Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Green Diet
Green Diet

ग्रीन डायट (तात्कालिक पादप खाद्यः) -500 एमएल

ग्रीन डायट इति पोषणस्य सौम्यतुषारः अस्ति यत् तु साप्ताहिकरूपेण पादपस्य पत्रेषु प्रयोक्तव्यम् । इदं सर्वेषां आवश्यकानां स्थूलसूक्ष्मपोषकाणां आदर्शवर्गीकरणम् अस्ति यत् पादपस्य कृते तात्कालिकपादपभोजनरूपेण कार्यं करोति तथा च तेभ्यः वर्धितचयापचयेन सह सर्वतोमुखीविकासं प्रदाति। एतेन सरसं स्वस्थं, हरितं च वनस्पतयः सुनिश्चिताः भवन्ति ।

रचना:

  • सैन्धवशैवालस्य अर्कस्य चूर्णम् प्राकृतिक स्रोतात् मैक्रो तथा माइक्रो पोषकतत्वम्, जलम् - परिरक्षकम् च

उपयोगाय निर्देशा:

  • उपयोगात् पूर्वं सम्यक् कम्पयन्तु
  • नस्तम् अबन्धनीकृत्वा पादपपत्रेषु समानरूपेण तुषारम कुर्वन्तु
  • उत्तमं परिणामं प्राप्तुं प्रत्येकं 7-10 दिवसे आवृत्तिम् करोतु।

 

 

Benefits
लाभाः
  • वनस्पतिभ्यः पोषकद्रव्यपूरकं प्रदाति
  • पादपस्य चयापचयकार्ये सुधारम् करोति
  • वानस्पतिकम् एवं प्रजननगतम् वृद्धिम् करोति
  • पुष्पीकरणं तथा पर्णविकासं वर्धयति
  • वनस्पतिं ऊर्जां ददाति, हरिततां वर्धयति च
  • सहजः तुषारानुप्रयोगः
test
Benefits
पूर्वावधानानि:
  • शीतलशुष्कस्थाने एव स्थापयतु
  • बालकानां प्राप्यतायां दूरं स्थापयतु
  • उपयोगानन्तरं स्प्रेयर (ट्रिगर पम्प) इत्यस्य तालान् स्थापयन्तु
Precautions