


वनस्पति वृद्धि: प्रवर्धक - सागरिका द्रव्यम्
सागरिका - समुद्री शैवाल अर्क सान्द्र (28% w/w) जैविक जैवोत्तेजक अस्ति यः रक्तं तथा नीलवर्ण: समुद्री शैवालतः विश्वस्तरे पेटेंट प्रक्रिया प्रौद्योगिकी माध्यमेन निर्मिता भवति। उत्पादेषु स्वाभाविक रूपेण पादपानां विकासः नियामक: यथा ऑक्सिन, साइटोकिनिन एवं जिबरेलिन, आवश्यक: अमीनो एसिड, मैक्रो और सूक्ष्मपोषकतत्वानि भवन्ति। बायो-पोटाश (8-10%) इत्यनेन सह चतुष्कोणीय अमोनियम यौगिक (QAC) सदृशः ग्लाइसिन बीटाइन, कोलीन इत्यादयः अपि भवन्ति।
Sसागरिका यदा पर्णीय सेचनं वा राइजोस्फीयर रूपेण प्रयुक्तः भवति , तदा पोषकतत्वानां व्ययः एवं पोषकतत्वानां प्रयोगक्षमता अभिवर्धयितुं पादपानां चयापचय कार्यं उत्तेजित: भवति येन सस्यप्राप्तिः एवं गुणवत्ता अभिवर्धते।
सागरिकायाः निर्माणं भारतसर्वकारस्य वैज्ञानिक: एवं औद्योगिक अनुसंधान परिषद् (सीएसआईआर) इत्यस्यसह प्रयोगशाला, केंद्रीय लवणं एवं समुद्री रासायणिकम् अनुसंधान संस्थानम् (सीएसएमसीआरआई) इत्येतत् मान्यता प्राप्त: विश्वस्तरे पेटेंट तन्त्र माध्यमेन क्रियते।
इफको सागरिका द्रव्यं विषये अधिकं ज्ञातुं उत्पाद वेबसाइट पश्यतु।
Technical Specifications
Specification of IFFCO Sagarika Granulated (Liquid Seaweed Extract).
- | Concentrated Liquid Seaweed Extract (28% w/w) |
Salient Features
- Concentrated seaweed liquid extract
- Eco-friendly
- Contains Protein, Carbohydrate along with other micronutrients
- Useful for all crops and all soils
- Contains Auxin, Cytokinins, and Gibberellin, Betaines, Mannitol, etc.