,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Boron 20%
Boron 20%

बोरोन 20%

बोरोन आण्विकपोषकतत्वानि सन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 20%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • key-benifit-icon01पुष्पितम् एवं फलितं कर्तुम् आवश्यका:
  • key-benifit-icon2सस्य वृद्ध्यर्थम् आवश्यकाः
  • key-benifit-icon3केल्शियम अवशोषणे सहायता
  • imageफलानां गुणवत्ता एवं आकारः अभिवर्धयति
micro

कथं प्रयुज्यते बोरोन 20%

सस्य चक्रस्य स्थाने, अनुपात: एवं समय: घ्यात्वा उर्वरकाणां प्रयोगः करणीयः।

अस्य उर्वरकस्य प्रयोगः पर्णयुक्तः संचन पद्धतेः प्रयोगं कृत्वा अपि कर्तुं शक्यते, पोषकतत्वानां अधिकावशोषणाय के अधिक अवशोषणाय प्रति लीटर जले 1-2 ग्राम इफको बोरोनस्य उष्ण जले सम्मेलयितुम् उपदिश्यते। इदं सेचनं 1 तः 2 सप्ताह पर्यन्तं क्रियात्, इदं प्रातः सायं वा उचितेन सेचन नोजल माध्यमेन सेचनीयम्। सस्य एवं मृत्तिकानुसारं सेचन कार्यं करणीयम् एवं पर्णानि उर्वरकै: सह सम्यक् तया आर्द्रं करणीयम्। बोरोनस्य प्रयोगाय एतत् तु अनुशंसित: पद्धतिः अस्ति यतः इदं बोरोनस्य प्रत्यक्षतया पादपान् उपलब्धः क्रियते एवम् उत्पादनानां सकारात्मक रूपेण प्रभावितं करोति।

झिंक सल्फेट मोनोहाइड्रेट 33%
झिंक सल्फेट मोनोहाइड्रेट 33%

झिंक इति आवश्यकसूक्ष्मपोषकतत्वेषु एकतमम् अस्ति यत् वनस्पतेः प्रोटीनसंश्लेषणार्थं आवश्यक एन्जाइम सक्रिय कर्तुम् उत्प्रेरकरूपेण कार्यं करोति । इफको झिंक सल्फेट मोनोहाइड्रेट (Zn 33%, S- 15%) सस्येषु झिंक इत्यस्य अभावः दूरीकरोति, सम्यक् करोति च ।

अधिकं जानातु
बोरोन 14.5%
बोरोन 14.5%

बोरोन आण्विकपोषकतत्वम् अस्ति यःसन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 14.5%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

अधिकं जानातु