Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Doctor Earth (Natural Protection from Soil Borne Fungal, Bacterial and Nemetodal Diseases)
Doctor Earth (Natural Protection from Soil Borne Fungal, Bacterial and Nemetodal Diseases)

डॉक्टर अर्थ (मृदाजनित कवक इत्यस्मात्, जीवाणुजनितरोगेभ्यः नेमेटोडल रोगेभ्यः च प्राकृतिकं रक्षणम्)

विल्ट्, व्हाइट् मोल्ड्, तथा रूट् रोट् इत्यादिभ्यः मृदाजनितरोगेभ्यःवनस्पतीन् रक्षितुं डाक्टर अर्थ्इत्यस्य उपयोगः भवति । इदं मृत्तिकाम् प्राकृतिकैः लाभप्रदैः च कवकजीवाणुनेमेटिसाइडलविरोधी सूक्ष्मजीवैः समृद्धं करोति, येन मृत्तिका मूलं च अधिकम् स्वस्थ्यम् अधिकम् उत्पादकम् च भवति । स्वस्थ्यमृत्तिका जीवन्तम् गतिशीलम् पारिस्थिकीतन्त्रम् प्रति नयति यस्मिन् उत्कृष्टपोषकतत्वचक्रणम् जलस्य तथा पोषकतत्वस्य धारणक्षमता तथा सुदृढ़वनस्पतिबृद्धि रूपे अन्यानि च लाभानि भवन्ति ।

रचना:

  • प्राकृतिक मृत्तिकासूक्ष्मजीवः, निष्क्रिय वाहक सामग्री, योजकाः च

लाभा:

  • विल्ट, व्हाइट मोल्ड, रूट रोट, डैम्पिंग ऑफ इत्यादिभ्यः सर्व मृदाजनितरोगेभ्यः प्राकृतिकम् जैविकसंरक्षणम्।
  • मृत्तिकाम् प्राकृतिकैः लाभप्रदैः च कवकजीवाणुनेमेटिसाइडलविरोधी सूक्ष्मजीवैः समृद्धं करोति
  • 100% जले घुलनशीलः
  • केनापि जैविक/ अजैविक मृत्तिकया पुरीषेण वा उर्वरकेन वा सह उपयोक्तुं शक्यते।
  • भूकृमिभ्यः अन्येभ्यः लाभप्रदसूक्ष्मजीवेभ्यः सुरक्षितः
  • गृहस्थितेभ्यः/गृहात्बहिः स्थितेभ्यः पादपेभ्यः, पुष्पेभ्यः शाकवाटिकाय, वृक्षेभ्यः शाद्वलस्थानाय उपयुक्तः अस्ति।

कथम् प्रयोजनीयः

  • 1 लीटर जले 5 एमएलम् तनुम् कृत्वा सम्यक् मिश्रयन्तु।
  • तनुम् मिश्रणम् पादपस्य मृत्तिकायामृ अवपातय।
  • उत्तमपरिणामाय प्रतिसप्ताहे आवृत्तिम् करोतु।
  • विषाक्तताम् परिहाराय प्रातःकाले विलम्बितसायम् काले वा प्रयोगं करोतु।
  • शीतलशुष्कस्थाने स्थापयतु तथा बालकानाम् प्राप्यतायाम् दूरम् स्थापयतु।