


एन.पी.के. 19:19:19
नाइट्रोजन, फास्फोरस, पोटेशियम एवं सोडियम इत्येषां इष्टतम संयोजनेन जले विलयशीलः उर्वरकः। एतत्तु जले सरलतया विलयशीलः उर्वरकः अस्ति बिन्दु सेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोत्तमः अस्ति। इदं संयोजनं संभवतः सर्वेषु सस्येषु उपयुक्तः अस्ति एवं अस्योपयोगः कीटनाशकैः एवं कवकनाशकै: सह अपि कर्तुं शक्यते। निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति, एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
शीघ्रं मूलं एवं बीजानि विकासाय सहायक
पादपानां प्रतिरोधक क्षमता अभिवर्धयति
उच्च गुणवत्ता युक्तं सस्यं सुनिश्चितं करोति
अंकुरणस्य उच्च दरः प्राप्तुं सहायकः
समये पक्वतार्थं सहायकः
सस्यानां परिरूपं परिवर्तयति

एन.पी.के. 19:19:19 कथं प्रयुज्यते
सस्य चक्रस्य स्थानं, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। एतत् उर्वरकः पादपानां विकासाय सर्वेषु कालेषु उपयुक्तः एवं पादपानां परिरूपं परिवर्तनाय अपि उपयुक्तः।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2 ग्राम एन.पी.के. उर्वरक: भवेत् , सस्य एवं मृत्तिका ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरकं प्रयोजयन समये एन.पी.के.(19:19:19) इति सस्यस्य आरोपणस्य 30-40 दिवसेभ्यः अनन्तरं पुष्पीकरणपूर्वपदपर्यन्तं 10-15 दिवस अवधौ द्वि त्रि वारं 0.5-1.0% अनुपातेन प्रयोगः करणीयः।