Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

भारतीय उर्वरक उद्योगस्य पथद्रष्टा

डॉ. उदय: शंकर अवस्थी 1993 तमे वर्षे मुख्य: कार्यकारी अधिकारी रूपेण इफको संस्थायाः नेतृत्वम् अधिगृहीतवान्, येन सहकारितायै परिवर्तनस्य नूतनस्य युगारब्धः जातः।

 

डॉ. यु. एस. अवस्थी

Dr Awasthi

परिवर्तनस्य अग्रदूतः

Dr U.S. Awasthi

प्रतिष्ठिते बनारस हिन्दु विश्वविद्यालयत: रसायणशास्त्र विषयम् अधिकृत्य इन्जीनीयर उपाधि: प्राप्त: श्री डॉ अवस्थी विश्वप्रसिद्ध: व्यसायिक: एवं वैश्विके रासायणिके उर्वरक क्षेत्रे प्राधिकारिक: विद्वान: अस्ति। पञ्च दशकाधिकं अनुभवेन सह डॉ. अवस्थी महोदय: उर्वकोत्पादनं क्षेत्रे इफको संस्थां वैश्वीक - अग्रणीं कर्तुं महत्वपूर्णा भूमिका अस्ति

Dr U.S. Awasthi

सत्य दृष्ट्या दूरदर्शी, डॉ. अवस्थी पारंपरिक ज्ञानेनसह आधुनिकस्य तन्त्रस्य मिश्रणं कुर्वन् इफको संस्थायाः उन्नत्यां सहायता प्रदत्ता। तस्य कार्यकाले इफको संस्थायाःकेवलं 20 वर्षाणां कालावध्यां (1992-93 त: 2013 – 14) उत्पादनक्षमतायां 292% परिमिता वृद्धि: प्राप्ता एवं तत् 75.86 लक्ष मेट्रिकटन प्रतिवर्षं पर्यन्तं समागता; संपूर्णं मूल्यं 688% वृद्धिं प्राप्य 6510 कोटि एवं व्यपसायः 2095% वृद्धिं प्राप्य 20846 कोटि सञ्जातः।

 

Dr U.S. Awasthi

‘प्रजानां सीईओ’ डॉ. अवस्थी मानवानां संकल्पस्य शक्त्यां दृढं विश्वसिति। आर्थिकविकासस्य फलानि का समाजस्य निम्नेषु स्तरेषु प्राप्तुं शक्यते, तदर्थं सः सततं अतिपरिश्रमं करोति। अस्यां प्रक्रियायां, तेन अतिआधुनिकानां प्रथानां कृषकाणां गृहपर्यन्तम् आनीतवान्, येन ते च कृषकाः स्व संस्थेभ्यः विविधैः लाभदायीभिः वा अलाभदायीभिः अवसरै: सर्वोत्तमं लाभं प्राप्तुं शक्नुयात्।

इफको संस्थायाः आधुनिकीकरणस्याभियानः

व्यावसायिताया: एवं पारदर्शितायाः सहभागी

डॉ. अवस्थी महोदयेन इफको संस्थायाः विश्वप्रसिद्धे व्यावसायिकरूपे प्रबन्धने, सहकारीसमूहे परिवर्तनस्य आरम्भः कृतोऽस्ति। सः सर्वा: प्रवर्तमानाः व्यवस्था: सुव्यवस्थितं कृत्वा, तान् पारदर्शीतान् विधाय, परिवर्तनस्य नेतृत्वं कर्तुं सर्वान् अधिकारिणः सशक्तं कर्तुं आरम्भः कृतवान्।

