,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Calcium Nitrate
Calcium Nitrate

केल्शियम नाइट्रेट

केल्शियम एवं नाइट्रोजन पदार्थैः सह जले विलयशीलः उर्वरकः , एतत्तु जले विलयशीलः केल्शियम इत्यस्य एकमात्रः एव स्रोतः अस्ति। आवश्यक पोषकतत्व भूतं अन्यत् अस्योपयोग: पादपानां केषाञ्चित् रोगान् निवारयि तुमपि उपयुज्यते।निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • Beneficial for all crops सर्वेषु सस्येषु लाभकरः
  • Aids in plants physiological developmentपादपानां शारिरीक विकासाय सहायक:
  • Helps in increasing new crop branches and germsनूतन सस्य उत्पत्यर्थं एवं विजाणु वृद्ध्यर्थं सहायकः
  • icon4मूलं एवं संपूर्ण पादप विकासाय सहायकः
  • icon5पुष्पाणि निर्मातुं सहायकः
  • icon6सस्य गुणवत्ता सुनिश्चितं करोति
water

केल्शियम नाइट्रेट कथं प्रयुज्यते

सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। अस्य सर्वोत्तम प्रयोगः पुष्पितात् पूर्वम् एवं फलित पर्यन्तं क्रियते।

जले विलयशीला: उर्वरका: प्रयोगं समये उचिता सावधानता प्रवर्तितव्यम्, उचितेन सेचन नोझल द्वारा प्रातः सायं वा सेचनं करणीयम्। सस्य एवं मृत्तिका अनुसारः सेचनं प्रयोक्तव्यम् एवं पर्णान् एवं मृत्तिकानुसारं सेचनं प्रयोक्तव्यम् एवं पर्णान् सम्यक् तया सिक्तव्यानि।

एतत् उर्वरकं स्थगितसस्येषु बिन्दु-सिञ्चन-विधिना, पत्रसेचनविधिना, अथवा प्रत्यक्षतया मृत्तिकायां प्रयोक्तुं शक्यते।

स्थित सस्येषु केल्शियम नाइट्रेट द्वि त्रिवारं आवश्यकतानुसारं 25 - 50 केजी प्रतिएकर प्रयोक्तुं शक्यते।

बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम उर्वरक: भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।

पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-0.8% इत्येतत् परिमितं जले विलयशीलः केल्शियम नाइट्रेट (17-44-0) मिश्रितं कृत्वा एवं सेचनं सस्य चक्रस्य 30 - 40 दिनं पर्यन्तं कर्तव्यम्।

एम.के.पी. (0:52:34)
एम.के.पी. (0:52:34)

पोटाश एवं सोडियम इत्यनयोः इष्टतम मात्रया उच्च फॉस्फेट पदार्थैः सह जले विलयशीलः उर्वरकः। ि बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु ओनलाइन क्रीणातु
एम.ए.पी. (12:61:0)
एम.ए.पी. (12:61:0)

एते नाइट्रोजन इत्यस्य इष्टतम मात्रया सह उच्च फॉस्फेट पदार्थ युक्तः जले विलयशीलः उर्वरकः अस्ति। इदं तु जले सरलतया जले विलयशीलः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु ओनलाइन क्रीणातु
युरिया फोस्फेट (17:44:0)
युरिया फोस्फेट (17:44:0)

पादपानां विकासेन सह फोस्फरस एवं नाइट्रोजन पदार्थै: सह जले विलयशीलः उर्वरकः बिन्दु पाइप अपि स्वच्छं करोति। एतत् जले सरलतपा विलयशील: अस्ति एवं बिन्दुसेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोतम:।

अधिकं जानातु ओनलाइन क्रीणातु
एस.ओ.पी. (0:0:50)
एस.ओ.पी. (0:0:50)

सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं सल्फेट सल्फर पदार्थैः सह जले विलयशीलः उर्वरकः अस्ति। एतत् जले सरलतया विलयशीलः एवं बिन्दुसेचन पद्धतौ एवं पर्णीय सेचने सर्वोत्तमः अस्ति। एतत् संयोजनं सुदृढं पुष्पाणां फलानां च विकासः सुनिश्चितं करोति।

अधिकं जानातु ओनलाइन क्रीणातु
एन.पी.के. 19:19:19
एन.पी.के. 19:19:19

नाइट्रोजन, फास्फोरस, पोटेशियम एवं सोडियम इत्येषां इष्टतम संयोजनेन जले विलयशीलः उर्वरकः। एतत्तु जले सरलतया विलयशीलः उर्वरकः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति।

अधिकं जानातु ओनलाइन क्रीणातु
युरिया फोस्फेट एस.ओ.पी. (18:18:18 एवं 61% एस.) युक्तः
युरिया फोस्फेट एस.ओ.पी. (18:18:18 एवं 61% एस.) युक्तः

इदं संभवतः 6% सल्फर पदार्थैः सह जले विलयशीलः एनपीके उर्वरक: अस्ति। एतत् तु जले सरलतया विलयशीलः अस्ति एवं मूलैः सलतया अवशोषितः भवितुं शक्नोति एवं पादपेभ्यः

अधिकं जानातु ओनलाइन क्रीणातु
पोटेशियम नाइट्रेट (13:0:45)
पोटेशियम नाइट्रेट (13:0:45)

सोडियम इत्यस्य इष्टतम मात्रया सह उच्च पोटेशियम एवं नाइट्रोजन पदार्थैः सह जाले विलयशीलः उर्वरकः। बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। एतत् संयोजन वृद्धि पश्चात् एवं संस्यानां शारीरिक परिपक्वतायै उपयुक्तः।

अधिकं जानातु ओनलाइन क्रीणातु