
कृषकाणां विकासायकार्यक्रमा:
ग्रामाधिग्रहणं कार्यक्रमः
अस्य कार्यक्रमस्य मुख्योद्देश्यं जागरूकता एवं शिक्षया सह, इफको द्वारा दो - प्लॉट प्रदर्शनाभ्यासेन सह चयितेषु क्षेत्रेषु विकास कार्यक्रमाणि समायोजितानि, ते च शीघ्रं ही सम्पूर्णे ग्रामे विस्तीर्णः जातः। तेन च ग्रामाधिग्रहणं कर्तुं प्रेरिताः जाताः। तत्पश्चात् शीघ्रं ही 10 (दश) ग्रामाधिग्रहणस्य निर्णयः कृतः।
अस्य कार्यक्रमस्य आरब्धानन्तरं, इफको द्वारा 2300 (त्रिशत अधिकं द्वि सहस्त्रं) अधिकं च ग्रामाणां आशा एवं समृद्धे: प्रकाश पुञ्जे परिवर्तयितुं सहायतां कृतास्ति।
ग्रामाधिग्रहणं कार्यक्रमः उर्वरकाणां, बीजानां गुणवत्ता एवं वैज्ञानिका कृषि: प्रबंधनस्य सन्तुलितेन प्रयोगेण एवं तेन च कृषे: अधिकम् उत्पादनं प्राप्य ग्रामीणेषु क्षेत्रेषु सामाजिकार्थिकश्च वृद्ध्यर्थं उद्दीश्य आरब्ध: जातः। अनेन सामाजिक:, समुदायेभ्यः- प्रचार एवं समुदायानां केन्द्रीत विकासकार्यक्रमै:, चिकित्सा एवं पशुचिकित्सा परीक्षणाभियानः, मृत्तिका परीक्षणं, ग्रामीणमहिलाभ्यः पृथक् कृषि उपदेशान् दत्वा तेषां च प्रशिक्षण कार्यक्रमाणां माध्यमेन परिवाराणां पशूनां च वृद्धिं कर्तुं शक्यते। 2018-19 तमे वर्षे विविधा: प्रचार कार्यक्रमा:, सामाजिक: सामुदायिकश्च विकासकार्यक्रमा:, चिकित्सा-पशुचिकित्सा आधारिता: शिबिराणि तथा च ग्रामीणमहिलानां कृते प्रशिक्षण कार्यक्रमाणि संपूर्णे 342 अधिगृहितेषु ग्रामेषु समायोजितानि।