
भारते गुणवत्तापूर्णकृषि-उत्पादानाम् सुलभतां वर्धयितुं
प्रधानमंत्री मोदी इत्यस्य वोकल फॉर लोकल तथा आत्मनिर्भरकृषि दृष्टिकोणानुरूपेण कार्याणि।
नवी दिल्ल्याम् 6 नवम्बर 2020: तमे वर्षे इफ्फ्को इत्यस्य ई-वाणिज्यशाखा तु www.iffcobazar.in,, एसबीआई योनो कृषि इत्यनेन सह स्वएकीकरणस्य घोषणाम् कृतवान्, यत् तु कृषकाणाम् आवश्यकतापूर्तिम् कर्तुम् समर्पितम् पोर्टलम् अस्ति। एतेन कृषिसम्बन्धी विविधोत्पादाः लक्षशः भारतीयकृषकान् कृते सुलभाः भविष्यति। एसबीआई योनो इत्यस्य सुविधापूर्णशोधनम् तथा इफ्फ्को इत्यस्य गुणवत्तापूर्णाः उत्पादाः एकः संयोजनः अस्ति यस्य उद्देश्यं अस्मिन् खण्डे डिजिटलविक्रयणं चालयितुं वर्तते।
www.iffcobazar.in भारते द्रुतगतिना वर्धमानानाम् कृषि-आधारित-ई-वाणिज्य-पोर्टल्-मध्ये अन्यतमः अस्ति, यस्य प्रचारम् देशस्य बृहत्तमः उर्वरक-निर्मातृकम्पनी इफ्फ्को इत्यनेन कृतम् अस्ति। पोर्टलः 12 भारतीयभाषासु उपलभ्यते, भारते निःशुल्कं गृहवितरणस्य प्रतिज्ञां करोति। भारते 26 राज्येषु 1200 अस्य भण्डाराः अपि संचालितम् सन्ति । अनेकविधाः उत्पादाः येषु, विशेष रूपेण-उर्वरकं, जैविक-कृषि-निवेशाः, बीजानि, कृषि-रसायनानि, कृषि-यन्त्राणि इत्यादयः पोर्टले उपलभ्यन्ते।
सहभागिताविषये अकथयन् डॉ. यू. एस. अवस्थी अवदत् , “इफ्फ्को तथा एसबीआई भारतवर्षस्य द्विसर्वाधिकप्राचीनतमसंस्थाने स्तः। अस्माकं नाम्नि ‘I’ इति अक्षरं यद्यपि भारतस्य कृते तिष्ठति, यत् तु अस्मान् अक्षरेण शक्त्या च एकत्र बध्नाति । अहं गर्वितः अस्मि यत्, अस्य एकीकरणस्य माध्यमेन द्वयोः गौरवपूर्णयोः भारतीय-संस्थायोः संयुक्त-सहकार्यं भारतीय-कृषकाणां उत्तमतायै कार्यं कर्तुं शक्यते । www.iffcobazar.in एकं मञ्चम् अस्ति यत् कृषकान् डिजिटलरूपेण संयोजयित्वा तेषाम् सेवा करिष्यति। अस्य उद्देश्यम् अस्ति माननीय-पीएम-महोदयस्य स्वप्नं डिजिटल-प्रथमः कृषककेन्द्रित-पद्धत्या कृषकाणां आयस्य द्विगुणीकरणम् इतिम् सत्यरूपे परिवर्तनम्। पोर्टलस्य माध्यमेन कृषकाः न केवलं उत्तमगुणवत्तायुक्तानि गैर-सहायतायप्राप्तानि उर्वरकानि अन्ये कृषिनिवेशानि अपि च आदेशयितुं शक्नुवन्ति अपितु कृषकमञ्चात् हेल्पलाइ इत्यस्मात् च स्वप्रश्नानां उत्तराणि अपि प्राप्तुं शक्नुवन्ति।“ सः अग्रे अवदत् यत् “एसबीआई भारते वित्तीयसंस्थारूपेण प्रशंसनीयं कार्यं कुर्वती अस्ति तथा च ग्रामीणभारते तस्य विस्तारः अतुलनीयः अस्ति। मम विश्वासः अस्ति यत् एसबीआई योनो इत्यस्य माध्यमेन www.iffcobazar.in पोर्टलः सम्पूर्णे भारते कृषकाणां मध्ये स्वस्य व्याप्तिम् विस्तारयितुं समर्थः भविष्यति” इति।
