Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
bokashi
bokashi

बोकाशी (पाकशाला अपशिष्ट विघटनम्) - 500 ग्राम

बोकाशी इत्यस्य निर्माणम् ताण्डुलतुषेन सह उच्चतमगुणवत्तायुक्तानाम् जीवाणुकल्चरानाम् समूहेन मिश्रितेन भवति यत् कोटि-कोटि जीवितसूक्ष्मजीवैः परिपूर्णम् भवति। तव आहारस्य अवशेषान् किण्वम् तथा कम्पोस्टम् इति कर्तुम् उन्मुखः । अस्माकं अनतिक्रमणीया उत्पादनप्रक्रिया सुनिश्चितं करोति यत् बोकाशी-तुषः सर्वदा इष्टतमगुणवत्तायाः अविशीर्णम् च भवति, भवतः द्वारे वितरितुं पूर्वं।

रचना:

  • तण्डुलस्य तुषः कवकाः, जीवाणुः, योजकाः च

उपयोगाय दिशानिर्देशाः

  • चालनीम् बोकाशीबिनमध्ये अन्तः स्थापयित्वा खाद्यापशिष्टम् योजयित्वा खाद्यापशिष्टम् अधः दृढ़तया संपीडयतु आच्छादयतु च।
  • अपशिष्टे बोकाशीं सिञ्चतु येन पूर्णं चेत्रम्ं सुनिश्चितं भवतु तथा पुनः अधः संपीडयतु।
  • यदा कदापि खाद्यापशिष्टस्य नूतनं स्तरं निविशयति तदा उपरि वर्णिता प्रक्रियां पुनः करोतु।
  • पूर्णं उर्वरकबिनम्ं 4सप्ताहं यावत् एकपार्श्वे स्थापयित्वा बोकाशीबिनस्य तलभागे सञ्चितं द्रवं प्रत्येकं 3-4 दिवसानन्तरे निष्कासयतु।
  • इदम् द्रच्यम् जलेन 1:100 अनुपातेन तनू कृत्वा उत्तमवृद्ध्यर्थं वनस्पतयः पर्णस्प्रेरूपेण उपयोगं कुर्वतु।
  • एकस्मिन् भाजनेे मृत्तिका/कोको पीट् इत्यस्य लघुस्तरं स्थापयित्वा तस्योपरि कतिपयानि इञ्चानि किण्वितम् उर्वरकम् योजयित्वा भाजनम् पूर्णं न भवति तावत् चक्रं पुनः कुर्वतु। तद् भाजनम् तु 2 सप्ताहान् यावत् पार्श्वे एव त्यजतु।
  • हरित एवम् स्वस्थ वनस्पतयः कृते बोकाशी समृद्धे मृत्तिकायां रोपयतु।

 

 

test
लाभाः
  • जैविकम्, पाकशालायाः, उद्यानकचराणां एरोबिक कम्पोस्टिंग् त्वरयति
  • एतत् तु भवतः पाकशालायाः अपशिष्टं भवतः उद्यानाय, शाद्वलस्थानाय तथा गृहस्य पादपेभ्यः तु जैविकसुपरफूड् इत्यत्र परिणमयति
  • अप्रियम् दुर्गन्धं नियन्त्रयति
  • सुलभम् अनुप्रयोगम्
  • बहूपयोगाय पुनः सीलयोग्यपैकः
Test
tst2
पूर्वावधानानि:
  • प्रत्येकं उपयोगानन्तरं पोटलिकाम्ं संवृतम्ं कुरोतु
  • उर्वरके द्रवपदार्थम्, प्लास्टिकं, अस्थिम् च न योजयतु
  • शीतलशुष्कस्थाने एव स्थापयतु
  • बालकानां प्राप्यतायां दूरं स्थापयतु
  • लाभप्रदसूक्ष्मजीवानां उपस्थित्या पोटलिका उच्छनीकृतम् शक्नोतिं, पिनेन भेदनं कृत्वा 24 घण्टानां अनन्तरं उपयोगः कर्तुं शक्यते
test