


सल्फर बेन्टोनाइट
सल्फर बेन्टोनाइट शुद्धं सल्फर: एवं बेन्टोनाइट मृत्तिकायाः संयोजनम् अस्ति। अस्योपयोगः द्वितीय: पोषकतत्वं रूपेण एवं क्षारयुक्ताया: मृत्तिकायाःसमस्यानां समाधानाय क्रियते। सल्फर 17 आवश्यक पादपानां पोषकतत्वेषु एकोऽस्ति एवं आवश्यकानां म एन्जाइम इत्येतानां एवं पादपानां प्रोटीन निर्माणाय सहायतां करोति।
प्रमुखाः लाभा:
सस्यान् हरितान् स्थापयति
सस्यान् अभिवर्धयति मुख्यतया तैलीयबीज सस्येषु
एन्जाइम एवं वनस्पतीनां प्रोटीन निर्माणाय आवश्यकम्

सल्फर बेन्टोनाइट कथं प्रयुज्यते
सस्य चक्रस्य स्थाने, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। सल्फर बेन्टोनाइट इत्यस्य आरोपण समये वा सस्येषु प्रत्यक्षं मृत्तिकायां प्रयोक्तव्यम्। तैलीय एवं तिलहनी और दलीय सस्येषु 12-15 किग्रा/एकड मात्रा युक्तं प्रयोक्तव्यम् एवं धान्य सस्येषु 8-10 किग्रा/एकड परिमितं प्रयोगः करणीयः, तथा च फलेषु एवं शाकेषु 10-12 किग्रा/एकड मात्रा अनुशंसिता अस्ति।