BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.

Listening voice...


न्यूट्री-रिच (सीवीड फोर्टिफाइड वर्मीकम्पोस्ट) - 5 किलो
न्यूट्री-रिच् इति उत्तमम् वर्मीकम्पोस्टम् अस्ति यत् पेटन्टप्रक्रियाभिः सह अत्याधुनिकसुविधायां निर्मितम् अस्ति । एतेन शुद्धं गोपुरीषम् वर्मीकम्पोस्टे इत्यत्र परिणम्यते येन वैश्विकगुणवत्तामानकैः सह मानकीकृतं उत्पादं सुनिश्चितं भवति। इदं जीवाणुनां, एन्जाइमानां सक्रियजैविकमिश्रणं अस्ति तथा च जैवोपलब्धवनस्पतिपोषकद्रव्यैः यथा सान्द्रनाइट्रेट्, फास्फोरस, मैग्नीशियम, पोटेशियम, कैल्शियम इत्यादिभिः अपि समृद्धम् अस्ति। न्यूट्री-रिच् सैन्धवशैवालसारैः सुदृढं भवति यत् मृत्तिकायाः वनस्पतीनाम् स्वास्थ्यं सुदृढं करोति, वनस्पतीन् तनावात् रक्षति, पादपस्य पोषकद्रव्याणां सेवने च सहायकं भवति।
रचना:
- ऽवर्मीकम्पोस्टम्, सैन्धवशैवालार्कः एवं योजकाश्च
उपयोगाय निर्देशानि:
- पात्रे मृत्तिकायाः उपरि1 इञ्च् यावत् न्यूट्री-रिच इत्यस्य स्तरं कृत्वा लघु-खनित्रेण सह मिश्रयन्तु।
- 3 किलो मृत्तिकायाः कृते 500 ग्रामं न्यूट्रीरिचम् अनुशंसितम् अस्ति।

लाभाः
- मृदावातने संरचनायां च सुधारं करोति।
- लाभप्रदसूक्ष्मजीवैः मृत्तिकाम् समृद्धम् करोति
- मृदायाः जलधारणक्षमतां वर्धयति
- वनस्पतीषु पोषकद्रव्यस्य अवशोषणं वर्धयति
- नीमलेपितेन जैव-कीटनाशकेन च उपचारं कृतेन वनस्पतेः तनावम् रोगम् च प्रति प्रतिरोधं वर्धयति।
- पादपस्य सविलासम् वृद्धिम् प्राप्तुं सहायतां करोति।


पूर्वावधानम्:
- पोटलिकाम् तु दृढ़म् निमीलयेत्।
- शीतलशुष्कस्थाने एव स्थापयतु
- बालकानां प्राप्यतायां दूरं स्थापयतु
- लाभप्रदसूक्ष्मजीवानां उपस्थित्या पोटलिका उत्सिक्तम् भवितुम् शक्नोति, शलाकया भेदनं कृत्वा 24 घटिकानन्तरम् उपयोगम् कुरु।
