


केल्शियम नाइट्रेट
केल्शियम एवं नाइट्रोजन पदार्थैः सह जले विलयशीलः उर्वरकः , एतत्तु जले विलयशीलः केल्शियम इत्यस्य एकमात्रः एव स्रोतः अस्ति। आवश्यक पोषकतत्व भूतं अन्यत् अस्योपयोग: पादपानां केषाञ्चित् रोगान् निवारयि तुमपि उपयुज्यते।निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
सर्वेषु सस्येषु लाभकरः
पादपानां शारिरीक विकासाय सहायक:
नूतन सस्य उत्पत्यर्थं एवं विजाणु वृद्ध्यर्थं सहायकः
मूलं एवं संपूर्ण पादप विकासाय सहायकः
पुष्पाणि निर्मातुं सहायकः
सस्य गुणवत्ता सुनिश्चितं करोति

केल्शियम नाइट्रेट कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। अस्य सर्वोत्तम प्रयोगः पुष्पितात् पूर्वम् एवं फलित पर्यन्तं क्रियते।
जले विलयशीला: उर्वरका: प्रयोगं समये उचिता सावधानता प्रवर्तितव्यम्, उचितेन सेचन नोझल द्वारा प्रातः सायं वा सेचनं करणीयम्। सस्य एवं मृत्तिका अनुसारः सेचनं प्रयोक्तव्यम् एवं पर्णान् एवं मृत्तिकानुसारं सेचनं प्रयोक्तव्यम् एवं पर्णान् सम्यक् तया सिक्तव्यानि।
एतत् उर्वरकं स्थगितसस्येषु बिन्दु-सिञ्चन-विधिना, पत्रसेचनविधिना, अथवा प्रत्यक्षतया मृत्तिकायां प्रयोक्तुं शक्यते।
स्थित सस्येषु केल्शियम नाइट्रेट द्वि त्रिवारं आवश्यकतानुसारं 25 - 50 केजी प्रतिएकर प्रयोक्तुं शक्यते।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम उर्वरक: भवेत् , सस्य एवं मृत्तिकायाः ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-0.8% इत्येतत् परिमितं जले विलयशीलः केल्शियम नाइट्रेट (17-44-0) मिश्रितं कृत्वा एवं सेचनं सस्य चक्रस्य 30 - 40 दिनं पर्यन्तं कर्तव्यम्।