Modern, Efficient & Technology Driven Organisation

उत्पादनं क्षमतायाः संशोधनम्

यत्र उदारीकरणोत्तरकाले प्रतिस्पर्धां कर्तुं उत्पादकता च वर्धनाय बलं प्रदातुं डॉ. अवस्थी महोदयेन ‘विजन २०२०’ प्रारूपस्य पटकथा विलिखता। तस्योपक्रमेषु ऊर्जा - संरक्षणार्थं अनेकाः परियोजनाः, यूरिया-संयंत्राणां मध्ये आगतानां विघ्नानां दूरीकरणं, नाफ्था आधारितानां परिसराणां वायु आधारितेषु परिसरेषु परिवर्तनं कृतं, परिचालन दक्षताया: संशोधनं, उच्चतम अन्तर्राष्ट्रीय मानकानां सादृश्यं च अस्य अन्तर्गतम् आसीत्।

Modern, Efficient & Technology Driven Organisation

उद्योगानां वैविध्यीकरणम्

डॉ. अवस्थी महोदयस्य नेतृत्वे इफको संस्थया उद्योगानां अने कावलौ वैविध्यं कृत्वा अनेकाः राष्ट्रियान्तर्राष्ट्रीय रणनीतिक निवेशाः कृताः| तस्य कार्यकाले इफको संस्थया दरिद्राणाम् उत्थानाय संपूर्णस्य समाजस्य उन्नत्यर्थं च कार्याणि कर्तुं नैकाः लाभविहीनाःसंस्थाः अपि प्रस्थापिताः।

Modern, Efficient & Technology Driven Organisation

इफको संस्थायाः संचालनं क्षेत्राणि

  • fertilisers
    उर्वरकाः
  • gi
    सामान्यबीमा
  • logistics
    रसद
  • ks
    कृषक सेझ
  • rr
    ग्राम्य अल्पांशविक्रयः
  •  Online Multi Commodity Exchange
    आनलाइन विविध कोमोडिटी क्रय विक्रयणम्
  • rt
    ग्राम्य दूरसञ्चारः
  • oai
    जैविक कृषि इनपुट
  • rmf
    ग्राम्य लघु उद्धरणम्
  • ff
    शीतम् अन्नम्
  •  Agro Chemicals
    कृषि रसायणाः
OMAN
Leaf

इफको संस्थानं वैश्विकमानके स्थापनम्

र्डा. अवस्थी महोदयस्य इफको संस्थानं वैश्विके मानके प्रस्थापनस्य दूरदर्शिता , विविधे संयुक्तोद्यमे परिणमति। तद्यथा ओमान, जॉर्डन एवं दुबइ इत्यत्र बहुविधाः संयुक्तोद्यमाः अभवन्, ये उर्वरकात् अपि परं विस्तृताः आसन्।

 

Jorden
Left

‘प्रजानां सीईओ’

डॉ . अवस्थी महोदयस्य वास्तविकी सफलता जनैः तस्मिन् कृतस्य विश्वासस्य रुपेण द्रष्टुं शक्यते। तेषाम् आश्रयेण सदस्यानां संख्या ५.५कोटि ३६,००० सहकारीकृषकाः, येन इफको विश्वस्य बृहत्तमेषु सहकारीसंस्थासु एकतमः, ग्रामीणभारतस्य गृहे यश: च अभवत्

http://iffco-public-assets.s3.ap-south-1.amazonaws.com/s3fs-public/2020-02/MD%20Sir%20talking%20vid%20King%20copy.png

सामान्यतः विश्लेषणात्मकः एवं चतुरः मनः र्डा. अवस्थी महोदयः ललितकलासु अपि प्रवृत्त:। तेन भारतीय कलाकृतीनां संरक्षणार्थं इफको संस्थायां एका विशिष्टा कलानिधिः निर्मिता एवं भारतीय साहित्यं पुरस् कर्तुं पुरस्कारः अपि प्रस्थापितोऽस्ति।डॉ. अवस्थी इफको संस्थायां मुख्यकार्यकारीरूपेण सेवां कुर्वन् भारते सहकारी-आन्दोलनस्य चित्रं सर्वोच्चस्थानेषु अधिस्थापयिष्यति।

