


एसेटोबेक्टर
इदं तु जैव उर्वरकः अस्ति यस्मिन् एसिटोबेक्टर विषाणवः सन्ति ये पादपानां उपनिवेशितं कर्तुं तथा वायुमंडलीय नाइट्रोजनस्य स्थैर्याय क्षमाः सन्ति। इदं इक्षुरोपणार्थं विशेषेण लाभप्रदः अस्ति यतः इदं मृत्तिकां जैविक रूपेण सक्रियं करोति एवं पादपेभ्यः विकासोतेजनं प्रयच्छति।
तन्त्र विवरणम्
इफको एसिटोबेक्टर विवरणम्
100% | एसेटोबेक्टर विषाणवः |
अन्तःस्थ वैशिष्ट्यम्
- एसिटोबेक्टर विषाणवः धारयति
- पर्यावरणानुकूलः
- वायोः नाइट्रोजन तत्वं स्थिरं करोति
लाभाः
- इक्षु एवं मूलीय सस्येषु उपयुक्तः
- मृत्तिकायाः उर्वरता अभिवर्धयति
- सस्यान् अभिवर्धयति


सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। जैवउर्वरकस्य प्रयोगः बीजोपचाराय , मृत्तिका उपचाराय, वा बिन्दु आधारिते सिञ्चन प्रविधे: आघारेण क्रियते।


बीजोपचारः 1 लिटर पर्यन्तं नाइट्रोजस जैव उर्वरकाः 100 लीटर जले मिश्रितं कृत्वा तस्मिन् संभवतः 20 पलानि पर्यन्तं इक्षु कटनम् निमज्जितं क्रियते। उपचारितानि बीजानि शीघ्रमेव आरोपणीयानि।
