Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Zinc Sulphate Monohydrate 33%
Zinc Sulphate Monohydrate 33%

झिंक सल्फेट मोनोहाइड्रेट 33%

झिंक इति आवश्यकसूक्ष्मपोषकतत्वेषु एकतमम् अस्ति यत् वनस्पतेः प्रोटीनसंश्लेषणार्थं आवश्यक एन्जाइम सक्रिय कर्तुम् उत्प्रेरकरूपेण कार्यं करोति । इफको झिंक सल्फेट मोनोहाइड्रेट (Zn 33%, S- 15%) सस्येषु झिंक इत्यस्य अभावः दूरीकरोति, सम्यक् करोति च ।

उत्पाद पोषकतत्वानि

लाभा:

  • benefit1सस्यानि हरितानि कुर्वन्ति
  • benefit2sझिंक इत्यस्य न्यूनता दूरीकरोति
  • benefit3पादपेषु मूलीय वृद्धिं करोति
  • icon1उत्पादन क्षमता वर्धयति विशेषतः तैलबीज युक्तानां सस्यानाम्
  • icon3एन्जाइम इत्यस्य एवं वनस्पतेः प्रोटीन निर्माणाय आवश्यकम्
  • icon6मूलेषु नाइट्रोजन इस्यस्य स्थैर्यार्थं सहायकः

झिंक सल्फेट मोनोहाइड्रेट 33% कथं प्रयुज्यते

सस्यचक्रस्य स्थानं, अनुपातः एवं समय: घ्यात्वा उर्वरकाणां प्रयोगः करणीयः।

झिंक सल्फेट मोनोहाइड्रेट इत्यस्य रोपणं समये एवं सस्येषु कर्तुं शक्यते। उर्वरकं रोपणसमये 2-3 किग्रा/एकड़ अनेन परिमाणेन मृत्तिकायां प्रयोक्तुं शक्यते एवं यदि आवश्यकता चेत् 40-45 दिनान्तर्गतं पक्वानां सस्यानां कृते (सस्येषु 25-30 दिनान्तर्गतं) समान मात्रायां प्रयोक्तुं शक्यते।

यदि उर्वरकप्रयोगः पर्णेषु सेचनं पद्धतेः प्रयोगः कृतः तर्हि 2- 3 ग्राम झिंक सल्फेट मोनोहाइड्रेट + 2.5 ग्राम सुधया वा 10 ग्रामं यूरिया प्रतिलीटरजलं सम्यक् तया मिश्रितं कृत्वा वनस्पतिवृद्धेः प्रथमद्वितीयसप्ताहे प्रत्यक्षतया पत्रेषु सिञ्चनं करणीयम्।

बोरोन 20%
बोरोन 20%

बोरोन आण्विकपोषकतत्वानि सन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 20%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

अधिकं जानातु ओनलाइन क्रीणातु
बोरोन 14.5%
बोरोन 14.5%

बोरोन आण्विकपोषकतत्वम् अस्ति यःसन्ति ये सस्येषु विकासाय एवं फलानि प्राप्तुम् आवश्यकानि सन्ति। इफको बोरोन (डी सोडियम टेट्रा बोरेट पेंटा हाइड्रेट) (बी 14.5%) प्रभावी रूपेण महत्वपूर्ण आण्विकपोषकतत्वानि प्रददाति। इदं पादपेषु कैल्शियम सदृशानि अन्यानि पोषकतत्वानाम् अवशोषणम् अपि अभिवर्धयति।

अधिकं जानातु ओनलाइन क्रीणातु