


झिंक सल्फेट मोनोहाइड्रेट 33%
झिंक इति आवश्यकसूक्ष्मपोषकतत्वेषु एकतमम् अस्ति यत् वनस्पतेः प्रोटीनसंश्लेषणार्थं आवश्यक एन्जाइम सक्रिय कर्तुम् उत्प्रेरकरूपेण कार्यं करोति । इफको झिंक सल्फेट मोनोहाइड्रेट (Zn 33%, S- 15%) सस्येषु झिंक इत्यस्य अभावः दूरीकरोति, सम्यक् करोति च ।
लाभा:
सस्यानि हरितानि कुर्वन्ति
sझिंक इत्यस्य न्यूनता दूरीकरोति
पादपेषु मूलीय वृद्धिं करोति
उत्पादन क्षमता वर्धयति विशेषतः तैलबीज युक्तानां सस्यानाम्
एन्जाइम इत्यस्य एवं वनस्पतेः प्रोटीन निर्माणाय आवश्यकम्
मूलेषु नाइट्रोजन इस्यस्य स्थैर्यार्थं सहायकः
झिंक सल्फेट मोनोहाइड्रेट 33% कथं प्रयुज्यते
सस्यचक्रस्य स्थानं, अनुपातः एवं समय: घ्यात्वा उर्वरकाणां प्रयोगः करणीयः।
झिंक सल्फेट मोनोहाइड्रेट इत्यस्य रोपणं समये एवं सस्येषु कर्तुं शक्यते। उर्वरकं रोपणसमये 2-3 किग्रा/एकड़ अनेन परिमाणेन मृत्तिकायां प्रयोक्तुं शक्यते एवं यदि आवश्यकता चेत् 40-45 दिनान्तर्गतं पक्वानां सस्यानां कृते (सस्येषु 25-30 दिनान्तर्गतं) समान मात्रायां प्रयोक्तुं शक्यते।
यदि उर्वरकप्रयोगः पर्णेषु सेचनं पद्धतेः प्रयोगः कृतः तर्हि 2- 3 ग्राम झिंक सल्फेट मोनोहाइड्रेट + 2.5 ग्राम सुधया वा 10 ग्रामं यूरिया प्रतिलीटरजलं सम्यक् तया मिश्रितं कृत्वा वनस्पतिवृद्धेः प्रथमद्वितीयसप्ताहे प्रत्यक्षतया पत्रेषु सिञ्चनं करणीयम्।