Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Aquagri Aquagri

एक्वाग्रि प्रोसेसिंग प्रायवेट लिमिटेड

  • प्रमुख गतिविधिः
    सैधवशैवालाधारितानि उत्पादाकानि
  • कॉर्पोरेट कार्यालयः
    तमिलनाडु
  • इफ्फ्को'स शेयरधारकता
    50%

कृषिकार्यार्थम् सैंधवशैवालः

एक्वाग्रि प्रोसेसिंग प्रा. लिमिटेड (Aquagri) कृषि, पशुपालन तथा खाद्य प्रसंस्करण इत्येतयोः उपयोगाय सैंधवशैवालाधारित जैविक उत्पादानाम् उत्पादनं करोति । इफ्फ्को इत्यनेन 2017 तमे वर्षे स्वस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः इफ्फको ईबाजारलिमिटेड् इत्यस्य माध्यमेन एक्वाग्रि प्रोसेसिंग प्राइवेट् लिमिटेड् इत्यस्य ५0% शेयरधारकता प्राप्ता ।

एक्वाग्रि इत्यस्य प्रसंस्करणसुविधा तमिलनाडुदेशस्य मनमदुरैनगरे स्थिता अस्ति, तत्र सैंधवशैवालस्य कृषिं कर्तुं क्षेत्रे स्थानीयस्वसहायतासमूहाः संलग्नाः सन्ति । सैंधवशैवालस्यअर्कोत्पादनार्थाय प्रौद्योगिक्याः अनुज्ञापत्रं केन्द्रीयसाल्ट् एण्ड् मरीन् केमिकल रिसर्च इन्स्टिट्यूट् (CSMCRI) इत्यस्मात् प्राप्तम् अस्ति, यत् तु भारत सरकारस्य वैज्ञानिकं औद्योगिकं च अनुसन्धानपरिषदः (CSIR) घटकप्रयोगशाला अस्ति।

इफ्फ्को कृषिम्, गृहम्, उद्यानम् क्रेतारम् च मनसि धारयित्वा सस्यपोषणस्य संरक्षणस्य च कृते जैविक-अरासायनिक-उत्पादानाम् एकां श्रेणीं प्रवर्तयितुं योजनाम् रचयति ।