
अर्बन- गार्डनिंग -उत्साहिनां वर्धमानावश्यकतानां पूर्तये इच्छा
नई दिल्ली, जून 2020 : विश्वस्य बृहत्तमस्य सहकारी इफ्फ्को - इण्डियन फार्मर्स फर्टिलाइजर कोआपरेटिव लिमिटेडस्य सहयोगी एक्वाजीटी इत्यनेन उपयोगी, प्रभावी, उपयोगाय सुलभं च उत्पादैः सह नगरीय-उत्साहिनां सहायतार्थं विशेष-अर्बन् गार्डनिंग-उत्पाद-श्रेणीं प्रवर्तयित्वा अर्बन-गार्डनिंग-क्षेत्रे प्रवेशम् अकरोत् इफ्फ्को अर्बन गार्डनिंग इति ब्राण्ड्-नाम्ना ।
एतेषां उत्पादानाम् अनुसन्धानं विकासं च एक्वाग्री प्रोसेसिंग् प्राइवेट् लिमिटेड् इत्यनेन तमिलनाडुस्य मनमदुरै इत्यत्र तेषां उन्नत-अनुसन्धान-विकास-सुविधायां कृतम् अस्ति। एक्वाग्री प्रोसेसिंग प्राइवेट् लिमिटेड् इफ्फ्को इत्यस्य सहयोगी अस्ति । एषा सुविधा डीएसआईआर इत्यनेन मान्यताप्राप्ता अस्ति तथा च भारतीयविज्ञानव्यवस्थायाः सह निकटतरूपे कार्यं करोति । एतेषां अर्बन-उत्पादानाम् निर्माणं तेषां विपणनं च तस्य सहायकसंस्थायाः इफ्फ्कोएक्वाग्रीग्रीनटेक प्राइवेट लिमिटेड द्वारा च क्रीयते ।
एते उत्पादाः प्रभावीरूपेण अर्बन-गार्डनिंगप्रयोक्तृणां कृते सुलभसमाधानं प्रदास्यन्ति ये स्ववनस्पतयः कल्याणं इच्छन्ति। प्रारम्भिकप्रस्तावे सप्त पर्यावरणसौहृदाः उत्पादाः सन्ति येषु अन्ये बहवः शीघ्रमेव योजिताः भविष्यन्ति। उत्पादानाम् अधिकविवरणं www.aquagt.in. इत्यत्र प्राप्यते । उत्पादाः सन्ति सीवीड फोर्टिफाइड वर्मीकम्पोसट, प्रोटेक्ट -नीम तथा बायो-पेस्टिसाइडाधारितम् बायो-पेस्टिसाइडाधारितम्, मैजिक सॉयल-ऑल परपस पॉटिंग सॉयल, सी सीक्रेट-ग्रोथ एंड प्लांट स्ट्रेस टॉलरेंस एन्हांसर, ग्रीन डाइट-इंस्टेंट प्लांट फूड, लाइफ प्रो कट फ्लावर लाइफ एक्सटेंडर, -लाइफ प्रो-कट फ्लावर लाइफ एक्सटेंडर , बोकासी-किचन वेस्ट डीकंपोजर इति।
अस्मिन् विकासे डॉ. यू एस अवस्थी, एमडी-इफ्फ्को इत्यनेन उक्तं यत् “52 वर्षाणाम् अधिकं कालपर्यन्तं भारतीयकृषकाणां आवश्यकतानां सेवां कृत्वा अधुना अस्माकं एकः सहकारिणी एक्वाजीटी नगरीयग्राहकैः सह तेषां उद्यानकर्यावश्यकतानाम् पूरयितुम् सम्पर्कं निर्माति” इति । सः एतदपि अकथयत् यत् “अर्बन-गार्डनिंग-उत्पादानाम् अस्याः नूतनायाः श्रेण्याः वयं प्रसन्नाः उत्साहिताः च स्मः । अर्बनजनसङ्ख्यायां उद्यानकार्यं प्रति रुचिः वर्धमाना अस्ति तथा च ते स्वोद्यानाम् कृते सज्जीकृतमृदापोषकद्रव्याणां दृष्ट्या विश्वसनीयं मानकीकृतं च निवेशं अन्वेषयन्ति ।“
इदं ज्ञातव्यं यत् भारते उद्यानोत्पादानाम् विपण्यस्य आकारः अनुमानतः 10,000 कोटिरूप्यकाणि सन्ति, यत्र 50% भागः वनस्पतये आवंटितः अस्ति। कुल विपण्यस्य 15% प्लांटकेयरउत्पादाय अस्ति शेषम् तु घटानाम्, उपकरणाम् उद्यानसज्जानाम् च मध्ये वितरितः अस्ति।
एते नवीनाः उत्पादाः इफ्फ्को इत्यस्य नवप्रवर्तिते ई-कॉमर्स मंचे अपि च सम्पूर्णे एनसीआर क्षेत्रे चयनितनर्सरीषु अपि ऑनलाइन उपलभ्यन्ते। वयं देशे सर्वत्र विभिन्नप्रकारैः उपलब्धतायाः स्थानानि वर्धयिष्यामः । कम्पनी तकनीक्यै वितरणकार्याय च उद्घाटिता अस्ति। कालान्तरे प्रयोक्तृणां विशिष्टानि आवश्यकतानि पूरयन्तः सर्वाधिक विशिष्टोत्पादकानाम् उद्यानोपकरणानाम् विकासं परिचयं च निरन्तरं करिष्यामः इति एक्वा एग्री इत्यस्य एमडी अभिराम सेठमहोदयः अवदत्।
तकनीकी सूचनार्थाय
सम्पर्कम् 91 96678 98069,
ई-मेलः: info@aquagt.in
अनेन निस्सारितम्:
विपणनम् एवं संचारः,
एक्वा जी टी