इफको संस्थायाः पुरस्कर्ता पिता

मूले स्थितः श्री पॉल पोथेन महोदय: इफको संस्थायाः प्रथमः निदेशक: सहकारस्य सुदृढः आधारःप्रस्थापितः।

(1916-2004)

paul intro

भारतीय उर्वरक उद्योगस्य पथप्रदर्शकः

1916 तमे वर्षे जनवरी माहस्य अष्टम्यां तारिकायां प्राप्तजन्मः श्री पॉल पोथेन महोदयः 1935 तमे वर्ष मद्रास विश्व विद्यालयात् सिविल इन्जीनीयर: स्नातकं उपाधिः प्राप्तवान् एवं रूरकी भारतीय प्रौद्योगिकी संस्थानात् इलेक्ट्रीकल तन्त् (1940) विषये अध्ययनं पूर्ण कृतवान्। तेन 1965-66 तमेषु वर्षेषु कोलंबो योजना के तत्वावधान कनाडा मध्ये उन्नत पाठ्यक्रमम् अपि कृतवान्।

 

brown

भारते उर्वरक उद्योगस्य अग्रदूतेषु एकः, श्री पॉल पोथेन महोदयेन भारते त्रयः अतिविशाला: उर्वरक निर्माण संस्थ: प्रस्थापिताः एवं तस्य संचालनं कृतवान्। श्री पोथेन महोदय: 1944 तमे वर्षे वरिष्ठ प्रबंधन पदे उर्वरका: एवं रसायणाः त्रावणकोर लिमिटेड (FACT) संस्थया सह स्प व्यवसायं प्रारब्धम्, 1965 तमे वर्षे प्रबंध निदेशक: रूपेण FACT इंजीनियरिंग एंड डिज़ाइन ऑर्गनाइजेशन (FEDO) संस्थायाः स्थापना कृता; अंततः त्रि वर्षानन्तरं 1968 तमे वर्षे संस्थापक प्रबंध निदेशक: के रूपेण भारतीय कृषक उर्वरक सहकारी (इफको) मध्ये सम्मिलितोऽभवत्।

brown

श्री पॉल पोथेन महोदयः सहकारितायाः मूल मूल्यानां एवं सिद्धांतानां स्थापनां कृत्वा इफको संस्थायाः विकासाय सुदृढं मूलं प्रस्थापितम्, येन कृषकाणां प्रगतिः स्व प्रमुख निर्देशेषु स्थापिता। भारतीय कृषि क्षेत्रे तस्य क्रांतिकारी योगदानाय तं भारतस्य चतुर्थः सर्वोच्चः नागरिकसम्मानं पद्म श्री द्वारा सम्मानित: कृतः।

 

brown
test
paul intro

इफको संस्थायाः श्री पॉल पोथेन महोदयस्य स संस्मरणम्

श्री पॉल पोथेन महोदयं प्रति स्नेह: एवं आभारं दर्शयितुं, इफको परिवारेण आंवला भवनस्य नाम 'पॉल पोथेन नगरम्' प्रदत्तम्। इफको एवं समाजे तस्य अतुल्य योगदानस्य सर्वदा संस्मरणानि।

Left

श्री पॉल पोथेन महोदयः कृषकैः सह संवादः

कृषकैःसंवादं कुर्वन्तः श्री पोल पोथेन महोदयस्य चित्रम् ।

http://iffco-public-assets.s3.ap-south-1.amazonaws.com/s3fs-public/2020-02/paul-pothen-interaction01.jpg

स्वकार्यक्षेत्रस्य कार्यकाले श्री पॉल पोथेन महोदयेन अनेकेषां शोध ,तन्त्र , पत्राणां लेखनं कृतम्, अनेकानां विशेषज्ञ समितीनां नेतृत्वं अपि कृतम् । पुरातत्त्वशास्त्रे, वास्तुकलायां, इतिहासे, साहित्ये, क्रीडाविषये च तस्य तीव्ररुचिः प्रसिद्घा आसीत् ।