


बोरोन 14.5%
बोरोन आण्विकपोषकतत्वम् अस्ति यःसन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 14.5%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।
प्रमुखाः लाभा:
पुष्पितम् एवं फलितं कर्तुम् आवश्यका:
सस्य वृद्ध्यर्थम् आवश्यकाः
केल्शियम अवशोषणे सहायता
फलानां गुणवत्ता एवं आकारः अभिवर्धयति

बोरोन 14.5% कथं प्रयुज्यते
सस्य चक्रस्य स्थाने, अनुपात: एवं समय: घ्यात्वा उर्वरकाणां प्रयोगः करणीयः। बोरोनस्य प्रत्यक्षं मृत्तिकायां आरोपण समये वा पक्वेषु सस्येषु प्रयोक्तव्यम्, लवणीया मृत्तिका विहाय , यत्र पर्ण सेचन पद्धतिः अनुशंसिता विधि: अस्ति।
आर्द्र एवं भारयुक्ता मृतिकायां सस्येभ्यः 10-14 किग्रा/एकड मात्रा एवं भारविहीना मृत्तिकायां 7-10 किग्रा/एकड मात्रा पर्यन्तं प्रयोक्तव्यम्।