Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

कृषकानां
विकासाय
योजना

कृषकाणां विस्तरण कार्यक्रमाः

मुख्य रूपेण मृत्तिकायाः स्वास्थ्यं संवर्धयितुं,उर्वरकाणां सुष्ठु प्रयोगः, जल संरक्षणम् स्थायी कृषि: वर्धनं तथा उत्पादकता कृत्वा। एनपीके व्ययानुपातं संवर्धनार्थं उर्वरकाणां संतुलितः एवं एकीकृतं प्रयोगः वर्धनाय, गौणाः एवम् आण्विक पोषक तत्वानां विषये कृषकेषु प्रशिक्षणार्थं, नवीनतमा कृषिः एवं प्रौद्योगिकी वर्धनाय विभिन्नाः प्रचारं तथा विस्तरण कार्यक्रमा: समायोजिताः।

वित्तीय वर्ष: 2017-18 मध्ये कॉर्डेट द्वारा 306 अधिकाः प्रशिक्षण कार्यक्रमान् समायोजिता:, येन विभिन्नानां राज्यानां महिलाः सहितं 17,891 कृषकाः लाभान्विताः जाताः। फूलपुरं तथा कलोल परिसरे कॉर्डेट केन्द्राणि अपि कृषकान् स्व मृत्तिका परीक्षणं प्रयोगशालानां माध्यमेन व्यय विहीनः मृत्तिका परिक्षणं सुविधाः प्रददाति एवं 2017-18 वर्ष मध्ये 95,104 मृत्तिकायाः परिरूपाणां विश्लेषणं कृतवन्तः। एतत् अन्यत्, षड् आण्विक पोषक तत्वेभ्यः 21,000 मृत्तिकाया: परिरूपाणां विश्लेषणं कृतवन्तः।

मृत्तिकायां माइक्रोबियल गतिविधयः संवर्धयितुं, कोर्डेट इत्यनेन कलोल परिसरे तरल जैव उर्वरकाणां उत्पादनं क्षमता 1.5 लीटर – 4.75 लीटर प्रतिवर्षं पर्यन्तं वृद्धिः कृता। 2017-18 मध्ये जैव उर्वरकाणां सम्मिलितं उत्पादनं 8.66 लाख लीटर आसीत्।

भारतीय प्रजातेः धेनूनां संवर्धनार्थं 66,422 लीटर. फूलपुरे वित्त वर्ष 2017-18 मध्ये गोदुग्धं उत्पादितवन्तः।

कोर्डेट फूलपुरे 150 मेट्रिक टन/प्रतिवर्षं इति क्षमता युक्ता नीम तैलस्य निष्कर्षणस्य संयंत्रं प्रस्थापितवन्तः।

कॉर्डेट द्वारा 14 ग्रामेषु एकीकृत ग्राम्य विकास कार्यक्रमान् (आईआरडीपी) आरब्धाः जाताः। एतेषु ग्रामेषु सामुदायिक केन्द्राणां निर्माणम्, पेयजलस्य सुविधा:, वृक्षारोपणम्, मृत्तिका परीक्षणम् अभियान:, पशु आहारापूर्ति:, वर्मीकम्पोस्ट इत्यस्य संवर्धनम्, लघु किट इत्यस्य वितरणम् (सीआईपी) इत्यादि सदृषाणां विभिन्नानां प्रकाराणां सामाजिकः एवं प्रचार: गतिविधयः कृतासीत्। वित्त वर्ष 2017-18 मध्ये विभिन्नेषु क्षेत्रेषु संभवतः 175 कार्यक्रमाः समायोजिताः, येन 15,272 कृषकाः लाभान्विताः जाताः।

कृषकोपक्रमा:

सामाजिक गतिविधयः सामाजिकेषु पृष्ठेषु प्राप्यन्ते