,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Magnesium Sulphate
Magnesium Sulphate

मेग्नेशियम सल्फेट

मेग्नेशियम सल्फेट द्वितीय: पोषकतत्वम् अस्त एवं अस्योपयोगः मृत्तिकायां मेग्नेशियम इत्यस्य न्यूनता अपवारयितुं प्रयुज्यते। मेग्नेशियम सल्फेट सस्यैः नाइट्रोजन एवं फोस्फरस इत्यनयोः अवशोषणं व्यवस्थितं कर्तुं क्रियते। इदं सस्येभ्यः सर्वोतमः अस्ति यान् वृद्ध्यर्थं मेग्नेशियम युक्ता मृत्तिकायाः आवश्यका वर्तते , इदं पोट मिश्रणे अपि व्यापक रूपेण प्रयुज्यते।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • key-benifit-icon01क्लोरोफिल इत्यस्य मात्रा वर्धयति एवं सस्यान् हरितान् सुस्थापयति
  • key-benifit-icon2एन्झाइम रचयितुम् आवश्यकः
  • key-benifit-icon3पादपेषु कार्बोहाइड्रेट इत्यस्य प्रयोगः वर्धयति
  • key-benefitशर्करायाः एन्झाइम उत्पादनं तीव्रं करोति
  • key-benifitनूतन सस्य शाखाः एवं विषणवः वर्घ यितुं सहायकः
  • key benifitसस्येषु नाइट्रोजन एवं फोस्फरस अवशोषणं संवर्धयति
water

मेग्नेशियम सल्फेट कथं प्रयुज्यते

सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। मेग्नेशियम सल्फेट बीजारोपणं समये प्रत्यक्ष मृत्तिकायाम् एवं स्थितेषु सस्येषु अपि क्रियते।

आर्द्र एवं भारयुक्तायां मृत्तिकायां 50-60 किलो प्रति एकर पर्यन्तं भागः एवं लघु मृत्तिकायां 40-50 किलो पर्यन्तं प्रयोक्तव्यम्।

अस्य उर्वरकस्य पर्णीय सेचन विधिना प्रयोगः कर्तुं शक्यते, पोषक तत्वानाम् अधिकम् अवशोषणार्थं जलेन सह 5 ग्राम इफको मेग्नेशियम सल्फेट प्रति लीटर जले मिश्रणं कर्तुम् उपदिश्यते। इदं सेचनं 10-15 दिनावकाशे द्वि त्रिवारं कर्तुं शक्यते, इदं प्रातः सायं वा उचितेन संचन नोझल माध्यमेन सेचनं करणीयम्। सस्य एवं मृत्तिकानुसारं सेचन क्रिया प्रयोक्तव्यम् एवं मृत्तिका तथा पर्णानि सम्यक् तया आर्द्रानि कर्तव्यानि।

सल्फर बेन्टोनाइट
सल्फर बेन्टोनाइट

सल्फर बेन्टोनाइट शुद्धं सल्फर: एवं बेन्टोनाइट मृत्तिकायाः संयोजनम् अस्ति। अस्योपयोगः द्वितीय: पोषकतत्वं रूपेण एवं क्षारयुक्ताया: मृत्तिकायाःसमस्यानां समाधानाय क्रियते।

अधिकं जानातु