Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Protect + (Neem Based Plant Protection) – 5 Kg
Protect + (Neem Based Plant Protection) – 5 Kg

प्रोटेक्ट+ (नीमाधारितम् पादपसंरक्षणम्)- 5 केजी

प्रोटेक्ट+ एकम् जैविकवनस्पतिरक्षकम् अस्ति, यत् नेमाटोड्, कवक इत्यादिभ्यः सर्वविधमृदासम्बन्धीरोगजनकेभ्यः प्रतिरोधं प्रदाति । प्राकृतिकरूपे वनस्पतिसंरक्षणार्थं नीम, कम्पोस्ट्, बायो-एक्टिव् एजेण्ट् इत्येतयोः अनुरूपं मिश्रणम् अस्ति । प्राकृतिकमृत्तिकासंशोधनकरूपेण अपि कार्यं करोति, वनस्पतयः कृते जैविकपोषकाणि च सन्ति।

रचना:

  • नीम पिष्टकः, सैन्धवशैवाल, हितकारी सूक्ष्मजीवाः तथा अनुपूरकाः च

उपयोगाय निर्देशानि:

  • पात्रे स्थापितानां पादपानाम् कृते प्रति 3 किलोग्राममृत्तिकायैः 75 ग्रामं प्रोटेक्ट + ग्रह्णातु
  • उपरितनमृत्तिकायां सिञ्चित्वा मिश्रयन्तु
  • प्रत्येकं 10-12 दिवसानन्तरम् 25-40 ग्रामं प्रोटेक्ट+ इत्यस्य उपयोगं करोतु

 

 

Benefits:
लाभाः
  • कीटरोगेभ्यः च प्राकृतिकम् रक्षणम्
  • पादपानाम् प्रतिरक्षां निर्माति
  • आवश्यकपोषकद्रव्याणां मन्दं मोचनम्
  • आवश्यकपोषकद्रव्याणां क्रमागतविमोचने सहायतां करोति
  • अजैविक-जैविक-प्रभावात् प्रतिरोधं प्रदाति
  • भूजन्तूनाम्, जीवाणु इत्यादीनां लाभप्रदसूक्ष्मजीवानां कृते सुरक्षितम्
  • पाकशालोद्यानाय, गृहान्तरे स्थापितपादपाय सर्वप्रकारेभ्यः वनस्पतिभ्यः च उपयोगाय आदर्शः
Benefits:
Precautions:
पूर्वावधानम्:
  • शीतलशुष्कस्थाने एव स्थापयतु
  • बालकानां प्राप्यतायां दूरं स्थापयतु
  • लाभप्रदसूक्ष्मजीवानां उपस्थित्या पोटलिकां उत्सिक्तम् भवितुम् शक्नोति, शलाकया भेदनं कृत्वा 24 घटिकानन्तरम् उपयोगम् कुरु।
Precautions: