IFFCO kick starts one of India’s largest nationwide tree plantation campaign

प्रेस विज्ञप्तयः

इफको संस्थया प्रधान मन्त्रिणः सप्ततिः जन्मदिवसोपलक्ष्यान्तर्गतं महिला कृषकेभ्यः एक लक्षाधिकं शाकानां बीजानि वितरितानि।

17 सितम्बर; 2020; नई दिल्ली: विश्वस्य सर्वोच्चा प्रसंस्कृता उर्वरक सहकारी संस्था इफको कृषकेभ्यः शाकानां बीज युक्तानि एक लक्षाधिकानि पुटकानि वितरितानि एवं 40,000 अधिकाः महिला: कृषकेभ्यः प्रधानमन्त्री श्री नरेन्द्र मोदी महोदयस्य सप्ततिः जन्म दिवसोपलक्ष्यान्तर्गतं आईसीएआर इत्यस्य सहयोगेन पोषण अभियानः - 2020 माध्यमेन राष्ट्रव्यापी अभियाने प्रशिक्षिताः कृताः।

केंद्रीय कृषि मंत्री श्री नरेंद्र सिंह तोमर महोदयस्य उपस्थित्यां पोषण अभियान-2020 एवं कृषक महिला प्रशिक्षणं अभियानस्य उद्घाटनं कार्यक्रम: नव देहल्यां कृषि भवने आयोजित: कृतः। एषोऽभियानः कृषि-अनुसंधानं संभागः आईसीएआर एवं कृषक विज्ञान केन्द्राणां सहयोगेन आरब्धः कृतः। श्री तोमर महोदयेन कार्यक्रमस्य उद्घाटनं कृतम् एवं 714 केवीके मध्ये कृषि अनुसंधानं तथा विस्तरण विभागे संलग्नाः महिला कृषकाः चलित संगोष्ठी माध्यमेन संबोधिताः कृताः। डॉ. यू.एस. अवस्थी महोदयः, प्रबन्घं निदेशक:, इफको, श्री योगेंद्र कुमार, विपणनं निदेशक:, वरिष्ठाः वैज्ञानिकाः एवं आईसीएआर इत्यस्य प्रतिनिधिभिः उपस्थिताः आसन्।

केंद्रीय कृषि मंत्री श्री तोमर महोदयः इफको संस्थायाः कार्याणि प्रशंसितवान् एवं उक्तवान् - सहकारिता सर्वदा कृषकाणां सेवायै अग्रे आगता तथा देशस्य कृषेः विकासाय योगदानं दत्तम्।

इफको संस्थायाः सर्वे राज्यस्तरीयाः कायालयाः अस्मिन् कार्यक्रमे सक्रिय रूपेण भागं गृहीतवन्तः एवं संपूर्णस्य देशस्य एक लक्ष कृषकान् शाकानां बीजानां शतं पुटकानि वितरितवन्तः। प्रत्येकस्मिन् बीज पुटकेषु प्रत्येक बीज पैकेट में गार्जरः, रक्तालु:, पालकं, मेथी सहितं कालोद्दीष्टानि पञ्च पौष्टिक शाकानां बीजानि आसन्।

इफको संस्थायाः प्रबंध निदेशक: डॉ. यू एस अवस्थी महोदयः कथितवान् यत् वयं सर्वदा कृषकेषु तेषां कृषि उत्पादानां सर्वाधिक: लाभ: अर्जयितुं सहायतां करोति। इफको संस्था यथासमयं तथा नवीनानां विचाराणां माध्यमेन कृषिकार्यं परिवर्तयितुं विश्वसिति ये कृषि क्षेत्रेषु कार्यान्वयं कर्तुं शक्यते एवं खाद्य प्रणालयः परिवर्तने गतिं दातुं शक्यते येन खाद्य सुरक्षा सुनिश्चिता भवेत् एवं सुस्थिरा कृषि संवर्धनं प्राप्यते। इफको संस्था आत्मनिर्भर कृषिं सफलां कर्तुं एवं 2022 पर्यन्तं कृषकाणां आयः द्विगुणिता कर्तुं प्रधानमन्त्रिणः दृष्ट्यां योगदानाय प्रतिबद्धा अस्ति।

