,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Boron 14.5%
Boron 14.5%

बोरोन 14.5%

बोरोन आण्विकपोषकतत्वम् अस्ति यःसन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 14.5%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • key-benifit-icon01पुष्पितम् एवं फलितं कर्तुम् आवश्यका:
  • key-benifit-icon2सस्य वृद्ध्यर्थम् आवश्यकाः
  • key-benifit-icon3केल्शियम अवशोषणे सहायता
  • key-benifit-icon3फलानां गुणवत्ता एवं आकारः अभिवर्धयति
micro

बोरोन 14.5% कथं प्रयुज्यते

सस्य चक्रस्य स्थाने, अनुपात: एवं समय: घ्यात्वा उर्वरकाणां प्रयोगः करणीयः। बोरोनस्य प्रत्यक्षं मृत्तिकायां आरोपण समये वा पक्वेषु सस्येषु प्रयोक्तव्यम्, लवणीया मृत्तिका विहाय , यत्र पर्ण सेचन पद्धतिः अनुशंसिता विधि: अस्ति।

आर्द्र एवं भारयुक्ता मृतिकायां सस्येभ्यः 10-14 किग्रा/एकड मात्रा एवं भारविहीना मृत्तिकायां 7-10 किग्रा/एकड मात्रा पर्यन्तं प्रयोक्तव्यम्।

बोरोन 20%
बोरोन 20%

बोरोन आण्विकपोषकतत्वानि सन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 20%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

अधिकं जानातु
झिंक सल्फेट मोनोहाइड्रेट 33%
झिंक सल्फेट मोनोहाइड्रेट 33%

झिंक इति आवश्यकसूक्ष्मपोषकतत्वेषु एकतमम् अस्ति यत् वनस्पतेः प्रोटीनसंश्लेषणार्थं आवश्यक एन्जाइम सक्रिय कर्तुम् उत्प्रेरकरूपेण कार्यं करोति । इफको झिंक सल्फेट मोनोहाइड्रेट (Zn 33%, S- 15%) सस्येषु झिंक इत्यस्य अभावः दूरीकरोति, सम्यक् करोति च ।

अधिकं जानातु