Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
IFFCO kick starts one of India’s largest nationwide tree plantation campaign IFFCO kick starts one of India’s largest nationwide tree plantation campaign

प्रेस विज्ञप्तयः

इफ्फ्को इत्यस्य सहायकः एक्वा जीटी अर्बन गार्डनिंग क्षेत्रे पदार्पणम् करोति, ‘अर्बन् गार्डनिंग प्रोडक्ट रेन्ज’ इत्यस्य प्रारम्भं करोति ।

अर्बन- गार्डनिंग -उत्साहिनां वर्धमानावश्यकतानां पूर्तये इच्छा

नई दिल्ली, जून 2020 : विश्वस्य बृहत्तमस्य सहकारी इफ्फ्को - इण्डियन फार्मर्स फर्टिलाइजर कोआपरेटिव लिमिटेडस्य सहयोगी एक्वाजीटी इत्यनेन उपयोगी, प्रभावी, उपयोगाय सुलभं च उत्पादैः सह नगरीय-उत्साहिनां सहायतार्थं विशेष-अर्बन् गार्डनिंग-उत्पाद-श्रेणीं प्रवर्तयित्वा अर्बन-गार्डनिंग-क्षेत्रे प्रवेशम् अकरोत् इफ्फ्को अर्बन गार्डनिंग इति ब्राण्ड्-नाम्ना ।

एतेषां उत्पादानाम् अनुसन्धानं विकासं च एक्वाग्री प्रोसेसिंग् प्राइवेट् लिमिटेड् इत्यनेन तमिलनाडुस्य मनमदुरै इत्यत्र तेषां उन्नत-अनुसन्धान-विकास-सुविधायां कृतम् अस्ति। एक्वाग्री प्रोसेसिंग प्राइवेट् लिमिटेड् इफ्फ्को इत्यस्य सहयोगी अस्ति । एषा सुविधा डीएसआईआर इत्यनेन मान्यताप्राप्ता अस्ति तथा च भारतीयविज्ञानव्यवस्थायाः सह निकटतरूपे कार्यं करोति । एतेषां अर्बन-उत्पादानाम् निर्माणं तेषां विपणनं च तस्य सहायकसंस्थायाः इफ्फ्कोएक्वाग्रीग्रीनटेक प्राइवेट लिमिटेड द्वारा च क्रीयते ।

एते उत्पादाः प्रभावीरूपेण अर्बन-गार्डनिंगप्रयोक्तृणां कृते सुलभसमाधानं प्रदास्यन्ति ये स्ववनस्पतयः कल्याणं इच्छन्ति। प्रारम्भिकप्रस्तावे सप्त पर्यावरणसौहृदाः उत्पादाः सन्ति येषु अन्ये बहवः शीघ्रमेव योजिताः भविष्यन्ति। उत्पादानाम् अधिकविवरणं www.aquagt.in. इत्यत्र प्राप्यते । उत्पादाः सन्ति सीवीड फोर्टिफाइड वर्मीकम्पोसट, प्रोटेक्ट -नीम तथा बायो-पेस्टिसाइडाधारितम् बायो-पेस्टिसाइडाधारितम्, मैजिक सॉयल-ऑल परपस पॉटिंग सॉयल, सी सीक्रेट-ग्रोथ एंड प्लांट स्ट्रेस टॉलरेंस एन्हांसर, ग्रीन डाइट-इंस्टेंट प्लांट फूड, लाइफ प्रो कट फ्लावर लाइफ एक्सटेंडर, -लाइफ प्रो-कट फ्लावर लाइफ एक्सटेंडर , बोकासी-किचन वेस्ट डीकंपोजर इति।

अस्मिन् विकासे डॉ. यू एस अवस्थी, एमडी-इफ्फ्को इत्यनेन उक्तं यत् “52 वर्षाणाम् अधिकं कालपर्यन्तं भारतीयकृषकाणां आवश्यकतानां सेवां कृत्वा अधुना अस्माकं एकः सहकारिणी एक्वाजीटी नगरीयग्राहकैः सह तेषां उद्यानकर्यावश्यकतानाम् पूरयितुम् सम्पर्कं निर्माति” इति । सः एतदपि अकथयत् यत् “अर्बन-गार्डनिंग-उत्पादानाम् अस्याः नूतनायाः श्रेण्याः वयं प्रसन्नाः उत्साहिताः च स्मः । अर्बनजनसङ्ख्यायां उद्यानकार्यं प्रति रुचिः वर्धमाना अस्ति तथा च ते स्वोद्यानाम् कृते सज्जीकृतमृदापोषकद्रव्याणां दृष्ट्या विश्वसनीयं मानकीकृतं च निवेशं अन्वेषयन्ति ।“

इदं ज्ञातव्यं यत् भारते उद्यानोत्पादानाम् विपण्यस्य आकारः अनुमानतः 10,000 कोटिरूप्यकाणि सन्ति, यत्र 50% भागः वनस्पतये आवंटितः अस्ति। कुल विपण्यस्य 15% प्लांटकेयरउत्पादाय अस्ति शेषम् तु घटानाम्, उपकरणाम् उद्यानसज्जानाम् च मध्ये वितरितः अस्ति।

एते नवीनाः उत्पादाः इफ्फ्को इत्यस्य नवप्रवर्तिते ई-कॉमर्स मंचे अपि च सम्पूर्णे एनसीआर क्षेत्रे चयनितनर्सरीषु अपि ऑनलाइन उपलभ्यन्ते। वयं देशे सर्वत्र विभिन्नप्रकारैः उपलब्धतायाः स्थानानि वर्धयिष्यामः । कम्पनी तकनीक्यै वितरणकार्याय च उद्घाटिता अस्ति। कालान्तरे प्रयोक्तृणां विशिष्टानि आवश्यकतानि पूरयन्तः सर्वाधिक विशिष्टोत्पादकानाम् उद्यानोपकरणानाम् विकासं परिचयं च निरन्तरं करिष्यामः इति एक्वा एग्री इत्यस्य एमडी अभिराम सेठमहोदयः अवदत्।

तकनीकी सूचनार्थाय

सम्पर्कम् 91 96678 98069,

ई-मेलः: info@aquagt.in

अनेन निस्सारितम्:

विपणनम् एवं संचारः,

एक्वा जी टी