Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Doctor Neem+ (Organic Pest Repellent - Triple Action of Neem Oil, Pongamia Oil, Lemongrass)
Doctor Neem+ (Organic Pest Repellent - Triple Action of Neem Oil, Pongamia Oil, Lemongrass)

डॉक्टर नीम़़+ (कार्बनिक कीट विकर्षकः- नीम तैलस्य ,पोंगामिया तैलस्य, लेमनग्रा तैलस्य त्रिगुणात्मकक्रिया)

डॉक्टर नीमस्य उपयोगः चूषणकीटकेभ्यः यथा मीलीबग्स,एफिड्स तथा माइट्स एतेभ्यः रक्षणार्थं भवति। अस्य प्रकारस्य प्रथमम् संश्लिष्टोत्पादनम् नीम,पोंगामिया लेमनग्रास इत्येतेषाम् सक्रियघटकम् आनयति ,एके एव उत्पादे त्रयाणाम् लाभम् प्राप्यते। पूर्व-पायसीकृतं, डॉक्टर नीम$ 100% जलविलयनीयम् अस्ति। जैविकः पर्यावरणानुकूलः उत्पादः, तस्य नियमितप्रयोगः कीट-रहित-वनस्पतीन् प्रदाति।

रचना:

  • नीम तैलः, पोंगमिया तैलः, लेमनग्रास तैलः, पायसीकारकाः योजकाः च

लाभाः

  • नीम,पोंगामिया लेमनग्रास एतेषाम् त्रिगुणात्मिका क्रिया
  • कीटेभ्यः प्राकृतिकं रक्षणम्
  • 100% जले घुलनशीलः (अतिरिक्तसाबुनस्य आवश्यकता नास्ति)
  • केनापि जैविकेन अजैविकेन वा स्प्रे इत्यनेन सह उपयोगतव्यः
  • गृहस्थितेभ्यः/गृहात्बहिः स्थितेभ्यः पादपेभ्यः, पुष्पेभ्यः शाकवाटिकाय, वृक्षेभ्यः शाद्वलस्थानाय उपयुक्तः अस्ति।

उपयोगाय निर्देशानि:

  • 1 लीटर जले 5 एमएलम् तनुम् कृत्वा सम्यक् मिश्रयन्तु।
  • तनुम् मिश्रणम् पादपम् उपरि एकरूपेण सिंचतु।
  • उत्तमपरिणामाय प्रतिसप्ताहे आवृत्तिम् करोतु।
  • विषाक्तताम् परिहाराय प्रातःकाले विलम्बितसायम् काले वा प्रयोगं करोतु।
  • कुसुमितसमये न प्रयोक्तव्म्
  • शीतलशुष्कस्थाने स्थापयतु तथा बालकानाम् प्राप्यतायाम् दूरम् स्थापयतु।