इफ्फ्को -संस्थायाः विपणननिदेशकः श्री योगेन्द्रकुमारमहोदयः अपि अवदत् यत् “वित्तं, उर्वरकं च कृषकाणां कृते द्वौ महत्वपूर्णौ निवेशौ स्तः एसबीआई योनो तथा iffcobazar.in इति तौ सहभागितया सह स्वस्वक्षेत्रे बृहत्तभारतीयसंस्थे अन्ततः कृषकाणां द्वारे एव उत्तमगुणवत्तायुक्तानि कृषिनिवेशानि प्राप्तुं सहकार्यं कर्तुं शक्नुवन्तौ” इति। सः इदमपि अवदत् यत् “इफ्फ्को योनो एषा सहभागिता तु 3 कोटिभ्यः अधिकेभ्यः पञ्जीकृतग्राहकेभ्यः सम्पर्कं कर्तुं साहाय्यं करिष्यति, यस्य बृहत् भागः कृषकाः सन्ति । सहभागिताद्वारा वयं ग्रामीणभारते सशक्तस्य ब्राण्ड् इक्विटी इत्यस्य लाभं गृहीत्वा विश्वसनीयं पारिस्थितिकीतन्त्रं निर्मातुं शक्नुमः यत् अन्ततः कृषकाणां कृते निवेशव्ययस्य न्यूनीकरणे सहायकं भविष्यति इति।“
इफ्फ्को विषये
इफ्फ्को विश्वस्य बृहत्तमेषु सहकारीसंस्थासु अन्यतमः अस्ति, तस्य स्वामित्वम् पूर्णतया उर्वरकस्य निर्माणं, विक्रयणं, वितरणं च कुर्वन्तः भारतीयसहकारिणां वर्तते । 1967 तमे वर्षे केवलं 57 सहकारिभिः सह स्थापितं अद्यत्वे 35,000 तः अधिकानां सहकारीणां समागमः अस्ति, यत्र सामान्यबीमातः खाद्यप्रसंस्करणपर्यन्तं विविधव्यापारहिताः सन्ति तथा च ओमान, जॉर्डन दुबई, सेनेगलदेशेषु अस्य उपस्थितिः च अस्ति। अस्य भारते पञ्च उर्वरकनिर्माणसुविधाः सन्ति तथा च विस्तृतेन सर्वभारतविपणनजालेन सह भारते विपणनस्य प्रत्येकं तृतीयपुटं फॉस्फेटिक उर्वरकं तथा च प्रत्येकं पञ्चमपुटं यूरिया इफ्फ्को द्वारा संचालितं भवति। 2018-19 तमवर्षस्य कालखण्डे इफ्फ्को इत्यनेन 8.14 मिलियन टन उर्वरकस्य उत्पादनं कृतम्, प्रायः 11.55 मिलियन टन उर्वरकं च कृषकाणां कृते विक्रीतम् । परन्तु इफ्फ्को इत्यस्य कृते प्रेरणा सर्वदा भारतीयकृषकसमुदायस्य समावेशी रूपम् तथा समग्रविकासम् एव अभवत् तथा भारतीय कृषिः:समावेशीव्यापारप्रतिरूपम् प्रति धन्यवादम् ज्ञापयति। अस्य अनेकाः विकासपरिकल्पनाः यथा सीओआरडीएट, आईएफएफडीसी आईकेएसटी च विशेषतया अस्मिन् दिशि कार्यं कुर्वन्ति ।