


युरिया फोस्फेट (17:44:0)
पादपानां विकासेन सह फोस्फरस एवं नाइट्रोजन पदार्थै: सह जले विलयशीलः उर्वरकः बिन्दु पाइप अपि स्वच्छं करोति। एतत् जले सरलतपा विलयशील: अस्ति एवं बिन्दुसेचने एवं उर्वरकाणां पर्णीय अनुप्रयोगे सर्वोतम:।अनेन संयोजनेन पुष्पणाम् तथा फलानां विकास: सुदृढं भवति।निषेचने सहायतार्थं जले विलयशीलः उर्वरकः (डब्ल्यूएसएफ) विकसिताः कृताः सन्ति , एतत् तु अनुप्रयोगस्य एका विधिः अस्ति यस्यां बिन्दु सेचन पद्धति द्वारा सिञ्चन जले उर्वरकः मिश्रितं क्रियते।
प्रमुखाः लाभा:
सर्पेषु सस्येषु लाभकरः
पादपानां विकासः एवं वृद्धयर्थं सहायकः
नूतन सस्यशाखा प्राप्तुम् एवं शीघ्रं अंकरणाय सहायकः
मूलानाम् एवं बीजानां विकासाय सहायकः
अम्लीया प्रकृतिः सेचनमार्गं स्वच्छं कर्तुं सहायकः
युरिया फोस्फेट (17:44:0) कथं प्रयुज्यते
सस्यचक्रस्य अनुपातं समयं च विचार्य उर्वरकस्य उपयोगः करणीयः। यूरिया फोस्फेट उपयुक्तः नाइट्रोजनस फोस्फोरस इत्यस्य च उत्तमः स्रोतः अस्ति। सस्यानां प्रारम्भिकपदे एतत् उर्वरकं प्रयोक्तव्यम्। अस्य उपयोगः बिन्दु सेचन पद्धत्या, पर्णयुक्तेन सेचन पद्धत्या अपि मूलचिकित्सायै अपि कर्तुं शक्यते।
यदा मूलानां चिकित्सायै प्रयुज्यते 10 ग्राम उर्वरक 1 लीटर पर्यन्ते जले मिश्रितं कुर्यात्।
बिन्दु सेचन पद्धतेः माध्यमेन उर्वरकाणां उपदिष्टा मात्रा संभवतः 1.5 तः 2.5 ग्राम उर्वरक: भवेत् , सस्य एवं मृत्तिका ध्याने स्थापयित्वा प्रति लिटर जले मिश्रितं कुर्यात्।
पर्णीय सेचन विधिना उर्वरक प्रदान समये 0.5-1.0gm इत्येतत् परिमितं जले विलयशीलः युरिया फोस्फेट (17-44-0) मिश्रितं कृत्वा एवं सेचनं सस्य चक्रस्य 30 - 40 दिनं पर्यन्तं कर्तव्यम्।