Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...

कृषकेभ्यः
कार्याणि

कृषिविद्यालयेषु एवं सहकारी संस्थासु अध्यक्षाः

अग्रिम युवा छात्राः ज्ञानं तथा च अनुभवं प्राप्तुं शक्नुयात् तदर्थं इफको विभिन्नासु कृषिविद्यालयेषु एवं सहकारी संस्थासु स्व अध्यक्षाः प्रस्थापिताः प्रयतते। साम्प्रतं १८ (अष्टादश) अध्यक्षस्थानानि सक्रीय रूपेण कार्यरतानि सन्ति। ये च भविष्यदर्थं चर्चां संगोष्ठिं आयोजयन्ति।

साम्प्रतं इफको संस्थायाः विविध स्थानेषु अनुसंधान , शिक्षा एवं विस्तरण क्षेत्रेषु अनुबन्धं कर्तुं कृषिविज्ञान, मृदाविज्ञानं, कृषिअर्थशास्त्रं, कृषिविस्तरणं सहकारिता, उर्वरकतंत्र शास्त्रं विषयेषु १८ (अष्टादश) अध्यक्ष स्थानेषु नियुक्ताः सन्ति। तद्यथा -

,
विषयं संस्था च स्थानम् स्थापना वर्षं
I. कृषि विज्ञानम्
पंजाब कृषिविश्वविद्यालयः लुधियाना ऑगस्ट, 1980
जवाहरलाल नेहरू कृषि विश्वविद्यालयः जबलपुरम्, (इंदौर परिसर) जनवरी, 1982
आंध्रप्रदेश कृषि विश्वविद्यालयः हैदराबादम् मे, 1982
चंद्रशेखर आझादः कृषि एवं तान्त्रिकी विश्वविद्यालयः कानपुरम् दिसम्बर, 1985
तामिलनाडु कृषि विश्वविद्यालयः कोयम्बटूर दिसम्बर, 1985
बिधानचंद्र कृषि विश्वविद्यालयः नदिआ, पश्चिम बंगालः अप्रैल, 1986
सरदार वल्लभभाई पटेल कृषि एवं तांत्रिकी विश्वविद्यालयः मेरठ, उत्तर प्रदेशः सितम्बर 2005
II. मृदाविज्ञानम्
गुजरात कृषि विश्वविद्यालयः जूनागढम् जून, 1980
गोविंदवल्लभ पंत कृषि एवं तांत्रिकी विश्वविद्यालयः पंतनगरम् अक्टूबर, 1980
सी सी एस हरियाणा कृषि विश्वविद्यालयः हिसार मार्च,1982
उड़ीसा कृषि एवं तांत्रिकी विश्वविद्यालयः भुवनेश्वरम् फरवरी, 1985
राजस्थान कृषि विश्वविद्यालयः बीकानेर, (उदयपुर परिसरः) अप्रैल, 1981
सी एस के हिमाचल प्रदेश कृषि विश्वविद्यालयः पालमपुरम् 2005
III. कृषिविस्तरणं सहकारिता
कृषिविज्ञानं विश्वविद्यालयः बेंगलूर ऑगस्ट, 1980
वैकुण्ठ मेहता राष्ट्रिय सहकार प्रबंध संस्थानम् पुणे दिसम्बर,1981
IV. कृषि अर्थशास्रम्
केरला कृषि विश्वविद्यालयः वेलनिकारा मे, 1995
V. उर्वरक तंत्रशास्त्रम्
बनारस हिन्दू विश्वविद्यालयः वाराणसी मे, 1998

कृषकोपक्रमा:

सामाजिक गतिविधयः सामाजिकेषु पृष्ठेषु प्राप्यन्ते