BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.

Listening voice...


डॉक्टर अर्थ (मृदाजनित कवक इत्यस्मात्, जीवाणुजनितरोगेभ्यः नेमेटोडल रोगेभ्यः च प्राकृतिकं रक्षणम्)
विल्ट्, व्हाइट् मोल्ड्, तथा रूट् रोट् इत्यादिभ्यः मृदाजनितरोगेभ्यःवनस्पतीन् रक्षितुं डाक्टर अर्थ्इत्यस्य उपयोगः भवति । इदं मृत्तिकाम् प्राकृतिकैः लाभप्रदैः च कवकजीवाणुनेमेटिसाइडलविरोधी सूक्ष्मजीवैः समृद्धं करोति, येन मृत्तिका मूलं च अधिकम् स्वस्थ्यम् अधिकम् उत्पादकम् च भवति । स्वस्थ्यमृत्तिका जीवन्तम् गतिशीलम् पारिस्थिकीतन्त्रम् प्रति नयति यस्मिन् उत्कृष्टपोषकतत्वचक्रणम् जलस्य तथा पोषकतत्वस्य धारणक्षमता तथा सुदृढ़वनस्पतिबृद्धि रूपे अन्यानि च लाभानि भवन्ति ।
रचना:
- प्राकृतिक मृत्तिकासूक्ष्मजीवः, निष्क्रिय वाहक सामग्री, योजकाः च
लाभा:
- विल्ट, व्हाइट मोल्ड, रूट रोट, डैम्पिंग ऑफ इत्यादिभ्यः सर्व मृदाजनितरोगेभ्यः प्राकृतिकम् जैविकसंरक्षणम्।
- मृत्तिकाम् प्राकृतिकैः लाभप्रदैः च कवकजीवाणुनेमेटिसाइडलविरोधी सूक्ष्मजीवैः समृद्धं करोति
- 100% जले घुलनशीलः
- केनापि जैविक/ अजैविक मृत्तिकया पुरीषेण वा उर्वरकेन वा सह उपयोक्तुं शक्यते।
- भूकृमिभ्यः अन्येभ्यः लाभप्रदसूक्ष्मजीवेभ्यः सुरक्षितः
- गृहस्थितेभ्यः/गृहात्बहिः स्थितेभ्यः पादपेभ्यः, पुष्पेभ्यः शाकवाटिकाय, वृक्षेभ्यः शाद्वलस्थानाय उपयुक्तः अस्ति।
कथम् प्रयोजनीयः
- 1 लीटर जले 5 एमएलम् तनुम् कृत्वा सम्यक् मिश्रयन्तु।
- तनुम् मिश्रणम् पादपस्य मृत्तिकायामृ अवपातय।
- उत्तमपरिणामाय प्रतिसप्ताहे आवृत्तिम् करोतु।
- विषाक्तताम् परिहाराय प्रातःकाले विलम्बितसायम् काले वा प्रयोगं करोतु।
- शीतलशुष्कस्थाने स्थापयतु तथा बालकानाम् प्राप्यतायाम् दूरम् स्थापयतु।