BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.

Listening voice...


बोकाशी (पाकशाला अपशिष्ट विघटनम्) - 500 ग्राम
बोकाशी इत्यस्य निर्माणम् ताण्डुलतुषेन सह उच्चतमगुणवत्तायुक्तानाम् जीवाणुकल्चरानाम् समूहेन मिश्रितेन भवति यत् कोटि-कोटि जीवितसूक्ष्मजीवैः परिपूर्णम् भवति। तव आहारस्य अवशेषान् किण्वम् तथा कम्पोस्टम् इति कर्तुम् उन्मुखः । अस्माकं अनतिक्रमणीया उत्पादनप्रक्रिया सुनिश्चितं करोति यत् बोकाशी-तुषः सर्वदा इष्टतमगुणवत्तायाः अविशीर्णम् च भवति, भवतः द्वारे वितरितुं पूर्वं।
रचना:
- तण्डुलस्य तुषः कवकाः, जीवाणुः, योजकाः च
उपयोगाय दिशानिर्देशाः
- चालनीम् बोकाशीबिनमध्ये अन्तः स्थापयित्वा खाद्यापशिष्टम् योजयित्वा खाद्यापशिष्टम् अधः दृढ़तया संपीडयतु आच्छादयतु च।
- अपशिष्टे बोकाशीं सिञ्चतु येन पूर्णं चेत्रम्ं सुनिश्चितं भवतु तथा पुनः अधः संपीडयतु।
- यदा कदापि खाद्यापशिष्टस्य नूतनं स्तरं निविशयति तदा उपरि वर्णिता प्रक्रियां पुनः करोतु।
- पूर्णं उर्वरकबिनम्ं 4सप्ताहं यावत् एकपार्श्वे स्थापयित्वा बोकाशीबिनस्य तलभागे सञ्चितं द्रवं प्रत्येकं 3-4 दिवसानन्तरे निष्कासयतु।
- इदम् द्रच्यम् जलेन 1:100 अनुपातेन तनू कृत्वा उत्तमवृद्ध्यर्थं वनस्पतयः पर्णस्प्रेरूपेण उपयोगं कुर्वतु।
- एकस्मिन् भाजनेे मृत्तिका/कोको पीट् इत्यस्य लघुस्तरं स्थापयित्वा तस्योपरि कतिपयानि इञ्चानि किण्वितम् उर्वरकम् योजयित्वा भाजनम् पूर्णं न भवति तावत् चक्रं पुनः कुर्वतु। तद् भाजनम् तु 2 सप्ताहान् यावत् पार्श्वे एव त्यजतु।
- हरित एवम् स्वस्थ वनस्पतयः कृते बोकाशी समृद्धे मृत्तिकायां रोपयतु।

लाभाः
- जैविकम्, पाकशालायाः, उद्यानकचराणां एरोबिक कम्पोस्टिंग् त्वरयति
- एतत् तु भवतः पाकशालायाः अपशिष्टं भवतः उद्यानाय, शाद्वलस्थानाय तथा गृहस्य पादपेभ्यः तु जैविकसुपरफूड् इत्यत्र परिणमयति
- अप्रियम् दुर्गन्धं नियन्त्रयति
- सुलभम् अनुप्रयोगम्
- बहूपयोगाय पुनः सीलयोग्यपैकः


पूर्वावधानानि:
- प्रत्येकं उपयोगानन्तरं पोटलिकाम्ं संवृतम्ं कुरोतु
- उर्वरके द्रवपदार्थम्, प्लास्टिकं, अस्थिम् च न योजयतु
- शीतलशुष्कस्थाने एव स्थापयतु
- बालकानां प्राप्यतायां दूरं स्थापयतु
- लाभप्रदसूक्ष्मजीवानां उपस्थित्या पोटलिका उच्छनीकृतम् शक्नोतिं, पिनेन भेदनं कृत्वा 24 घण्टानां अनन्तरं उपयोगः कर्तुं शक्यते
