,
Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Sulphur Bentonite
Sulphur Bentonite

सल्फर बेन्टोनाइट

सल्फर बेन्टोनाइट शुद्धं सल्फर: एवं बेन्टोनाइट मृत्तिकायाः संयोजनम् अस्ति। अस्योपयोगः द्वितीय: पोषकतत्वं रूपेण एवं क्षारयुक्ताया: मृत्तिकायाःसमस्यानां समाधानाय क्रियते। सल्फर 17 आवश्यक पादपानां पोषकतत्वेषु एकोऽस्ति एवं आवश्यकानां म एन्जाइम इत्येतानां एवं पादपानां प्रोटीन निर्माणाय सहायतां करोति।

उत्पाद पोषकतत्वानि

प्रमुखाः लाभा:

  • key-benifit-icon1सस्यान् हरितान् स्थापयति
  • key-benifit-icon2सस्यान् अभिवर्धयति मुख्यतया तैलीयबीज सस्येषु
  • key-benifit-icon3एन्जाइम एवं वनस्पतीनां प्रोटीन निर्माणाय आवश्यकम्
soil

सल्फर बेन्टोनाइट कथं प्रयुज्यते

सस्य चक्रस्य स्थाने, अनुपात एवं समय: ध्यात्वा उर्वरक प्रयोगः स्यात्। सल्फर बेन्टोनाइट इत्यस्य आरोपण समये वा सस्येषु प्रत्यक्षं मृत्तिकायां प्रयोक्तव्यम्। तैलीय एवं तिलहनी और दलीय सस्येषु 12-15 किग्रा/एकड मात्रा युक्तं प्रयोक्तव्यम् एवं धान्य सस्येषु 8-10 किग्रा/एकड परिमितं प्रयोगः करणीयः, तथा च फलेषु एवं शाकेषु 10-12 किग्रा/एकड मात्रा अनुशंसिता अस्ति।

मेग्नेशियम सल्फेट
मेग्नेशियम सल्फेट

मेग्नेशियम सल्फेट द्वितीय: पोषकतत्वम् अस्त एवं अस्योपयोगः मृत्तिकायां मेग्नेशियम इत्यस्य न्यूनता अपवारयितुं प्रयुज्यते। मेग्नेशियम सल्फेट सस्यैः नाइट्रोजन एवं फोस्फरस इत्यनयोः अवशोषणं व्यवस्थितं कर्तुं क्रियते। इदं सस्येभ्यः सर्वोतमः अस्ति यान् वृद्ध्यर्थं मेग्नेशियम युक्ता मृत्तिकायाः आवश्यका वर्तते , इदं पोट मिश्रणे अपि व्यापक रूपेण प्रयुज्यते।

अधिकं जानातु