कृषकाणां पौष्टिक शाकानां बीजानां अनेन वितरणेन निश्चित रूपेण तेषु धन वृद्धेः विकल्पं प्रति द्रष्टुं सहायतां भविष्यति एतत् तु केनापि प्रकारेण तेभ्यः अतिरिक्तं मूल्यम् अस्ति।

इफको विषये :

इफको, विश्वस्य बृहत्तमा प्रसंस्कृता उर्वरक सहकारी संस्था अस्ति, या 1967 तमे वर्षे केवलं 57 भारतीय सहकारी समितिभिः कृषकाणां विकासाय तथा देशाय खाद्य सुरक्षा सुनिश्चितं कर्तुम् उद्देश्येन आरब्धा। विगतेषु 53 वर्षेषु, इफको भारतीय कृषकेभ्यः विश्व स्तरीयया मृतिकायाः पोषकतत्वानि एवं कृषि सेवाः प्रदानोद्देश्येन प्रतिबद्धा अस्ति, अनेन प्रकारेण तेषु स शक्ताः कर्तुं महत्वपूर्णा भूमिका प्रदर्शयति।

इफको सम्पूर्णे देशे 35000 अधिकाः सहकारी समितिना सह 5 कोटि अधि केभ्यः कृषकेभ्यः स्व सेवाः प्रददाति। 29,412.44 कोटि रूप्यकाणां टर्नओवर एवं 57,778 कोटि रूप्यकाणां सामूहिकः व्यवसायः (वित्त वर्ष 2019-20) इत्यनेन सह विश्वस्य बृहत्तमा प्रसंस्कृता उर्वरक सहकारी संस्थायाः भारते पञ्च अत्याधुनिकाः उर्वरक निर्माण संयंत्राणि सन्ति, यः 91.42 लक्ष मेट्रिक टन उर्वरकाणाम् उत्पादनं करोति। इफको भारते उत्पादितं संभवतः 32.1% फॉस्फेटिक एवं 21.3% नाइट्रोजन उर्वरकाणां अवदानं करोति एवं विश्व सहकारी मॉनिटर रिपोर्ट द्वारा संपूर्णे विश्वे शीर्ष 300 सहकारी समितीषु (प्रति व्यक्ति सकल गृहोत्पादन आधारितं) प्रथमे स्थाने आसीत्। इफको फॉर्च्यून 500 संस्थासु की सूच्यां 58 तमे स्थाने प्राप्तास्ति।

स्थानीय एवं वैश्विक सत्ता युक्तं संगठनं, इफको अन्य विशिष्टानां उर्वरकाणां सहितं नाइट्रोजन, फॉस्फेट, जैव उर्वरकाणां स्व विविधाः उत्पादाः योजयित्वा उर्वरक उत्पादकतायां में वृद्धिं कर्तुं सततं योगदानं प्रददाति। सेनेगल, ओमान, दुबई एवं जॉर्डन मध्ये संयुक्तोद्यमैः सह, इफको स्व उपस्थिति: वैश्विकी करोति। उर्वरकान् विहाय, इफको सामान्य बीमा, ग्रामीण सञ्चार सेवा, ग्रामीण ई-कॉमर्स, एसईजेड, तैलं एवं वायुः तथा अंतर्राष्ट्रीय व्यवसाय:, उर्वरक प्रसंस्करणं, नगरीय उद्यानानि, ऑर्गेनिक एवं ग्रामीण लघु विक्रयणं मध्ये ई-बाजार सदृशेषु क्षेत्रेषु विविधताम् आविष्करोति। इफको वर्षेषु कॉर्डेट एवं आईएफएफडीसी सदृश: स्व उपक्रमाणां माध्यमेन सामाजिक रूपेण दायित्वं तथा प्रथां प्रति प्रतिबद्धता प्रदर्शिता कृता, यस्योद्देश्य: संपूर्ण कृषक समुदायं सशक्तं करोति। उर्वरक उद्योगे एक नेता रूपेण इफको स्व वर्धितं दायित्वं विजानाति, अतः अनुसंधान संस्थानैः सह वार्तालापं एवं सहयोगेन सर्वोत्तमं समाधानं प्राप्तुं विश्वसिति।

पी.आर एप ब्राण्ड सञ्चार विभाग: इफको द्वारा प्रकाशित म्