Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO'S NAME. IFFCO DOES NOT CHARGE ANY FEE FOR THE APPOINTMENT OF DEALERS.
Start Talking
Listening voice...
Green Diet
Green Diet

ग्रीन डायट (तात्कालिक पादप खाद्यः) -500 एमएल

ग्रीन डायट इति पोषणस्य सौम्यतुषारः अस्ति यत् तु साप्ताहिकरूपेण पादपस्य पत्रेषु प्रयोक्तव्यम् । इदं सर्वेषां आवश्यकानां स्थूलसूक्ष्मपोषकाणां आदर्शवर्गीकरणम् अस्ति यत् पादपस्य कृते तात्कालिकपादपभोजनरूपेण कार्यं करोति तथा च तेभ्यः वर्धितचयापचयेन सह सर्वतोमुखीविकासं प्रदाति। एतेन सरसं स्वस्थं, हरितं च वनस्पतयः सुनिश्चिताः भवन्ति ।

रचना:

  • सैन्धवशैवालस्य अर्कस्य चूर्णम् प्राकृतिक स्रोतात् मैक्रो तथा माइक्रो पोषकतत्वम्, जलम् - परिरक्षकम् च

उपयोगाय निर्देशा:

  • उपयोगात् पूर्वं सम्यक् कम्पयन्तु
  • नस्तम् अबन्धनीकृत्वा पादपपत्रेषु समानरूपेण तुषारम कुर्वन्तु
  • उत्तमं परिणामं प्राप्तुं प्रत्येकं 7-10 दिवसे आवृत्तिम् करोतु।

 

 

Benefits
लाभाः
  • वनस्पतिभ्यः पोषकद्रव्यपूरकं प्रदाति
  • पादपस्य चयापचयकार्ये सुधारम् करोति
  • वानस्पतिकम् एवं प्रजननगतम् वृद्धिम् करोति
  • पुष्पीकरणं तथा पर्णविकासं वर्धयति
  • वनस्पतिं ऊर्जां ददाति, हरिततां वर्धयति च
  • सहजः तुषारानुप्रयोगः
test
Benefits
पूर्वावधानानि:
  • शीतलशुष्कस्थाने एव स्थापयतु
  • बालकानां प्राप्यतायां दूरं स्थापयतु
  • उपयोगानन्तरं स्प्रेयर (ट्रिगर पम्प) इत्यस्य तालान् स्थापयन्तु
Precautions