BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.

Listening voice...


सी सीक्रेट-200 एमएल
इफ्फ्को अर्बन गार्डन-सी सीक्रेट 200 एमएल-द्रव सैन्धवशैवालार्कः-जैविक जैव उत्तेजकः।
सी सीक्रेट - भवतः गृहोद्यानस्य कृते जैविकः सैन्धशैवालार्के आधारितः जैवोत्तेजकः
अस्य अद्वितीयस्य जैवसूत्रस्य प्रयोगेन 'प्रमुदिताः वनस्पतयः' भवन्ति ।
इदं स्वाभाविकतया आवश्यकानि वनस्पतिपोषकाणि, खनिजाः, विटामिनाः, एन्जाइमाः अमीनो अम्लानि, कार्बनिकअम्लानि, बहुपर्णिकाः, वनस्पतिहार्माेनाः (ऑक्सिन् साइटोकिनिन्, जिबेरेलिन्स् च) बीटाइन् मनिटोल् इत्यादयः प्रदाति। यदा भवन्तः सी सीक्रेट इति प्रयोजयन्ति तदा तद् वनस्पतिचयापचयं उत्तेजयति, मूलस्य- अंकुरस्य च ओजम् वर्धयति; परिणामेण सरसपत्रवृद्धिम भवति येन अधिकं पुष्पीकरणं फलोत्पादनम् च भवति ।
रचना:
रक्त एवं कपिश सैन्धवशैवालस्य अर्कस्य,ह्यूमिक अम्लस्य, फुल्विक अम्लस्य 28% डब्ल्यू/वी इत्यस्य सान्द्रतायाः प्रत्ययः।
लाभाः
- उत्तमः मूलस्य अंकुरस्य च वृद्धिः, पत्रस्य ओजः, पुष्पीकरणं, फलं, फलानां गुणवत्ता च
- वनस्पतयः तापस्य, शीतस्य, वायोः अनावृष्टेः प्रभावम् अधिकतया सुष्ठुरूपेण सहितुं शक्नुवन्ति
- मृदाय वनस्पतिभ्यः जन्तुभ्यः च , सूक्ष्मजीवेभ्यः, भूकृमिभ्यः च मैत्रीपूर्णं वातावरणं निर्माति
- गृहे स्थिताय पादपाय/गृहात् बहिः पादपाय, शयनकक्षस्य वरंडस्य च पादपाय, वृक्षेभ्यः, गृहवाटिकायाः सतृण हरित स्थलाय,शाद्वलाय च कृते उपयुक्तः

उपयोगाय निर्देशानि:
- 2.5 मिलिलीटरं द्रवं गृहीत्वा 1 लीटर जले विलीनं करोतु।पत्रेषु सिञ्चनात् पूर्वं वा प्रत्यक्षतया प्लांटबेड इत्येषु वा पात्रस्थेषु वनस्पतिषु वा प्रयोक्तुं पूर्वं सम्यक् मिश्रयन्तु; रोपणात् पूर्वं शाकम् / पुष्पस्य बीजांकुरम् द्रव्ये मज्जयतु।
- उत्तमफलार्थं प्रति 2-3 सप्ताहादनन्तरम् आवृत्तिम् करोतु।


पूर्वावधानानि:
- शीतलशुष्कस्थाने एव स्थापयतु तथा बालकानां प्राप्यतायां दूरं स्थापयतु
