


अजोस्पिरिलम्
इदं जैविकः उर्वरकः अस्ति यस्मिन एज़ोस्पिरिलम विषाणवः भवन्ति ये पादपानां मूलेषु उपनिवेशितं कर्तुं एवं करने वायुमंडलीय नाइट्रोजनं सुस्थितं कर्तुं क्षमता धारयति। इदं फाइटोहोर्मोन इत्यस्य संश्लेषणं करोति , विशेष रूपेण, इंडोल-3-एसिटिक एसिड, एवं कल्पना अस्ति यत् अजैविक एवं जैविक मूलीय सहिष्णुता क्षमतां अभिवर्धयति येन पादपानां वृद्ध्यर्थं सहायतां प्राप्यते।
तन्त्र विवरणम्
इफको अजोस्पिरिलम् इत्यस्य विवरणम्
100% | अजोस्पिरिलम् विषाणवः |
अन्तःस्थ वैशिष्ट्यम्
- अजोस्पिरिलम् इत्यस्य विषाणवः संस्कृतिः धारयनि
- पर्यावरणानुकूलः
- वातावरणीय तत्वानि सुस्थितं करोति
- पादपान् अभिवर्धयति
- प्रति हेक्टर 60 तः 80केजी युरिया न्यूनं प्रयुज्यते
लाभा:
- खरीफस्य सर्वान् सस्यान् की सभी फसलों, रब्बी एवं तैलीय, शाकानां एवं फलानां सस्येषु संबंधिताः अन्य सस्येभ्यः उपयुक्तः
- मृत्तिकाया: उर्वरता अभिवर्धयति
- सस्यान् अभिवर्धयति


सस्य चक्रस्य स्थानं, अनुपात और समय: घ्यात्वा उर्वरका: प्रयोजनीयाः। जैवउर्वरकस्य प्रयोगः बीजोपचाराय , मृत्तिका उपचाराय, वा बिन्दु आधारिते सिञ्चन प्रविधे: आघारेण क्रियते।


बीजोपचारः नाइट्रोजन जैव उर्वरकः जले मिश्रितं कृत्वा तस्मिन् संभवतः 20 पलानि पर्यन्तं निमज्जितं क्रियते। उपचारितानि बीजानि शीघ्रमेव आरापणीयानि।
