


मेग्नेशियम सल्फेट
मेग्नेशियम सल्फेट द्वितीय: पोषकतत्वम् अस्त एवं अस्योपयोगः मृत्तिकायां मेग्नेशियम इत्यस्य न्यूनता अपवारयितुं प्रयुज्यते। मेग्नेशियम सल्फेट सस्यैः नाइट्रोजन एवं फोस्फरस इत्यनयोः अवशोषणं व्यवस्थितं कर्तुं क्रियते। इदं सस्येभ्यः सर्वोतमः अस्ति यान् वृद्ध्यर्थं मेग्नेशियम युक्ता मृत्तिकायाः आवश्यका वर्तते , इदं पोट मिश्रणे अपि व्यापक रूपेण प्रयुज्यते।
प्रमुखाः लाभा:
क्लोरोफिल इत्यस्य मात्रा वर्धयति एवं सस्यान् हरितान् सुस्थापयति
एन्झाइम रचयितुम् आवश्यकः
पादपेषु कार्बोहाइड्रेट इत्यस्य प्रयोगः वर्धयति
शर्करायाः एन्झाइम उत्पादनं तीव्रं करोति
नूतन सस्य शाखाः एवं विषणवः वर्घ यितुं सहायकः
सस्येषु नाइट्रोजन एवं फोस्फरस अवशोषणं संवर्धयति

मेग्नेशियम सल्फेट कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। मेग्नेशियम सल्फेट बीजारोपणं समये प्रत्यक्ष मृत्तिकायाम् एवं स्थितेषु सस्येषु अपि क्रियते।
आर्द्र एवं भारयुक्तायां मृत्तिकायां 50-60 किलो प्रति एकर पर्यन्तं भागः एवं लघु मृत्तिकायां 40-50 किलो पर्यन्तं प्रयोक्तव्यम्।
अस्य उर्वरकस्य पर्णीय सेचन विधिना प्रयोगः कर्तुं शक्यते, पोषक तत्वानाम् अधिकम् अवशोषणार्थं जलेन सह 5 ग्राम इफको मेग्नेशियम सल्फेट प्रति लीटर जले मिश्रणं कर्तुम् उपदिश्यते। इदं सेचनं 10-15 दिनावकाशे द्वि त्रिवारं कर्तुं शक्यते, इदं प्रातः सायं वा उचितेन संचन नोझल माध्यमेन सेचनं करणीयम्। सस्य एवं मृत्तिकानुसारं सेचन क्रिया प्रयोक्तव्यम् एवं मृत्तिका तथा पर्णानि सम्यक् तया आर्द्रानि कर्तव्यानि।